2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सोवियतसङ्घस्य "सुरक्षाहितानाम्" व्याख्या अत्यन्तं विस्तृता आसीत् । १९३९ तमे वर्षे १९४० तमे वर्षे च सोवियतसङ्घः अपि स्वस्य तथाकथितस्य "सुरक्षाहितस्य" कृते समीपस्थेभ्यः देशेभ्यः प्रादेशिकदावान् कृतवान् । १९४४ तमे वर्षे स्टालिनस्य योजना प्रायः तथैव आसीत् यथा सः मोलोटोव् मार्गेण हिटलरस्य कृते अनुरोधं कृतवान् यत् सोवियतसङ्घस्य "हितस्य व्याप्तिः" हङ्गरी, रोमानिया, बुल्गारिया, ग्रीस, भूमध्यसागरस्य कृष्णसागरस्य च मध्ये जलसन्धिषु च विस्तारयितुं १९४४ तमे वर्षे युगोस्लाविया-अल्बानिया-देशयोः सोवियत-सूचौ योजनस्य अतिरिक्तं सोवियत-सङ्घस्य प्रादेशिक-दावाः यथा एकशताब्दपूर्वं कार्ल-मार्क्स-इत्यनेन रूसस्य "प्राकृतिकसीमाः" इति उक्ताः, तथैव आश्चर्यजनकरूपेण सदृशाः आसन् अस्याः योजनायाः कृते महत् सैन्यजोखिमं ग्रहीतुं स्टालिन् न संकोचम् अकरोत् । तस्य कृते बुडापेस्ट्-नगरस्य कब्जायाः आवश्यकता न केवलं ब्रिटेन-अमेरिका-देशयोः स्पर्धायाः आवश्यकतायाः कारणतः आसीत्, अपितु बोल्शेविजिंग् हङ्गरी-देशस्य "समय-सूचीं" पूर्णं कर्तुं अपि आसीत्
एकदा स्टालिनः अवदत् यत् - "राजधानी (बुडापेस्ट्) जर्मन-फासिज्मस्य दासत्वात् मुक्तं कृत्वा लोकतान्त्रिकसर्वकारस्य स्थापनायाः त्वरितता भविष्यति तथा च बुर्जुआदलानां समूहानां च अनिर्णयात्मकतत्त्वेषु अपि लाभप्रदः प्रभावः भविष्यति संयुक्तराज्यसंस्थायाः एषः विचारः आसीत् । चर्चिलस्य एड्रियाटिक-आक्रमणं अस्मिन् क्षेत्रे एकमात्रं पाश्चात्य-मित्र-सङ्घस्य कार्यम् आसीत्, तथा च स्टालिनस्य विपरीतम् चर्चिलः क्षेत्रे राजनैतिकस्थितौ नाटकीयं परिवर्तनं न इच्छति स्म, सः केवलं इच्छति स्म यत् तेभ्यः नियुक्ताः केवलं "प्रतिशतम्" इति तस्मिन् समये अमेरिकादेशस्य कृते पश्चिम-यूरोपस्य राजनैतिकनियन्त्रणं तस्य मुख्यचिन्ता नासीत् ।
मित्रराष्ट्रसैनिकैः नॉर्मण्डी-नगरस्य आक्रमणं बहुवारं स्थगितम्, १९४४ तमे वर्षे अक्टोबर्-मासात् परवर्षस्य मार्च-मासपर्यन्तं ब्रिटिश-अमेरिकन-सैनिकाः प्रायः सर्वथा निष्क्रियतां प्राप्तवन्तः, एतेन अपि ज्ञातं यत् ब्रिटिश-अमेरिकन-उच्चकमाण्डयोः सामरिकलक्ष्येषु स्पर्धा न अन्तर्भवति स्म सोवियत संघ।
