समाचारं

कक्षायाः मध्ये चतुर्थांशघण्टापर्यन्तं बीजिंगनगरस्य एतानि विद्यालयानि एतस्य व्यवस्थां कुर्वन्ति

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् शरदऋतुसत्रात् आरभ्य नगरे अनिवार्यशिक्षाविद्यालयैः अवकाशव्यवस्थायाः समग्रयोजनानि अनुकूलनानि च कृताः सिद्धान्ततः शिक्षकान् छात्रान् च कक्षायाः बहिः गन्तुं, बहिः गन्तुं, सूर्यप्रकाशे गन्तुं, १५ मिनिट् अवकाशसमयः कार्यान्वितः भविष्यति। तथा स्वस्थतरं ऊर्जावानं च परिसरजीवनं आनन्दयन्तु छात्राणां स्वस्थशारीरिकमानसिकविकासं प्रवर्धयन्तु। कक्षाविरामस्य अनुकूलनस्य अनन्तरं विद्यालयः स्वस्य कक्षायाः समयसूचना कथं समायोजयति? कक्षानां मध्ये क्रियाकलापानाम् आयोजनं कथं करणीयम् ? एते विद्यालयाः कथं वस्तूनि व्यवस्थापयन्ति इति अवलोकयामः ।
गति-निश्चलतायाः मध्ये सन्तुलितरूपेण "लघुवर्गविरामस्य" सदुपयोगं कुर्वन्तु
बीजिंग नम्बर १६१ मध्यविद्यालयः, चुइयङ्गलिउ केन्द्रीयप्राथमिकविद्यालयः जिन्दुशाखा इत्यादयः विद्यालयाः "लघुविरामस्य" सदुपयोगं कुर्वन्ति ।
बीजिंग-क्रमाङ्कस्य १६१ मध्यविद्यालयः प्रथमेषु विद्यालयेषु अन्यतमः आसीत् यः "कक्षाणां मध्ये १५ निमेषाः" इति कार्यान्वयनस्य अन्वेषणं कृतवान्, "अध्ययनस्य प्रत्येकं निमेषं जब्धितुं न तु, अध्ययनस्य प्रत्येकं निमेषं जब्धयितुं" प्रस्तावम् अकरोत् छात्राणां कृते १५ मिनिट्-विरामं सुनिश्चित्य विद्यालयः छात्रान् "समयप्रबन्धनस्य आदर्शरूपेण" मार्गदर्शनं करोति तथा च कक्षायाः शिक्षणे एकाग्रतां कार्यक्षमतां च सुधारयति विद्यालयसंस्कृतेः स्थानिकवातावरणस्य च परिकल्पनायां क्रमाङ्कस्य १६१ मध्यविद्यालयेन अवकाशकाले शिक्षकानां छात्राणां च विविधानां आवश्यकतानां पूर्णतया विचारः कृतः, तथा च परिसरे कुत्रापि स्थगितुं शक्यते इति विहारक्षेत्राणि, वृक्षारोपणस्थानानि, कलाप्रदर्शनक्षेत्राणि इत्यादीनां सावधानीपूर्वकं परिकल्पना कृता विद्यालयेन क्रीडासाधनानाम् मुक्तप्रबन्धनमपि कार्यान्वितं कृत्वा सार्वजनिकक्षेत्रेषु यथा क्रीडाङ्गणेषु, टेबलटेनिसमेजले च क्रीडासामग्रीसाझेदारीक्षेत्राणि स्थापितानि, येन बास्केटबॉल, वॉलीबॉल, टेबलटेनिस, बैडमिण्टन इत्यादीनि विविधानि क्रीडासामग्रीणि सुलभतया प्राप्यन्ते तथा स्वतन्त्रतया उपयोक्तुं शक्यते।
