समाचारं

आधिकारिक साक्षात्कार |.झांग युझुओ: राज्यस्वामित्वयुक्तां पूंजी तथा राज्यस्वामित्वयुक्तानां उद्यमानाम् अग्रेसरणं निरन्तरं कुर्वन्तु येन ते सशक्ताः, उत्तमाः, बृहत्तराः च भवेयुः

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिओक्सिन् अवदत्

चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य "निर्णयेन" "राज्यस्वामित्वयुक्तानां सम्पत्तिनां राज्यस्वामित्वयुक्तानां उद्यमानाञ्च सुधारं गभीरं कर्तुं" "राज्यस्वामित्वयुक्तराजधानीराज्यस्वामित्वयुक्तानां उद्यमानाञ्च प्रचारः बलवन्तः, श्रेष्ठाः, बृहत्तराः च भवन्ति” इति । "जनदैनिकः" प्रकाशितः सितम्बर 24 "राज्यस्वामित्वयुक्तानां पूंजी तथा राज्यस्वामित्वयुक्तानां उद्यमानाम् अग्रेसरणं निरन्तरं कुर्वन्तु यत् ते सशक्ताः, उत्तमाः, बृहत्तराः च भवेयुः (अधिकारात्मकः साक्षात्कारः·२० तमे सीपीसी केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य भावनां शिक्षितुं कार्यान्वयनञ्च) - राज्यपरिषदः राज्यस्वामित्वस्य सम्पत्तिपर्यवेक्षणप्रशासनआयोगस्य सचिवः तथा दलसमितेः निदेशकः झाङ्ग युझुओ इत्यनेन सह साक्षात्कारः 》, xiaoxin पूर्णपाठं भवद्भिः सह साझां करोति।




राज्यस्वामित्वयुक्तानि पूंजीम्, राज्यस्वामित्वयुक्तानि उद्यमाः च सशक्ताः, उत्तमाः, बृहत्तराः च भवितुम् अग्रेसरन्तु
(अधिकारात्मक साक्षात्कार·शिक्षण एवं कार्यान्वयनचीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य भावना)
——राज्यपरिषदः राज्यस्वामित्वयुक्तसंपत्तिपर्यवेक्षणप्रशासनआयोगस्य दलसमितेः सचिवः निदेशकश्च झाङ्ग युझुओ इत्यनेन सह साक्षात्कारः
राज्यस्वामित्वयुक्ताः उद्यमाः चीनीयलक्षणैः सह समाजवादस्य महत्त्वपूर्णं भौतिकं राजनैतिकं च आधारं भवति, देशस्य शासनं कायाकल्पं च कर्तुं दलस्य कृते महत्त्वपूर्णः स्तम्भः समर्थनस्य स्रोतः च अस्ति चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य "निर्णयेन" "राज्यस्वामित्वयुक्तानां सम्पत्तिनां राज्यस्वामित्वयुक्तानां उद्यमानाञ्च सुधारं गभीरं कर्तुं" "राज्यस्वामित्वयुक्तराजधानीराज्यस्वामित्वयुक्तानां उद्यमानाञ्च प्रचारः बलवन्तः, श्रेष्ठाः, बृहत्तराः च भवन्ति” इति । २० तमे सीपीसी केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य भावनायाः सम्यक् अध्ययनं कार्यान्वयनञ्च कर्तुं अस्माकं संवाददाता राज्यपरिषदः राज्यस्वामित्वयुक्तस्य सम्पत्तिपर्यवेक्षणप्रशासनआयोगस्य दलसमितेः सचिवस्य निदेशकस्य च झाङ्ग युझुओ इत्यस्य साक्षात्कारं कृतवान्।
स्थिरवृद्धिं प्रवर्धयितुं, संरचनां समायोजयितुं, जोखिमानां निवारणाय च सुधारस्य चालकशक्तिरूपेण उपयोगं कुर्वन्तु
संवाददाता : "निर्णयः" राज्यस्वामित्वयुक्तानां सम्पत्तिनां राज्यस्वामित्वयुक्तानां उद्यमानाञ्च सुधारं गभीरं कर्तुं व्यवस्थानां श्रृङ्खलां करोति। आगामिकाले राज्यपरिषदः राज्यस्वामित्वयुक्तस्य सम्पत्तिपर्यवेक्षणप्रशासनआयोगस्य सुधारविषये समग्रचिन्तनं का अस्ति?