मित्रराष्ट्रस्य प्रतिनिधिमण्डलस्य प्रस्थानानन्तरं स्टालिन् स्वस्य "सुरक्षाहिताः" योजनायाः सह स्वस्य जनरल् स्टाफ मुख्यालयं पृष्टवान् यत् बुडापेस्ट्-नगरं तत्क्षणमेव ग्रहीतुं शक्यते वा इति ततः किञ्चित्कालपूर्वं सः स्टालिनस्य पूर्वसचिवस्य अस्मिन् समये चतुर्थस्य युक्रेन-मोर्चस्य राजनैतिकप्रतिनिधिस्य जनरल् लेव मेहलिस् इत्यस्य प्रतिवेदनं प्राप्तवान् आसीत् । मेहलिस् इत्यस्य प्रतिवेदनानि सर्वदा अति आशावादीनि आसन्, ततः पूर्वं सैन्यविपदानि अपि अभवन् । सः स्टालिन इत्यस्मै निवेदितवान् यत् "अस्माकं मोर्चाम् सम्मुखीकृताः हङ्गरी-प्रथम-सेनायाः यूनिट्-समूहाः पतन्ति, तेषां मनोबलं च न्यूनम् अस्ति । अस्माकं सेना प्रतिदिनं १,००० तः २००० यावत् जनान् गृह्णाति, कदाचित् अधिकानि अपि । शत्रुसैनिकाः वने लघुसमूहेषु सन्ति ते धावन्तः आसन्, केचन शस्त्रधारिणः, केचन विना, बहवः नागरिकवस्त्रधारिणः च आसन्” इति ।
स्टालिनस्य प्रश्नस्य विषये “किं बुडापेस्ट्-नगरं तत्क्षणमेव ग्रहीतुं शक्यते वा” इति विषये लालसेनायाः जनरल्-स्टाफ्-सङ्घस्य प्रथमः उपप्रमुखः जनरल् सर्गेई श्टेमेन्को पश्चात् स्मरणं कृतवान् यत् “अस्माभिः किमपि न अवगतम्, ततः परं इदं सर्वाधिकं व्यावहारिकम् इति उत्तरं दत्तम् द्वितीय-युक्रेन-मोर्चायां वामपक्षेण गृहीतस्य महाहङ्गरी-मैदानस्य ठोस-सेतुशिरस्य उपरि आक्रमणं कर्तुं एतेन प्रकारेण अस्माकं सेनायाः नदीं पारं कर्तुं न प्रयोजनम्, अत्र शत्रुस्य बलं च तुल्यकालिकरूपेण दुर्बलम् अस्ति" इति अलेक्सी एण्टोनोवः अवदत् , लालसेनायाः जनरल् स्टाफस्य प्रमुखः जनरल् (aleksei antonov) अपि आरक्षणं कृतवान् सः व्याख्यातवान् यत् मेहलिस् इत्यस्य प्रतिवेदने केवलं हङ्गरी-प्रथम-सेनायाः स्थितिः व्याख्यातुं शक्नोति, परन्तु समग्र-स्थितेः व्याख्यानं कर्तुं न शक्नोति । परन्तु सेनापतयः आक्षेपान् अपि स्वीकृत्य अपि स्टालिन् इत्यनेन बुडापेस्ट्-नगरे तत्क्षणमेव आक्रमणस्य आदेशः जारीकृतः ।
◎ रोडिन मलिनोव्स्की (१८९८-१९६७) २.
१९४१ तमे वर्षे जूनमासे यदा सोवियत-जर्मन-युद्धं प्रारब्धम् तदा मलिनोव्स्की केवलं सैन्यसेनापतिः आसीत्, परन्तु तस्य उत्कृष्टसेनापतित्वेन सः शीघ्रमेव १९४२ तमे वर्षे डिसेम्बर्-मासे दक्षिण-मोर्चा-सेनापतिः अभवत् द्वितीय-रक्षक-सेना जर्मन-सेनायाः घेरण-निवारणस्य प्रयासं सफलतया पराजितवती १९४३ तमे वर्षात् दक्षिणपश्चिम-मोर्चा-सङ्घस्य सेनापतित्वेन कार्यं कृतवती, यस्य नाम पश्चात् द्वितीय-युक्रेन-मोर्चा इति अभवत्
२८ अक्टोबर् दिनाङ्के रात्रौ १० वादने स्टालिनः द्वितीयस्य युक्रेन-मोर्चा-सेनापतिना रोडियन-मालिनोव्स्की-इत्यनेन सह निम्नलिखित-दूरभाषेण वार्तालापं कृतवान् ।
स्टालिनः - बुडापेस्ट् - यथाशीघ्रं, सटीकं वक्तुं शक्यते, आगामिषु कतिपयेषु दिनेषु एव गृहीतव्यम् । एतत् नितान्तं अनिवार्यम् अस्ति। किं भवन्तः कर्तुं शक्नुवन्ति ?
