समाचारं

कः विद्यालयस्य विषये किमपि दुष्टं वदति, समूहेषु आक्रमणं प्राप्नोति च ? "गैगिंग ऑर्डर" गृहस्य विद्यालयस्य च सम्बन्धं विकृतं करोति

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूलशीर्षकम् : यः कोऽपि विद्यालयस्य विषये दुष्टं वदति सः समूहेषु आक्रमणं प्राप्नोति? "गैगिंग ऑर्डर" गृहस्य विद्यालयस्य च सम्बन्धं विकृतं करोति
अद्यैव दक्षिणचीनसामान्यविश्वविद्यालयेन सह सम्बद्धस्य पुनिङ्गविद्यालयस्य प्राचार्यस्य टिप्पणीभिः व्यापकविवादः उत्पन्नः।
मीडिया-रिपोर्ट्-अनुसारं “गृहं विद्यालयं च मिलित्वा कार्यं कुर्वन्ति, मिलित्वा निर्माणं कुर्वन्ति, साझां च कुर्वन्ति-मातापितृप्रतिनिधिभिः सह विद्यालयविकासस्य बालसंवर्धनस्य च चर्चां कुर्वन्ति” इति विषये एकस्मिन् संगोष्ठीयां विद्यालयस्य प्राचार्यः पीपीटी-माध्यमेन अभिभावकान् अवदत् यत् “विद्यालयप्रेमी शिक्षायाः आरम्भः परिवारात् एव भवितुमर्हति।
एतत् वक्तव्यं बहिः आगतं एव जनमतं कोलाहलं प्राप्नोत् । "यः कोऽपि विद्यालयस्य विषये दुष्टं वदति सः समूहेषु आक्रमणं करिष्यति" इति कथनं केभ्यः नेटिजनैः विनोदेन "गैग् आर्डर्" इति उक्तम् । प्राचार्यस्य मते मातापितरः केवलं विद्यालयस्य विषये सद्वचनं वक्तुं शक्नुवन्ति तथा च विद्यालयस्य उपलब्धीनां विषये वक्तुं न शक्नुवन्ति ते विद्यालयस्य "सार्वजनिकशत्रवः" भविष्यन्ति। अस्य "गैगिंग् आर्डर्" इत्यस्य सम्मुखे "गृहं विद्यालयं च मिलित्वा कार्यं कुर्वन्ति, एकत्र निर्मान्ति, साझां च कुर्वन्ति" इति विषयः अत्यन्तं विडम्बनापूर्णः प्रतीयते ।
विद्यालयस्य प्रेम्णः प्रत्येकस्य शिक्षकस्य, छात्रस्य, अभिभावकस्य च स्वतःस्फूर्तः भावनात्मकः अनुनादः भवति यत् विद्यालयसंस्कृतेः, शैक्षिकदर्शनस्य, शिक्षणसाधनानां च मान्यतातः उत्पद्यते। परन्तु एकदा एषः प्रेम्णः समीक्षात्मकस्वरस्य निराकरणं, दमनं च न्यूनीकृत्य तस्य अर्थः मूल्यं च नष्टं भवति । मातापितृभ्यः भिन्नानि स्वराणि "मांसस्य कण्टकाः" इति व्यवहारं कृत्वा सामान्यं पर्यवेक्षणं आलोचनां च प्रकोपरूपेण गणयन् एषा "विद्यालयप्रेमी शिक्षा" न अपितु "आज्ञापालनशिक्षा" इव अधिकं भवति।
गृह-विद्यालय-सहशिक्षणस्य मूलसारं गृह-विद्यालय-सम्बन्धं मुक्ततायाः, अवगमनस्य, विश्वासस्य, सहिष्णुतायाः, सहकार्यस्य च स्थापनं भवति, न तु एकः पक्षः अन्यस्य पक्षस्य वसीयतः भवति यदि विद्यालये मातापितृणां प्रति अत्यन्तं मूलभूतः आदरः विश्वासः च नास्ति, तथा च मातापितृणां यथार्थभावनाः विचाराः च न अवगच्छन्ति वा चिन्तयन्ति वा तर्हि वयं "गृह-विद्यालय-एकतायाः" विषये कथं वक्तुं शक्नुमः?