झाङ्ग युझुओ: "निर्णयः" सुधारस्य व्यापकरूपेण गभीरीकरणस्य समग्ररणनीत्यां राज्यस्वामित्वयुक्तानां सम्पत्तिनां तथा राज्यस्वामित्वयुक्तानां उद्यमानाम् सुधारस्य गहनीकरणं समावेशयति, तथा च व्यवस्थितं परिनियोजनं करोति, अस्माकं दिशां, प्रगतेः गतिं, केन्द्रीकरणं च स्पष्टीकरोति नूतनयात्रायां सुधारस्य गभीरीकरणे कार्यं कुर्वन्ति। राज्यपरिषदः राज्यस्वामित्वयुक्तः सम्पत्तिनिरीक्षणप्रशासनआयोगः सुधारस्य कृते दृढजागरूकतां उत्तरदायित्वं च स्थापयिष्यति, राज्यस्वामित्वयुक्तानां सम्पत्तिनां तथा राज्यस्वामित्वयुक्तानां उद्यमानाम् कार्यान्वयनस्य मार्गदर्शनं करिष्यति, प्रवर्तयिष्यति, स्थिरवृद्धिं प्रवर्धयितुं सुधारस्य चालकशक्तिरूपेण उपयोगं करिष्यति, संरचनां समायोजयति, जोखिमान् निवारयति, आर्थिकसामाजिकविकासे नूतनं योगदानं च ददाति।
प्रथमं, राज्यस्वामित्वयुक्तानि पूंजीम्, राज्यस्वामित्वयुक्तानि उद्यमाः च सशक्ताः, उत्तमाः, बृहत्तराः च भवितुम् अग्रेसरन्तु। राज्यस्वामित्वस्य, राज्यस्वामित्वयुक्तानां उद्यमानाम् च सुधारस्य अधिकं गभीरीकरणाय एतत् प्रमुखं लक्ष्यम् अस्ति । वयं "अविचलसिद्धान्तद्वयस्य" पालनम् करिष्यामः, उद्यमानाम् उच्चगुणवत्तायुक्तविकासं प्रतिबन्धयन्तः संस्थागतसंस्थागतबाधाः दूरीकर्तुं सुधारस्य उपरि अवलम्बन्ते, न केवलं वयं अविचलतया बृहत्तराः, अधिकाधिकं दृढतराः, उत्तमाः च भवितुम् दृढनिश्चयाः भविष्यामः, अपितु वयं निरन्तरं करिष्यामः | चीनीराजनैतिकलक्षणैः सह महत्त्वपूर्णं भौतिकमूलं समाजवादं च सुदृढं कुर्वन्तु।
द्वितीयं मूलकार्यं वर्धयितुं मूलप्रतिस्पर्धां वर्धयितुं च। राज्यस्वामित्वयुक्तानां सम्पत्तिनां, राज्यस्वामित्वयुक्तानां उद्यमानाञ्च सुधारस्य गभीरीकरणाय एषा मौलिकावश्यकता अस्ति । वयं "बृहत्तमः देशः" मनसि धारयिष्यामः तथा च सुधारद्वारा अस्माकं सामरिकसमर्थनक्षमता, जनानां आजीविकासंरक्षणक्षमता, मूल्यनिर्माणक्षमता च सुधारं करिष्यामः, आर्थिकदायित्वं स्कन्धे धारयन्तः वयं राजनैतिकसामाजिकदायित्वं अपि उत्तमरीत्या वहिष्यामः।
तृतीयः नूतनानां उत्पादकशक्तीनां सङ्गतानां उत्पादनसम्बन्धानां निर्माणस्य त्वरितीकरणम् । नूतनयात्रायां राज्यस्वामित्वस्य, राज्यस्वामित्वस्य उद्यमस्य च सुधारस्य गभीरीकरणाय एषा स्पष्टा दिशा अस्ति। वयं वैज्ञानिक-प्रौद्योगिकी-क्रान्तिः औद्योगिक-परिवर्तनस्य च नूतन-चक्रस्य सामान्य-प्रवृत्तिं दृढतया गृह्णीमः, जनानां नवीन-अपेक्षाणां अनुकूलतां प्राप्नुमः तथा च विपण्य-माङ्गल्याः नूतन-परिवर्तनानां अनुकूलतां कुर्मः, निगम-संगठनात्मक-रूपेषु, परिचालन-तन्त्रेषु, प्रबन्धन-प्रणालीषु च परिवर्तनं त्वरयिष्यामः, तथा नवीनगुणवत्ता उत्पादकता विकसितुं विविध उन्नत उत्पादनकारकान् प्रवर्धयति कुलकारक उत्पादकतायां निरन्तरं सुधारं कर्तुं नूतनगतिं नवीनलाभान् च निर्मातुं एकत्र एकत्रयन्तु।
