समाचारं

रूसः - यदि अमेरिकादेशः फिलिपिन्स्-देशात् स्वस्य क्षेपणास्त्रं न निष्कासयति तर्हि "सर्वं आवश्यकं उपायं" करिष्यति ।

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः सन्दर्भ समाचारजालम्
सन्दर्भसमाचारसंजालेन २४ सितम्बर् दिनाङ्के वृत्तान्तःरूसी उपग्रहसमाचारसंस्थायाः २३ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं रूसस्य उपविदेशमन्त्री सर्गेई रियाब्कोव् इत्यनेन २३ दिनाङ्के उक्तं यत् यदि अमेरिकादेशस्य मध्यमदूरस्य लघुमध्यमदूरस्य च क्षेपणास्त्राः पुनः अमेरिकादेशं प्रति न स्थानान्तरिताः भवन्ति तर्हि... फिलिपिन्स, रूसः सैन्यक्षेत्रे सर्वाणि आवश्यकानि उपायानि कृत्वा प्रतिकारं निर्मास्यन्ति।
फिलिपिन्स्-देशात् अभ्यासानां समये नियोजितानि क्षेपणास्त्र-प्रणालीं पुनः आनेतुं अमेरिका-देशेन स्वयोजना परिवर्तिता इति समाचारानां विषये पृष्टः रियाब्कोवः अवदत् यत् - "स्थितेः मूल्याङ्कनस्य आधारेण विशेषज्ञ-विश्लेषणस्य आवश्यकतायाः च आधारेण वयं यत् आवश्यकं तत् करिष्यामः" इति कथ्यते निर्णयः वयं अवश्यमेव एतेषां आतङ्कजनकानाम् प्रतिवेदनानां विषये अवगताः स्मः” इति ।
सैन्यक्षेत्रे प्रत्यक्षतया सन्तुलनं स्थापयितुं सहितं सर्वाणि आवश्यकानि व्यावहारिकपरिपाटानि वयं करिष्यामः इति रियाब्कोवः अवदत्।
सिङ्गापुरस्य "लियान्हे ज़ाओबाओ" इति जालपुटे १९ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं अमेरिकादेशेन सैन्यप्रशिक्षणस्य बहाने वेषेण उत्तरे फिलिपिन्स्देशे "टाइफन्" इति मध्यमदूरपर्यन्तं क्षेपणास्त्रप्रणाली नियोजितवती इति दृश्यते। सूत्रेषु उक्तं यत् अमेरिकादेशस्य सम्प्रति "टाइफन्" क्षेपणास्त्रप्रणालीं तत्क्षणं निवृत्तुं योजना नास्ति।
समाचारानुसारम् अस्मिन् वर्षे एप्रिलमासे अमेरिकीसैन्येन फिलिपिन्स्-देशस्य लुजोन्-द्वीपस्य उत्तरभागे फिलिपिन्स्-देशेन सह सैन्य-अभ्यासार्थं नवीनतमं स्थल-आधारितं "टाइफन्"-क्षेपणास्त्र-प्रणाली नियोजितम् एषा क्षेपणास्त्रप्रणाली ४५० किलोमीटर् व्यासस्य "मानक"-६ सुपरसोनिक क्षेपणास्त्रेण, १६०० किलोमीटर् अधिकपरिधियुक्तेन "टोमाहॉक्" क्रूज् क्षेपणास्त्रेण च सुसज्जिता भवितुम् अर्हति
समाचारानुसारं अमेरिका-देशे फिलिपिन्स्-देशे च अस्मिन् वर्षे एप्रिल-मासस्य २२ दिनाङ्कात् मे-मासस्य १० दिनाङ्कपर्यन्तं "स्कन्ध-स्कन्धयोः" सैन्य-अभ्यासः कृतः, तत्र द्वयोः देशयोः सैनिकाः "टाइफन्"-क्षेपणास्त्र-व्यवस्थायाः अभ्यासं कृतवन्तः योजनानुसारं सेप्टेम्बरमासपर्यन्तं एषा व्यवस्था फिलिपिन्स्-देशात् निर्गन्तुं अर्हति ।
प्रतिवेदन/प्रतिक्रिया