न कश्चित् सिद्धः, न च विद्यालयः। विद्यालये काश्चन समस्याः अभावाः वा सन्ति, ये न विचित्राः न च भयानकाः, विद्यालयः तान् सम्यक् करोति, तान् प्रोत्साहयति च। प्राचार्यः सार्वजनिकरूपेण अभिभावकप्रतिनिधिभ्यः "गैगिंग् आर्डर्" जारीकृतवान्, यत् गृहस्य विद्यालयस्य च असमानतां अविश्वासं च प्रतिबिम्बयति । यथा मातापितृणां हेरफेरार्थं "शैक्षिकचिन्ता" इत्यस्य उपयोगः, सर्वान् प्रश्नान् उत्थापयन्तः मातापितरौ आक्रमणं कर्तुं प्रोत्साहयितुं च, प्रधानाध्यापकस्य व्यवहारः अतिशयेन आधिपत्यपूर्णः अस्ति
मातापितृणां दृष्ट्या तेषां विद्यालयस्य निरीक्षणं प्रतिक्रियां च दातुं अधिकारः अस्ति। परन्तु प्राचार्यस्य "गैगिंग-आदेशः" मातापितरौ अस्य अधिकारात् वंचितः भवति तथा च समस्यानां सम्मुखे वक्तुं भीताः भवन्ति एतेन न केवलं समस्यायाः समाधानं न भवति, अपितु गृहस्य विद्यालयस्य च अविश्वासः अपि वर्धते, गुणवत्तायाः अपि नाशः भवति बालशिक्षायाः समस्यायाः परिणामः अभवत् ।
प्राचार्यस्य भाषणे "पारिवारिककाण्डानां प्रचारं मा कुरुत" इति विद्यालयस्य मानसिकता पङ्क्तयः मध्ये पूर्णतया उजागरिता आसीत् । विद्यालयानां स्वस्य प्रतिबिम्बं अधिकारं च निर्वाहयितुम् मूल अभिप्रायः अवगम्यते, परन्तु आधारः अस्ति यत् तेषां कृते सम्यक्, युक्तियुक्ताः, प्रभाविणः च पद्धतयः अवश्यमेव चिन्वन्ति, मातापितृणां मुखं आच्छादयित्वा स्वलक्ष्यं प्राप्तुं अपेक्षा करणं वस्तुतः केवलं स्वयमेव वञ्चनम् एव
व्यावहारिकदृष्ट्या केषाञ्चन परिसर-उत्पीडन-घटनानां घटना सम्बद्धानां विद्यालयानां "आच्छादनस्य" मानसिकतायाः भिन्न-भिन्न-अङ्केन सम्बद्धा अस्ति अन्येषु शब्देषु, सर्वाणि समस्यानि “आन्तरिकसमस्याः” न सन्ति, “आन्तरिकरूपेण समाधानं” कर्तुं शक्यन्ते । विद्यालयस्य उत्पीडनादिसमस्यानां कृते यदि मातापितरः समये एव समस्यायाः लक्षणं दर्शयितुं शक्नुवन्ति तर्हि समस्यानां निवारणे सकारात्मकं भूमिकां निर्वहति ।
"गैगिंग ऑर्डर" इति निमीलितं अनन्यं च शैक्षिकं तर्कं प्रतिबिम्बयति इति न कठिनम् । अस्मिन् तर्कस्य अन्तर्गतं प्रधानाध्यापकस्य नेतृत्वे शिक्षाविदः निरपेक्षाधिकारस्य स्थितिं प्राप्नुवन्ति, मातापितृभ्यः यत्किमपि प्रश्नं आलोचना वा "अनादरः" इति गण्यते एतादृशः तर्कः आधुनिकशिक्षायाः समावेशीत्वस्य, मुक्ततायाः च विरुद्धं भवति
संक्षेपेण, विद्यालयेन गृहस्य विद्यालयस्य च सम्बन्धं विकृतं कुर्वन्तः "गैगिंग ऑर्डर" इत्यस्य विषये गभीरं चिन्तनं करणीयम्, तस्य पृष्ठतः विचलितशैक्षिकतर्कस्य च विषये, शिक्षाप्रबन्धनविभागेन च सच्चिदानन्दं शैक्षिकवातावरणं निर्मातुं समये एव सुधारः करणीयः यत्र गृहं विद्यालयं च कार्यं कुर्वन्ति एकत्र, निर्माणं, भागं च कुर्वन्तु। (चेन् गुआंगजियाङ्ग) २.
स्रोतः : guangming.com
प्रतिवेदन/प्रतिक्रिया