चतुर्थं पूर्णसत्रेण नियोजितानां राज्यस्वामित्वयुक्तानां सम्पत्तिनां राज्यस्वामित्वयुक्तानां उद्यमसुधारपरिहारानाञ्च पूर्णतया कार्यान्वयनम्। अस्मिन् प्रबन्धनस्य पर्यवेक्षणव्यवस्थायाः तन्त्राणां च सुधारः, राज्यस्वामित्वस्य आर्थिकविन्यासस्य अनुकूलनं संरचनात्मकसमायोजनं च प्रवर्धयितुं, मौलिकनवीनीकरणस्य प्रवर्धनार्थं राज्यस्वामित्वयुक्तानां उद्यमानाम् संस्थागतव्यवस्थासु सुधारः, चीनीयलक्षणैः सह आधुनिक उद्यमव्यवस्थायां सुधारः इत्यादयः सन्ति , व्यापककार्यन्वयनयोः प्रमुखसफलतायोः च केन्द्रीकृत्य, सुधारस्य व्यापकतायां निरन्तरं सुधारं कुर्वन्।
पञ्चमः राज्यस्वामित्वयुक्तानां सम्पत्तिनां उद्यमानाञ्च सुधारस्य विषये दलस्य समग्रनेतृत्वस्य समर्थनं सुदृढीकरणं च । राष्ट्रीयराज्यस्वामित्वस्य उद्यमदलनिर्माणकार्यसम्मेलनस्य भावनायाः कार्यान्वयनम् निरन्तरं कुर्वन्तु, सुधारस्य सर्वेषां पक्षेषु सम्पूर्णप्रक्रियायां दलस्य नेतृत्वं एकीकृत्य, दलनिर्माणस्य उद्यमनिर्माणस्य संचालनस्य च गहनं एकीकरणं प्रवर्धयन्तु, पूर्णं क्रीडां ददतु to the role of the party committee (party group) in guiding direction, managing the overall situation, and essuring implementation, and play a युद्धदुर्गरूपेण तृणमूलपक्षसङ्गठनानां भूमिका तथा च दलसदस्यानां अग्रणीः अनुकरणीयभूमिका च सुनिश्चितं करोति यत् सुधारः of state-owned assets and state-owned enterprises सर्वदा सम्यक् दिशि गच्छति अपेक्षितफलं च प्राप्नोति।
संक्षेपेण वर्तमानकाले भविष्ये च राज्यपरिषदः राज्यस्वामित्वयुक्तः सम्पत्तिपरिवेक्षणप्रशासनआयोगः २० तमे सीपीसी केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य भावनायाः अध्ययनं, प्रचारं, कार्यान्वयनञ्च प्रमुखं राजनैतिककार्यं मन्यते , प्रभावीरूपेण राज्यस्वामित्वयुक्तानां उद्यमानाम् सुधारं गभीरं कर्तुं सुधारं च कर्तुं प्रचलति कार्याणि सह संयोजयन्तु, केन्द्रीय उद्यमानाम् मार्गदर्शनं प्रवर्धनं च सर्वं गन्तुं सुधारं प्रति ध्यानं दत्त्वा चीनशैल्या आधुनिकीकरणाय सशक्तसमर्थनं प्रदातुं विकासे ध्यानं दत्तव्यम्।
मुख्यसुधारकार्यस्य समग्रविचारः, व्यवस्थितनियोजनं, व्यापककार्यन्वयनं च
संवाददाता : "निर्णयः" "राज्यस्वामित्वस्य आर्थिकविन्यासस्य अनुकूलनं संरचनात्मकसमायोजनं च प्रवर्धयति" इति बोधयति ।
झाङ्ग युझुओ : राज्यस्वामित्वस्य अर्थव्यवस्थायाः लेआउट् अनुकूलनं संरचनात्मकसमायोजनं च प्रवर्तयितुं राज्यस्वामित्वयुक्तां पूंजी तथा राज्यस्वामित्वयुक्तानि उद्यमाः सशक्ताः, उत्तमाः, बृहत्तराणि च कर्तुं एकः आन्तरिकः आवश्यकता अस्ति of the state-owned economy.
