समाचारं

अमेरिकीमाध्यमाः : अमेरिकीवायुसेना एफ-२२ युद्धविमानानाम् उन्नयनं निरन्तरं कर्तुं बाध्यते

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन २४ सितम्बर् दिनाङ्के वृत्तान्तःअमेरिकी द्विमासिकपत्रिकायाः ​​"द नेशनल् इन्टरेस्ट्" इत्यस्य जालपुटे २० सितम्बर् दिनाङ्के प्रकाशितस्य लेखस्य शीर्षकम् आसीत् "अमेरिकनवायुसेनायाः एफ-२२ रैप्टर् विमानस्य विमानहत्यारारूपेण परिणतुं योजनायाः आन्तरिककथा लेखकः ब्रैण्डन् वेइचेर्ट् आसीत् पूर्णः पाठः यथा उद्धृतः ।
विगत ८० वर्षेषु अमेरिकादेशः अत्यन्तं तीव्रवैश्विकधमकीवातावरणे भवति । बहुधा वर्तमानस्य स्थितिः शीतयुद्धस्य परमाणु-अवरोधस्य समये अपेक्षया अधिका खतरनाका अस्थिरता च अस्ति ।
अनेकाः देशाः स्वक्षेत्रेषु वर्चस्वं प्राप्तुं स्पर्धां कुर्वन्ति, ते उच्चप्रौद्योगिक्याः, ज्ञानस्य, कौशलस्य च प्रसारात् द्रुतगत्या लाभं प्राप्नुवन्ति, यतः ते अमेरिकी-नेतृत्वेन विश्वव्यवस्थां उत्थापयितुं शक्नुवन्ति इति विश्वासं कुर्वन्ति |. एतेषां धमकीनां सम्मुखे अमेरिकादेशस्य सापेक्षिकं क्षयः, समग्रं दुर्बलतां च दृष्ट्वा अमेरिकायाः ​​प्रतिद्वन्द्विनः सम्यक् भवितुम् अर्हन्ति।
शीतयुद्धात् आरभ्य अमेरिकीराष्ट्रसुरक्षायाः मेरुदण्डः या निवारणरणनीतिः अस्ति सा असफलः अभवत् । अद्यत्वे बहवः प्रतिद्वन्द्विनः उत्तिष्ठन्ति, अमेरिकीसैन्यक्षमतायाः वा संकल्पस्य वा विषये अचिन्तिताः दृश्यन्ते । एतेन ज्ञायते यत् अमेरिकादेशस्य निवारकशक्तिः पूर्वमेव महतीं न्यूनीकृता अस्ति । अतः अधुना वाशिङ्गटनं स्वस्य नष्टं निवारणं पुनः स्थापयितुं प्रयतते।
f-22 "raptor" युद्धविमान (afp file photo)
समाचारानुसारं अमेरिकीवायुसेना f-22 "रैप्टर" युद्धविमानानाम् (चित्रे) स्वस्य बेडानां प्रबलतया उन्नयनं कुर्वन् अस्ति । वायुसेना "रेथियोन् टेक्नोलॉजीज इत्यस्य एककायाः ​​रेथियन् टेक्नोलॉजीज इत्यनेन सह नूतनानां संवेदकानां, स्पेयर पार्ट्स्, समर्थनसाधनानाञ्च क्रयणार्थं १ अरब डॉलरस्य अनुबन्धं कृतवती" इति विमानन उत्साही गतमासे ज्ञापितवान्
एफ-२२ युद्धविमानस्य उपरि स्थापिताः नूतनाः संवेदकाः तस्य वायुनियन्त्रणक्षमतां वर्धयितुं निर्मिताः सन्ति ।
समाचारानुसारं अमेरिकीवायुसेनायाः एफ-२२ युद्धविमानैः सह द्वयसमस्याः सन्ति । प्रथमं, अमेरिकीवायुसेनायाः कृते अस्य महत्त्वपूर्णस्य युद्धविमानस्य पर्याप्तं नास्ति । द्वितीयं, वायुसेना दशकशः प्राचीनानि एफ-२२ युद्धविमानानि अतिपुराणानि सन्ति, तेषां उन्नयनं यथापि भवतु, युद्धे उपयोक्तुं न शक्यते इति आधारेण तेषां निवृत्तीकरणस्य अभियानं आरब्धम् अस्ति
अतः किमर्थं न नूतनं f-22 युद्धविमानं निर्मातव्यम् ?
