2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
न्यूजर्सी द्वारा लिखितम्
पूर्णग्रन्थः चतुर्धा विभक्तः, अयं द्वितीयः अध्यायः
द्वि। नौसेना अधिकारी पदोन्नति स्थिति
प्रायः बाल्ये एव रॉयल नेवी-अधिकारी रॉयल नेवी-सङ्घस्य सदस्यः भवति । अधिकांशः द्वादशवर्षेभ्यः पूर्वं समुद्रं गतवन्तः । यद्यपि अस्मिन् समये आर्यजनाः उच्चस्तरीयपदानि नियन्त्रयन्ति स्म तथापि राजनौसेना निम्नजन्मस्य सामान्यजनानाम् स्वपङ्क्तौ सम्मिलितुं न बहिष्कृतवती । नेपोलियनयुद्धेषु बहवः शक्तिशालिनः व्यक्तिः यथा थोमस ट्रुब्रिड्ज् (अलेक्जेण्डर् ट्रोब्रिड्ज्), अलेक्जेण्डर् कोक्रेन् (अलेक्जेण्डर् कोक्रेन्), होरेशिओ नेल्सनः च निर्धनकुटुम्बेषु जाताः
कप्तान नेल्सन
यतो हि अस्मिन् समये रॉयल नेवी-अधिकारिणः पदोन्नतितन्त्रं सैन्यपदव्यवस्था च विकासपदे एव आसीत्, अतः अस्मिन् समये बहवः सैन्यपदवीः न स्थापिताः आसन्, अतः अद्यत्वे अपेक्षया विशिष्टा स्थितिः भिन्ना आसीत्
यदि बालकः राजनौसेनायां प्रविशति तर्हि तस्य करियरं कप्तानात् अविभाज्यं भविष्यति । अस्मिन् समये एड्मिरल्टी नौसेनायाः सदस्यतायाः मार्गानाम् प्रत्यक्षं नियन्त्रणं कर्तुं न प्रयतते स्म, केवलं अधिकारिणां पदोन्नतिमार्गान् एव नियन्त्रयितुं प्रयतते स्म । बहुवारं कप्तानाः प्रथमं एतान् युवकान् स्वस्य सेवकरूपेण युद्धपोते आनयन्ति । नव आगन्तुकान् प्रोत्साहयितुं कप्तानः समुद्रे आनीतस्य प्रत्येकस्य नूतनस्य व्यक्तिस्य कृते १२ पौण्ड् पुरस्कारं प्राप्स्यति। कप्तानाः कदाचित् एतेषां युवकानां नामानि पुस्तकेषु स्थापयन्ति स्म, परन्तु समुद्रे प्रेषयितुं स्थाने तेभ्यः उत्तमशिक्षां प्राप्तुं धनं दत्तवन्तः । परन्तु एतेन समस्या अपि आनयिष्यति अर्थात् एते युवानः समुद्रं गन्तुं युक्ते अस्मिन् काले पर्याप्तं नौकायानस्य अनुभवं न प्राप्तवन्तः यद्यपि संसदेन स्पष्टतया निषेधः कृतः तथापि एषा प्रथा बहुवारं प्रतिषिद्धा अस्ति ।
केचन स्वयंसेवकाः पोर्ट्स्माउथ्-नौसेना-अकादमी-छात्राः च अधिकारी-पदोन्नति-मार्गे अपि भवितुम् अर्हन्ति । एतेषां युवकानाम् मध्यनौकाकारत्वात् पूर्वं वर्षद्वयं यावत् समुद्रे सेवां कर्तुं आवश्यकता भवति यदि ते व्यापारिकनौकासु सेवां कुर्वन्ति तर्हि नौसेनापतिः अपि एतत् नौकायानस्य अनुभवं ज्ञायते ।
नौसेना एतेषां बालकानां नौकायानादिज्ञानं शिक्षितुं प्रोत्साहयति स्म । अधिकांशः कप्तानः राजनौसेनायाः एतेषां भावितारकाणां शिक्षायाः महत्त्वं ददाति । सेण्ट् विन्सेन्ट् इत्यस्य मतं आसीत् यत् "डकवर्थः रॉयल नेवी इत्यस्य सर्वोत्तमः शिक्षाविदः आसीत्" इति । कप्तानः कोम्बे स्वस्य छात्राणां कृते "समयनिर्धारणं तथा देशान्तरं अक्षांशं च स्थितिनिर्धारणं" शिक्षितुं अपेक्षितवान्, अन्यथा ते अयोग्याः इति मन्यन्ते स्म तेषां अतिरिक्तं कप्तानः अन्ये च केचन अधिकारिणः अपि स्वस्य मूलभूतशिक्षायाः मूल्यं ददति स्म ।
रॉयल नेवी मिडशिपमैन