सामान्यतया राज्यपरिषदः राज्यस्वामित्वयुक्तः सम्पत्तिपर्यवेक्षणप्रशासनआयोगः वास्तविक अर्थव्यवस्थायाः विकासे सुदृढीकरणे च केन्द्रीक्रियते, राज्यस्वामित्वयुक्तायाः अर्थव्यवस्थायाः सामरिकपुनर्गठनं, व्यावसायिकं एकीकरणं, अग्रे-दृष्टि-विन्यासं च विपण्य-उन्मुखरूपेण प्रवर्धयिष्यति | , तथा "त्रयः एकाग्रताः" प्रबलतया प्रवर्धयन्ति, अर्थात् राष्ट्रियसुरक्षां प्रवर्धयितुं, महत्त्वपूर्णाः उद्योगाः प्रमुखक्षेत्राणि च केन्द्रीकृतानि सन्ति, येषु लोकसेवाः, आपत्कालीनप्रतिक्रियाक्षमता, राष्ट्रियसम्बद्धाः जनकल्याणक्षेत्राणि च सन्ति अर्थव्यवस्थां जनानां आजीविकायाः ​​च, अग्रे-दृष्टि-रणनीतिक-उदयमान-उद्योगाः च।
विशेषतया, वयं द्वि-अन्त-प्रयत्नानाम्, द्वि-चक्र-चालनस्य च पालनं करिष्यामः: एकतः वयं पारम्परिक-उद्योगानाम् सशक्त-आधार-रूपान्तरणं, उपकरण-अद्यतन-प्रचारस्य, प्रक्रिया-उन्नयनस्य, डिजिटल-सशक्तिकरणस्य, प्रबन्धन-नवीनीकरणस्य च समन्वयं करिष्यामः, तथा परिवर्तनार्थं डिजिटलगुप्तचरप्रौद्योगिक्याः हरितप्रौद्योगिक्याः च उपयोगं पारम्परिकउद्योगेषु सुधारं कर्तुं उच्चस्तरीयबुद्धिमान् हरितविकासं च प्रवर्तयितुं। अपरपक्षे अस्माभिः उदयमानानाम् उद्योगानां सामरिकविन्यासे उत्तमं कार्यं कर्तव्यं, केन्द्रीय-उद्यमानां औद्योगिक-कायाकल्प-क्रियाः, भविष्यस्य उद्योगानां प्रारम्भ-क्रियाः च सम्यक् कार्यान्वितव्याः, उदयमान-उद्योगानाम् कृषि-तन्त्रे सुधारः करणीयः, नूतन-पीढीयां निवेशः वर्धयितव्यः च | सूचनाप्रौद्योगिकी, कृत्रिमबुद्धिः, एयरोस्पेस्, नवीनशक्तिः, नवीनउद्योगाः च सामग्रीषु, उच्चस्तरीयसाधनेषु, जैवचिकित्सायां, क्वाण्टमप्रौद्योगिकीषु अन्येषु क्षेत्रेषु निवेशः निरन्तरं नूतनान् उद्योगान्, नवीनमाडलं, नवीनगतिञ्च जनयति।
संवाददाता : "निर्णयः" "मूलनवाचारं प्रवर्धयितुं राज्यस्वामित्वयुक्तानां उद्यमानाम् संस्थागतव्यवस्थासु सुधारं कर्तुं" प्रस्तावति तथा च राज्यपरिषदः तथा केन्द्रीय उद्यमाः एतां आवश्यकतां कथं कार्यान्विष्यन्ति तथा च मुख्यं उत्तमं क्रीडन्ति वैज्ञानिक-प्रौद्योगिकी-नवीनीकरणे उद्यमानाम् भूमिका?
