2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
द्वितीयविश्वयुद्धात् पूर्वं युगोस्लावियादेशस्य विमानन-उद्योगे पूर्वमेव उत्तमः आधारः आसीत्, तथापि द्वितीयविश्वयुद्धकाले अस्य कारखानस्य बहु हानिः अभवत्, तथापि । टिटो द इकरुस् ४५२एम इति वार्म-अप कार्यम् अस्ति, तस्य सफलतायाः अनन्तरं वास्तविकस्य युद्धविमानस्य युद्धविमानस्य विस्तारितं संस्करणं विकसितुं योजना अस्ति ।
४५२एम इत्यस्य विकासः १९५० तमे वर्षे आरम्भे अभवत्, एम इत्यस्य अर्थः अस्ति यत् १९५३ तमे वर्षे एकः आद्यरूपः निर्मितः, तस्य परीक्षणं च कृतम् -tail boom इदं लघु स्वेप्ड्-विंग-विमानं यस्य दीर्घता केवलं ५.९७ मीटर्, पक्षविस्तारः ५.२५ मीटर्, ऊर्ध्वता १.७७ मीटर्, शून्यभारः च प्रायः १,२२० किलोग्रामः
अयं लघुविमानः धडस्य पृष्ठभागे टर्बोमेका पलास् लघुजेट् इञ्जिनद्वयेन सुसज्जितः अस्ति, इञ्जिनाः लम्बवत् व्यवस्थिताः सन्ति, अधः इञ्जिनं च पृष्ठतः स्थितम् अस्ति located पक्षमूले उपरितन-इञ्जिन-वायुप्रवेशाः पृष्ठस्य उभयतः स्थिताः सन्ति, येषु प्रत्येकं आकारेण लघुः भवति ।
एतादृशस्य इञ्जिनस्य रिक्तभारः केवलं दशकिलोग्रामः भवति, एकः चोदना च १.५kn भवति मीटर् अस्य जहाजे इन्धनं अत्यल्पं भवति ।
४५२एम इत्यस्य प्रत्येकस्मिन् पार्श्वे १२.७ मि.मी अतिशयेन गोलाबारूदः।
इकारस् इत्यनेन ४५२m इत्यस्य आदर्शद्वयं निर्मितम् यतः तस्मिन् समये पश्चिमैः सह सम्बन्धः उत्तमः आसीत्, विमानस्य बहवः भागाः पाश्चात्त्यदेशेभ्यः आगताः, यथा फ्रान्स्देशस्य इञ्जिनम् १९५३ तमे वर्षे जुलैमासे विमानयानस्य समये एकस्य आदर्शस्य विफलतायाः अनुभवः अभवत्, ततः सः विमानस्य कियत् उत्तमं संचालनं कृतवान् इति अज्ञातम् ।
मूलयोजना आसीत् यत् 452m इत्यस्य शरीरं विस्तारयितुं, चोदनाम् वर्धयितुं इञ्जिनं योजयितुं, शस्त्रव्यवस्थायाः उन्नयनं च द्वौ 20mm विमानतोपौ, अथवा चत्वारि 12.7mm मशीनगनौ, सम्भवतः रॉकेट् च भविष्यति लघुजेट्-युद्धविमानं, अतीव शक्तिशाली न, द्वितीयविश्वयुद्धात् अवशिष्टस्य प्रोपेलर-चालित-युद्धविमानात् किञ्चित् श्रेष्ठम् । सम्भवतः युगोस्लाविया-वायुसेना ४५२एम-विमानस्य विषये आशावादी नास्ति, अतः अस्याः परियोजनायाः विकासाय समर्थनं त्यक्तवती ।