सामान्यतया ये कप्तानाः शिक्षणं कर्तुं श्रेष्ठाः सन्ति ते क्रूज-जहाजेषु भवन्ति नित्यं क्रूजिंग्-सञ्चालनस्य अनुभवेन तेषां अधिकारिणः सैनिकाः च अभिजातवर्गस्य रूपेण मान्यतां प्राप्नुवन्ति । युद्धपोते जीवनं बहु नीरसं भवति अनेकेषां युद्धपोतानां नित्यकार्यं शत्रुबन्दरात् बहिः शत्रुनिरीक्षणं भवति अपि च कप्तानानां कृते अपि महता दबावेन भवति, एतेषां युवानां कृते समर्पणार्थं बहुकालः विचारः च नास्ति।
एतेषां युवानां समुद्रे अनेकानि कष्टानि गत्वा तेषां महत्त्वपूर्णपरीक्षा, कप्तानस्य योग्यतापरीक्षा उत्तीर्णा भवितुम् आवश्यकम्। १८७० तमे दशके अभ्यर्थिनः एड्मिरल्टी-संस्थायां आवेदनं कुर्वन्ति स्म, यत् परीक्षायाः सेवा-अभिलेखस्य समीक्षां करिष्यति स्म, ततः नौसेनामण्डलेन परीक्षायाः समीक्षां करोति स्म । परीक्षायां उत्तीर्णतां प्राप्तुं निम्नलिखितशर्ताः पूर्तव्याः सन्ति: सः न्यूनातिन्यूनं षड् वर्षाणि यावत् समुद्रे सेवां कृतवान्, येषु न्यूनातिन्यूनं वर्षद्वयं अधिकारीकैडेटरूपेण सेवां कृतवान् अस्ति, तस्य सेवाकाले सेवावृत्तं लिखितव्यम् कप्तानेन पुष्टिः कृता भवेत् सः नौकायानस्य सिद्धान्तं अभ्यासं च उत्तीर्णः भवितुमर्हति व्यावहारिकपरीक्षा २० वर्षाणाम् अधिकः भवितुमर्हति; वास्तविकसञ्चालने अद्यापि केचन अवाचिताः नियमाः सन्ति, लघु-बृहत्, यथा अतिदीर्घकालं यावत् अधिकारी-सेवकः न भवितुं । अवश्यं यदि सः अभ्यर्थी नेपोटिस्टिकः अस्ति तर्हि उत्तीर्णतायाः दरः अधिकः भविष्यति।
परन्तु अस्मिन् समये राजनौसेना पूर्वमेव समस्यायाः सामनां कुर्वन् आसीत् अर्थात् विद्यमानानाम् अधिकारिणां संख्यायाः अपेक्षया आवश्यकानां अधिकारिणां संख्या बहु न्यूना आसीत् । बहुसंख्याकाः लेफ्टिनेंट्-जनाः बेरोजगारी-लज्जाजनक-स्थितेः सम्मुखीभवन्ति । १८०३ तमे वर्षे मार्चमासस्य ५ दिनाङ्कात् डिसेम्बर्-मासस्य २३ दिनाङ्कपर्यन्तं अमीन्स्-शान्तिकाले १२०० तः अधिकाः बेरोजगाराः कप्तानाः एड्मिरल्टी-सङ्घस्य कृते रोजगारस्य आवेदनपत्रं प्रदत्तवन्तः । यतो हि १७९३-१८०५ तमस्य वर्षस्य आँकडा: न प्राप्यन्ते, अतः अहं नेपोलियनयुद्धानां उत्तरवर्षाणां आँकडा: उद्धृत्य स्थापयिष्यामि : १८१४ तमे वर्षे सूचीस्थेषु ४,९२० अधिकारिषु केवलं ५०% जनाः ७१३ जहाजेषु सेवां कृतवन्तः १८१६ तमे वर्षे केवलं २७८ जहाजाः सेवायां आसन्, सेवायां स्थापितानां जहाजानां संख्यायां ६१% न्यूनता अभवत्, यदा तु अधिकारिणां संख्या ५,९३७ यावत् वर्धिता आसीत्, येषु केवलं प्रायः १७% जहाजाः समुद्रे सेवां कुर्वन्ति स्म अर्धवेतनव्यवस्थायाः अनुसारं निष्क्रियाधिकारिणः भर्तीप्रतीक्षया केवलं अर्धवेतनं प्राप्तुं शक्नुवन्ति। परन्तु कप्तानस्य कृते अर्धवेतनं स्वपरिवारस्य पोषणार्थं पर्याप्तं दूरम् अस्ति। एतेन स्वाभाविकतया काश्चन समस्याः उत्पद्यन्ते यथा केचन कप्तानाः परीक्षां उत्तीर्णं कृत्वा निष्क्रियतां प्राप्तवन्तः। यदा केचन जनाः सहसा नियुक्ताः भवन्ति तदा ते दशवर्षेभ्यः समुद्रं न गतवन्तः!