झाङ्ग युझुओ : केन्द्रीय उद्यमाः देशस्य सामरिकवैज्ञानिकप्रौद्योगिकीबलस्य महत्त्वपूर्णः भागः सन्ति तथा च वैज्ञानिकप्रौद्योगिकीशक्तिनिर्माणस्य मेरुदण्डः अस्ति। अन्तिमेषु वर्षेषु राज्यपरिषदः राज्यस्वामित्वयुक्तेन सम्पत्तिपर्यवेक्षणप्रशासनआयोगेन तथा केन्द्रीय उद्यमैः वैज्ञानिकप्रौद्योगिकीनवीनीकरणं महत्त्वपूर्णस्थाने स्थापितं, नीतयः, निधिः, प्रतिभाः, सहकार्यम् इत्यादीनां सुदृढीकरणं निरन्तरं कृतम्, उपलब्धं च प्राप्तम् मानवयुक्तानि अन्तरिक्ष-उड्डयनम्, चन्द्र-अन्वेषण-परियोजनानि, c919, घरेलु-क्रूज-जहाजाः, गैस-टरबाइनाः, नवीन-पीढी च अनेकाः प्रमुखाः उपलब्धयः कृताः, येषु चलसञ्चारः, चतुर्थ-पीढीयाः परमाणु-शक्ति-एककाः च सन्ति अग्रिमे चरणे वयं २० तमे सीपीसी-केन्द्रीयसमित्याः तृतीयपूर्णसत्रस्य परिनियोजनं दृढतया कार्यान्विष्यामः, वैज्ञानिक-प्रौद्योगिकी-नवीनीकरणेषु उद्यमानाम् प्रबलस्थानं निरन्तरं सुदृढं करिष्यामः, नवीनता-व्यवस्थासु तन्त्रेषु च सुधारं करिष्यामः, मूलरूपेण च अधिकानि सफलतानि प्राप्तुं प्रयतेम | नवोन्मेषण।
प्रथमं उच्चगुणवत्तायुक्तस्य विज्ञानस्य प्रौद्योगिक्याः च आपूर्तिं सुदृढां कर्तुं। राज्यपरिषदः राज्यस्वामित्वयुक्तः सम्पत्तिपर्यवेक्षणप्रशासन-आयोगः केन्द्रीय-उद्यमानां मार्गदर्शनं करिष्यति यत् ते राष्ट्रिय-नवीनीकरण-प्रणाल्यां सक्रियरूपेण एकीकृत्य, राष्ट्रिय-वैज्ञानिक-प्रौद्योगिकी-अनुसन्धान-कार्ययोः नेतृत्वं कर्तुं वा भागं ग्रहीतुं वा, उद्यम-अनुसन्धान-विकास-आरक्षित-व्यवस्थां स्थापयितुं वा, लक्ष्य-उन्मुखं मूलभूतसंशोधनं अनुप्रयुक्तमूलसंशोधनं च सुदृढं कुर्वन्तु, उच्चरणनीतिकमूल्यं, व्यापकं अनुप्रयोगसंभावनां, स्वस्य च विषये शोधं कर्तुं च वयं प्रमुखक्षेत्राणां निवारणार्थं सर्वप्रयत्नाः करिष्यामः यत्र अस्माकं लाभाः सन्ति, तथा च अधिकानि प्रमुखानि मूलप्रौद्योगिकीनि स्रोतः च निपुणतां प्राप्तुं प्रयतेम अन्तर्निहित प्रौद्योगिकी।
द्वितीयं उच्च ऊर्जायुक्तं अनुसंधानविकासमञ्चं निर्मातुं। राष्ट्रीयप्रयोगशालानां निर्माणे गहनतया भागं गृह्णन्तु, राष्ट्रियप्रमुखप्रयोगशालानां, राष्ट्रियप्रौद्योगिकीनवाचारकेन्द्राणां अन्येषां च राष्ट्रियस्तरस्य अनुसंधानविकासमञ्चानां निर्माणं, संयुक्तरूपेण क्षेत्रीयनवाचारकेन्द्राणां निर्माणं, उच्चस्तरीयनवाचारसङ्घस्य निर्माणं, विभिन्नैः सह वैज्ञानिकप्रौद्योगिकीसहकार्यं गहनं च कुर्वन्तु उद्यमाः उच्च-मध्यम-नीच-परिधिषु भवन्ति, तथा च अधिकानि वैज्ञानिक-प्रौद्योगिकी-उपार्जनानि प्राप्तुं अन्तर्राष्ट्रीय-वैज्ञानिक-प्रौद्योगिकी-आदान-प्रदानं सक्रियरूपेण कुर्वन्ति