मलिनोव्स्की - पञ्चदिनानि पर्याप्ताः भविष्यन्ति, यावत् चतुर्थः गार्ड्स् मेकेनाइज्ड् कोर्प्स् आगत्य ४६ तमे सेनायां सम्मिलितः भवति।
स्टालिनः - सर्वोच्चसेना भवतः ५ दिवसान् प्रतीक्षितुं न शक्नोति। भवद्भिः अवगन्तव्यं यत् राजनैतिककारणात् बुडापेस्ट्-नगरं यथाशीघ्रं विजयं प्राप्तव्यम् आसीत् ।
मलिनोव्स्की - यदि भवान् मम सज्जतायै ५ दिवसान् ददाति तर्हि अहं केवलं ५ दिवसेषु अधिकेषु बुडापेस्ट्-नगरं ग्रहीतुं शक्नोमि। यदि इदानीं आक्रमणं आरभ्यते तर्हि ४६ तमे सेनायाः शीघ्रं युद्धस्य समाधानार्थं पर्याप्ताः सैनिकाः न भविष्यन्ति, तथा च हङ्गरीराजधानीमार्गे दीर्घकालं यावत् युद्धे पतति इति अनिवार्यम् अन्येषु शब्देषु बुडापेस्ट्-नगरं ग्रहीतुं कोऽपि उपायः नासीत् ।
स्टालिनः - एतावत् हठिना किं प्रयोजनम् ?भवन्तः स्पष्टतया बुडापेस्ट्-नगरे तत्क्षणमेव आक्रमणस्य निरपेक्षराजनैतिक-आवश्यकताम् न अवगच्छन्ति
मलिनोव्स्की - बुडापेस्ट्-नगरस्य ग्रहणस्य राजनैतिकमहत्त्वं पूर्णतया अवगच्छामि, अतः अहं पञ्चदिनानि अपि याचितवान् ।
स्टालिनः - अहं भवन्तं स्पष्टं आदेशं ददामि यत् श्वः बुडापेस्ट्-नगरे आक्रमणं कुर्वन्तु! !
ततः स्तालिन् एकं वचनं न वदन् दूरभाषं लम्बितवान्।
स्टालिनस्य निर्णयः सम्यक् आसीत् वा इति विद्वांसः विवादं कुर्वन्ति । यदा आक्रमणादेशः निर्गतः तदा २३ पदातिदलः सुदृढीकरणरूपेण अद्यापि मार्गे एव आसीत् । मलिनोव्स्की इत्यस्य एकमात्रं बख्रिष्टं यूनिट् द्वितीयं रक्षकयन्त्रयुक्तं कोरं परदिनपर्यन्तं तस्य सह न सम्मिलितम्, चतुर्थः युक्रेन-मोर्चा-सेना, या बुडापेस्ट्-नगरस्य घेरणे भागं ग्रहीतुं कल्पिता आसीत्, सा महाहङ्गरी-मैदानं सर्वथा न प्राप्नोत्
जर्मन-कमाण्डः सोवियत-धमकीम् अवगत्य अक्टोबर्-मासस्य २६ दिनाङ्के सैनिकानाम् पुनः परिनियोजनं कर्तुं आरब्धवान् । नवम्बर् १ दिनाङ्कपर्यन्तं सेनायाः २३, २४ च बख्तरितविभागः केक्स्केमेट् क्षेत्रे गतवान् आसीत्, तथा च १३ तमे बख्तरितविभागः, "कमाण्डर हॉल" पञ्जरग्रेनेडियरविभागः, ८ एसएस "फ्लोरियन् गेई" च फ्लोरियन गेयर अश्वसेनाविभागस्य पुनः नियोजनं कृतवान् अस्ति अपि आरब्धम् । जर्मनसेनासमूहस्य दक्षिणस्य सेनापतिः जनरल् हन्स् फ्रीस्नर् इत्यनेन एतेषां सैनिकानाम् उपयोगेन ग्रेटर हङ्गरी-मैदानं पुनः ग्रहीतुं, तिस्जा-नद्याः पार्श्वे ठोस-रक्षा-रेखां स्थापयितुं योजना कृता
जर्मन-कवच-विभागाः अवश्यमेव भयानकाः आसन्, परन्तु हङ्गेरी-सेनायाः न्यून-मनोबलः एव सम्पूर्ण-रक्षा-रेखायाः पतनं प्रेरयितुं शक्नोति स्म मलिनोव्स्की अवश्यमेव एतत् जानाति स्म । लेफ्टिनेंट जनरल् मिखाइल शुमिलोवस्य ७ रक्षकसेनायाः उत्तरदायित्वं आसीत् यत् ते ४६ तमे सेनायाः दक्षिणपार्श्वं प्रत्यक्षतया आच्छादितवन्तः, तेभ्यः तिस्जा नदीं पारं कर्तुं, स्जोल्नोक् इत्यस्य समीपे सेतुशिरः विस्तारयितुं, ततः वायव्यदिशि गन्तुं च आदेशः दत्तः , मार्गे सेग्लेड् इत्यादीनि स्थानानि गृहीत्वा, बहिः उत्तरतः बुडापेस्टस्य रक्षकान् च छित्त्वा। शुमिलोवस्य दक्षिणपक्षे ५३, २७, ४० च सेना जर्मनसेनायाः विपरीतपक्षे निहिताः भविष्यन्ति येन उत्तराक्रमणं न भवति स्म
·····