रॉयल नेवी-अधिकारिणः युद्धपोतस्य अथवा नौसैनिकप्रशासनस्य बहिः सेवां कर्तुं अन्ये बहवः उपायाः सन्ति । यद्यपि उपहारः नास्ति तथापि एतेषु पदस्थानेषु कप्तानाः पूर्णवेतनं प्राप्तुं शक्नुवन्ति, तेषां समुद्रे अमानवीययातनायाः आवश्यकता नास्ति । एतेषु परिवहनसमित्याः, तटीयरक्षासंस्थाः, संकेतस्थानकानि, कारागारस्य जहाजाः च आसन् ।
यदि कश्चन कप्तानः अधिकं पदोन्नतिं प्राप्तुम् इच्छति तर्हि तस्य अग्रिमः सोपानः लेफ्टिनेण्ट् कर्णेल् इति पदं प्राप्तुं भवति । १७९४ तमे वर्षे रॉयल नेवी इत्यनेन कप्तानपदं प्राप्तुं लेफ्टिनेण्ट् कर्णेल् इति पदं प्राप्तुं अनिवार्यं कृतम् । राजनौसेनायाः लेफ्टिनेंट् कर्नल-कप्तानयोः पदोन्नतिः अतीव कठोरः अस्ति, तस्य प्रत्यक्षं नियन्त्रणं एड्मिरल्टी-संस्थायाः भवति । नेल्सनस्य काले प्रतिवर्षं पदोन्नतिप्राप्तानाम् सफलानां लेफ्टिनेंट कर्नलानां संख्या भिन्ना आसीत्, परन्तु सामान्यतया अल्पा एव आसीत् । सर्वाधिकं संख्या १७९८ तमे वर्षे २० जनानां पदोन्नतिः अभवत्, १८०१ तमे वर्षे केवलम् एकः एव व्यक्तिः पदोन्नतिः अभवत् । सामान्यतया कप्तानस्य लेफ्टिनेंट् कर्णेलपदे पदोन्नतिं प्राप्तुं दशवर्षं यावत् समयः भवति ।
लेफ्टिनेंट कर्नलस्य पदोन्नतिः कप्तानस्य पदोन्नतिः भिन्नः अस्ति यत् पदोन्नतिः तस्य नौकायानक्षमतायाः आधारेण न भविष्यति, अपितु तस्य अधिकारीत्वेन योग्यतायाः आधारेण भविष्यति लेफ्टिनेंट कर्नलपदे पदोन्नतिं प्राप्तुं महत्त्वपूर्णाः कारकाः युद्धे वीरक्रियाः, नेपोटिज्मः च सन्ति । परन्तु यदि कश्चन कप्तानः दैनन्दिनकार्यक्रमेषु भिन्नः इति सिद्धयति तर्हि तस्य पदोन्नतिः सम्भवति । परन्तु बहवः जनाः पदोन्नतिं न इच्छन्ति। यतः लेफ्टिनेण्ट्-महोदयानाम् अपेक्षया लेफ्टिनेण्ट्-कर्नेल-कर्नेल-इत्येतयोः बेरोजगारी-अनुपातः अधिकः भवति । अतीव सम्भाव्यते यत् विद्यालयस्य अधिकारीपदे पदोन्नतिं प्राप्य कप्तानस्य धारणस्य पदं न भविष्यति सः जीवनपर्यन्तं समुद्रे अपि न नियुक्तः भवेत्, शेषं यावत् केवलं अर्धवेतनं प्राप्तुं शक्नोति तस्य जीवनम् । सामान्यतया निम्नलिखितपरिस्थितयः कस्यचित् व्यक्तिस्य लेफ्टिनेंट कर्नलपदे पदोन्नतिं अधिकं करिष्यन्ति : प्रमुखे जहाजे सेवां कुर्वन् राजनेतुः पुत्रः भवति नेपोलियनयुद्धेषु अधिकांशः लेफ्टिनेंट कर्नलः प्रथमं क्रूजर-यानेषु स्वस्य कार्यकालस्य आधारशिलारूपेण सैन्यपोतानां कप्तानरूपेण कार्यं कृतवान् ।
यदा लेफ्टिनेंट कर्नलः कप्तानपदे पदोन्नतः भवति तदा सः यत् प्रकारं जहाजं आज्ञापयति तत् तस्य वरिष्ठतायाः सह सम्बद्धं भवति । सामान्याधिकारिणां पदोन्नतिः सामान्यतया दूरं दृश्यते। रॉयल नेवी इत्यस्मिन् लेफ्टिनेण्ट् कमाण्डर् इति नियुक्तिः वरिष्ठतायाः आधारेण भवति । नौसेनाविभागस्य एकः सारणी अस्ति यत्र सामान्याधिकारिणः कर्णेलाः च तेषां वरिष्ठतायाः अन्यसूचनायाश्च आधारेण क्रमाङ्कनं भवति यदा कश्चन वरिष्ठः जनरल् अधिकारी निवृत्तः भवति, राजीनामा ददाति वा मृतः भवति तदा अधिकः वरिष्ठः कर्णेलः नूतनः जनरल् अधिकारी भविष्यति। नेल्सनः अपि १७९७ तमे वर्षे ब्रिगेडियर जनरल् इति पदोन्नतिपूर्वं १६ वर्षाणि यावत् कर्णेलरूपेण कार्यं कृतवान् ।
(निरन्तरम्) २.