तृतीयः उच्च-दक्षता-औद्योगिक-एकीकरणस्य प्रवर्धनम् अस्ति । उद्यमानाम् नेतृत्वे उद्योगस्य, शिक्षाशास्त्रस्य, अनुसन्धानस्य च गहनं एकीकरणं सुदृढं कर्तुं, सक्रियरूपेण बाजारं अनुप्रयोगं च परिदृश्यं उद्घाटयितुं, अवधारणासत्यापनस्य तथा पायलटसत्यापनमञ्चानां सङ्ख्यायाः विन्यासस्य निर्माणस्य च त्वरितता, प्रथमस्य (सेट्), प्रथमस्य बैचस्य प्रचारः , तथा प्रथमसंस्करणस्य अनुप्रयोगाः, येन अधिकानि वैज्ञानिकानि प्रौद्योगिकीनि च उपलब्धयः भवन्ति नमूनाभ्यः उत्पादेभ्यः विकसितुं, उत्पादेभ्यः उद्योगपर्यन्तं च विस्तारं कुर्वन्तु।
चतुर्थं नवीनतापारिस्थितिकीतन्त्रस्य निर्माणं निरन्तरं करणीयम्। मूलनवाचारस्य समर्थनं कुर्वती निवेशकनीतिषु सुधारः, अनुसंधानविकासनिवेशप्रतिफलनतन्त्रे सुधारः, वैज्ञानिकप्रौद्योगिकी-उपार्जनानां रोजगारसशक्तिकरणस्य सुधारं प्रवर्धयितुं, नवीनता-सृष्टि-आधारित-मध्यम-दीर्घकालीन-प्रोत्साहनस्य विविधरूपं लचीलतया कर्तुं च high uncertainty of scientific research work, वयं अनुपालन-मुक्ति-तन्त्रे अधिकं सुधारं करिष्यामः येन वैज्ञानिक-प्रौद्योगिकी-कर्मचारिणः स्वस्य करियर-कार्यं कर्तुं स्वहस्त-पादौ मुक्तं कर्तुं शक्नुवन्ति तथा च वैज्ञानिक-अनुसन्धानं प्रति ध्यानं ददति |.
कार्यप्रदर्शनमूल्यांकनस्य "लाठी" भूमिकां पूर्णं क्रीडां ददातु तथा च उद्यमानाम् सामर्थ्यं प्रदर्शयितुं मार्गदर्शनं कुर्वन्तु
संवाददाता : "निर्णयः" "राज्यपरिषदः राज्यस्वामित्वयुक्तः सम्पत्तिपर्यवेक्षणप्रशासनआयोगः तत् कथं कार्यान्वयिष्यति" इति प्रस्तावति।
झाङ्ग युझुओ : राज्यपरिषदः राज्यस्वामित्वयुक्तः सम्पत्तिपर्यवेक्षणप्रशासनआयोगः पूर्णसत्रस्य भावनां दृढतया कार्यान्वितं करिष्यति, चीनीयलक्षणैः सह राज्यस्वामित्वयुक्तसंपत्तिनिरीक्षणस्य मार्गं दृढतया अनुसरिष्यति, "लचीलाविमोचनं" "स्थायिप्रबन्धन" सह संयोजयिष्यति। , तथा पर्यवेक्षणदक्षतायां निरन्तरं सुधारं कुर्वन्ति।
एकतः जीवनशक्तिं पूर्णतया मुक्तुं भवति । उद्यमात् सर्वकारस्य पृथक्करणस्य तथा च सरकारीसम्पत्त्याः पृथक्करणस्य पालनं कुर्वन्तु, निगमकानूनीव्यक्तिनां सम्पत्तिअधिकारस्य परिचालनस्वायत्ततायाः च पूर्णतया सम्मानं रक्षणं च कुर्वन्तु, तृणमूलस्य पहलभावनायाः पूर्णतया सम्मानं कुर्वन्तु, सुरक्षायाः तलरेखां निर्वाहयितुं च आधारेण प्रोत्साहयन्तु उद्यमानाम् व्यक्तिगतं विभेदितं च सुधार अन्वेषणं कार्यान्वितुं, येन उद्यमाः अधिकं जीवन्ततायाः पूर्णाः, नवीनतायाः सृष्टेः च सम्भावना पूर्णतया उत्तेजिताः भवन्ति।