यतः वैश्विकवित्तीयसंकटकाले ओबामा-प्रशासनेन धनस्य रक्षणार्थं एफ-२२-युद्धविमानानाम् उत्पादनपङ्क्तिं शीघ्रमेव रद्दं कर्तुं चितम् एषः स्पष्टतया अदूरदर्शी निर्णयः अस्ति। अधिकांशविशेषज्ञानाम् मतं यत् उत्पादनपङ्क्तिं पुनः आरभ्य केवलं षष्ठपीढीयाः अग्रिमपीढीयाः वायुप्रभुत्वस्य (ngad) कार्यक्रमस्य विकासात् अधिकं महत्त्वपूर्णं भविष्यति ।
अवश्यं, एतत् हास्यास्पदं वचनं यदा भवान् विचारयति यत् प्रत्येकस्य एनजीएडी-योद्धायाः मूल्यं ३० कोटि डॉलरपर्यन्तं भवितुम् अर्हति । वायुसेना एफ-२२ युद्धविमानस्य विषये स्वस्य रुखं परिवर्तयति इति दृश्यते यतः काङ्ग्रेसः एनजीएडी-मूल्येन बाल्कं करोति तथा च वरिष्ठवायुसेनानेतारः स्वीकुर्वन्ति यत् वर्तमानबजट-बाधायाः अन्तर्गतं एनजीएडी-विकासः अव्यावहारिकः अस्ति। ते एतेषां युद्धविमानानाम् आधुनिकीकरणं कुर्वन्ति येन ते निरन्तरं प्रासंगिकाः भवेयुः इति सुनिश्चितं भवति।
परन्तु किमर्थं न केवलं f-22 युद्धविमानस्य उत्पादनरेखायाः पुनर्निर्माणं करणीयम्?
कारणं यत् प्रत्येकं एफ-२२ युद्धविमानं कियत् अपि उन्नतं भवतु, अथवा उन्नयनानन्तरं कियत् अपि उन्नतं भविष्यति, तथ्यं तु एतत् यत् एफ-२२ युद्धविमानानाम् संख्या अद्यापि सीमितम् अस्ति यदि कस्यचित् प्रतिद्वन्द्वस्य सह प्रमुखः संघर्षः भवति यस्य बलं अमेरिकादेशस्य समीपे अस्ति तर्हि अमेरिकनजनाः प्रतिद्वन्द्विना सह वायुयुद्धं कर्तुं एतेषु सीमितसङ्ख्यासु एफ-२२ युद्धविमानेषु अवलम्बन्ते इति न संशयः
परन्तु चीनस्य पञ्चमपीढीयाः j-20 "vyron" युद्धविमानादिप्रतियोगिनां अपेक्षया f-22 इत्यस्य यत्किमपि तकनीकीलाभं भवेत्, तथ्यं तु एतत् यत् चीनदेशः अस्य युद्धविमानस्य सामूहिकरूपेण उत्पादनं कर्तुं समर्थः अभवत्
चीनस्य निर्माणक्षमतां दृष्ट्वा चीनदेशः अधिकानि जे-२० युद्धविमानानि निर्मातुं समर्थः भविष्यति। एकदा एफ-२२ युद्धविमानं नष्टं जातं चेत् तस्य पुनः पूरणं कर्तुं न शक्यते ।
प्रतिवेदनानुसारं अमेरिकीवायुसेना खलु सर्वेषां १८६ एफ-२२ युद्धविमानानाम् उन्नयनं कर्तव्यम्, परन्तु एफ-२२ युद्धविमानस्य उत्पादनरेखायाः पुनः आरम्भस्य अपि अधिकं आह्वानं कर्तव्यम् किं च, पञ्चदशपक्षेण आग्रहः करणीयः — तथा च काङ्ग्रेसेन अनुमोदनं कर्तव्यम् — f-22 युद्धविमानानां विक्रयणं अमेरिकायाः ​​निकटतमसहयोगिनः, यथा यूनाइटेड् किङ्ग्डम्, आस्ट्रेलिया, जापान, दक्षिणकोरिया, इजरायल् च, एफ- २२ युद्धविमाननिर्माणपङ्क्तिः विशालव्ययः। (हु मिन् इत्यनेन संकलितः) २.
प्रतिवेदन/प्रतिक्रिया