अपरपक्षे पर्यवेक्षणं प्रभावीरूपेण सुदृढं भवति । अस्माभिः राज्यस्वामित्वस्य मूल्यस्य निर्वाहस्य वर्धनस्य च उत्तरदायित्वं कार्यान्वितं कर्तव्यं, राज्यस्वामित्वस्य सम्पत्तिनिरीक्षणव्यवस्थायां तथा पर्यवेक्षणनिरोधतन्त्रेषु सुधारः करणीयः, सूचनाप्रदानस्य, गुप्तचरस्य इत्यादीनां पद्धतीनां सदुपयोगः करणीयः येन उद्यमाः कानूनानुसारं कार्यं कर्तुं मार्गदर्शनं कुर्वन्ति तथा नियमाः, प्रभावीरूपेण जोखिमानां निवारणं समाधानं च कुर्वन्ति, तथा च राज्यस्वामित्वयुक्तानां सम्पत्तिनां हानिनिवारणस्य तलरेखां दृढतया निर्वाहयन्ति।
वयं सामरिकसमन्वयं सुदृढां करिष्यामः। प्रासंगिकप्रशासनिकविभागैः सह नीतिसमन्वयं सूचनासाझेदारी च सुदृढीकरणं, नीतीनां सटीकता, वैज्ञानिकता, स्थिरता च सुधारयितुम्, राज्यस्वामित्वयुक्तानां सम्पत्तिनां संचालनार्थं केन्द्रीकृतं एकीकृतं च पर्यवेक्षणव्यवस्थां सुधारयितुम्, व्यावसायिकस्य, व्यवस्थितस्य, कानूनी, तथा च कुशलं पर्यवेक्षणं सुनिश्चितं कर्तुं यत् उद्यमस्य विकासदिशा अधिकं केन्द्रीकृता भवति, समर्थनं अधिकं सशक्तं भवति, पर्यावरणं च मैत्रीपूर्णं भवति।
"निर्णयः" अग्रे "राज्यस्वामित्वयुक्तानां उद्यमानाम् वर्गीकृतमूल्यांकनमूल्यांकनव्यवस्थायां सुधारं" प्रस्तावयति, यत् प्रबन्धनस्य पर्यवेक्षणव्यवस्थायाः तन्त्रस्य च उन्नयनार्थं महत्त्वपूर्णः कडिः, शक्तिशाली आरम्भबिन्दुः च अस्ति अस्मिन् विषये राज्यपरिषदः राज्यस्वामित्वयुक्तेन सम्पत्तिपर्यवेक्षणप्रशासनआयोगेन बहुधा अन्वेषणं कृतम् अस्ति तथा च २०२४ तमे वर्षे केन्द्रीय उद्यमानाम् परिचालनप्रदर्शनमूल्यांकने व्यक्तिगतसूचकानाम् ७७% भागः आसीत् तदनन्तरं वयं समग्ररूपेण केन्द्रीय-उद्यमानां बहुआयामी-मिशन-विविध-औद्योगिक-वितरण-विविध-व्यापार-क्षेत्रेषु आधारित-वर्गीकृत-मूल्यांकन-मूल्यांकन-व्यवस्थायां अधिकं सुधारं करिष्यामः, अधिक-लक्षित-व्यक्तिगत-मूल्यांकन-सूचकानाम् निर्माणं करिष्यामः, "एकस्य" साक्षात्कारं च त्वरितम् करिष्यामः उद्योगः, एकः उद्योगः". नीतिः, एकः उद्यमः, एकः नीतिः", प्रभावीरूपेण कार्यप्रदर्शनमूल्यांकनस्य "लाठी" भूमिकां निर्वहन्ति, उद्यमानाम् मार्गदर्शनं कुर्वन्ति यत् तेषां सामर्थ्यं प्रदर्शयितुं शक्नुवन्ति, विभिन्नेषु पटलेषु "शीर्षछात्राः" भवितुम् प्रयतन्ते, उच्चैः सह विकासं प्राप्नुवन्ति च गुणवत्तां च उत्तमकार्यं च।(people’s daily इति संवाददाता li xinping)
———— / अंत / ————
प्रतिवेदन/प्रतिक्रिया