नूतनसत्रस्य आरम्भे छात्राः मज्जन्ति, मज्जन्ति च इति सुनिश्चित्य अवकाशस्य व्यवस्थाः समृद्धाः भवन्ति चुइयांग्लिउ केन्द्रीयप्राथमिकविद्यालयस्य जिन्दुशाखा कक्षायाः मध्ये पञ्चदशनिमेषान् यावत् पूर्णतया कार्यान्विता अस्ति, येन परिसरे नूतना जीवनशक्तिः, वातावरणं च आनयन्ति। शिक्षकाः अपि अवकाशक्रियाकलापस्य प्रबन्धकात् सहभागिनां कृते स्वभूमिकां सक्रियरूपेण परिवर्तयन्ति स्म । शिक्षकाः कक्षाविरामसमये रज्जुं त्यक्त्वा छात्रैः सह क्रीडां कुर्वन्ति, येन तेषां छात्राणां च मध्ये दूरं लघु भवति, शिक्षक-छात्र-सम्बन्धः अधिकः सामञ्जस्यपूर्णः भवति क्रीडाङ्गणे क्रीडां प्रेम्णा छात्राः हृदयस्य सन्तुष्टिं धावन्ति, क्रीडन्ति च । केचन समूहेषु शटलकोकान् पादं पातयन्ति स्म, रङ्गिणः शटलकोक् च वायुना उपरि अधः च उड्डीयन्ते स्म, यथा सङ्गीतस्वरस्य ताडनं कुर्वन्ति स्म, केचन लङ्घनपाशान् उद्धृत्य शीघ्रं कूर्दन्ति स्म, पाशाः च पादयोः अधः वायुना वीणां कुर्वन्ति स्म कक्षायां बहवः छात्राः अपि एतानि बहुमूल्यानि १५ निमेषाणि आरामं कर्तुं संवादं कर्तुं च उपयोक्तुं चयनं कुर्वन्ति । ते वा परितः उपविश्य संचारविषयेषु चर्चां कुर्वन्ति, संचारस्य च चिन्तनस्य स्फुलिङ्गाः निरन्तरं टकरावन्ति;
पाठ्येतरक्रियाणां रूपं सामग्रीं च विस्तारयन्तु
अवकाशस्य दीर्घतां सुनिश्चित्य बीजिंग-नगरस्य केचन प्राथमिक-माध्यमिक-विद्यालयाः अपि "संभावना-प्रयोगं" कृत्वा अवकाश-क्रियाकलापानाम् रूपं सामग्रीं च विस्तारयितुं उपक्रमं कृतवन्तः न केवलं गलियारेषु चक्रव्यूह-सदृशाः पहेली-क्रीडाः स्थापिताः सन्ति प्रत्येकं वर्गं क्रीडापेटिकाभिः, लघुपुस्तकालयैः च सुसज्जितं भवति, शतरंजस्य, शिल्पक्रीडायाः च, तथैव विविधाः पुस्तकाः च सन्ति, अतः छात्राः स्वतन्त्रतया चयनं कर्तुं शक्नुवन्ति ।
बीजिंग-चिकित्साविश्वविद्यालयेन सह सम्बद्धे प्राथमिकविद्यालये परिसरस्य क्रियाकलापक्षेत्रं २० एकरात् न्यूनम् अस्ति । अस्य कृते विद्यालयेन "लघुस्थलानि, बृहत्क्रीडाः" इति रणनीतिः प्रस्ताविता यत् बालकाः सीमितस्थाने पूर्णतया क्रियाकलापं कर्तुं शक्नुवन्ति विद्यालयेन क्रीडाङ्गणं ९ क्रियाकलापक्षेत्रेषु विभक्तं कृत्वा छात्राणां कृते ९ क्रियाकलापाः स्थापिताः, यथा शटलकॉक् किकिंग्, रज्जुस्किपिंग्, हॉप्स्कॉच्, क्रॉलिंग् च
बीजिंग-क्रमाङ्कस्य १ झोङ्गगुआनकुन् विज्ञाननगरविद्यालये विद्यालयस्य शारीरिकशिक्षाशिक्षणसंशोधनसमूहेन विद्यालयस्य छात्राणां लक्षणानाम् आधारेण कक्षाणां मध्ये क्रीडापाठ्यक्रमस्य श्रृङ्खला विकसिता अस्य पाठ्यक्रमस्य कृते आवश्यकाः सुविधाः उपकरणानि च अतीव सरलाः सन्ति तेषां केवलं भूमौ लसितुं पर्यावरण-अनुकूल-पट्टिकायाः ​​उपयोगः आवश्यकः भवति यदा भू-क्रीडाणां उन्नयनस्य आवश्यकता भवति तदा तेषां केवलं मन्दं छिलनं करणीयम् । तस्मिन् एव काले विद्यालयः छात्राणां सहभागिताम् अपि सक्रियरूपेण संयोजयति, छात्राः स्वयमेव उपयुक्तानि सामग्रीनि अन्वेष्टुं शक्नुवन्ति, शिक्षकैः सह भिन्नानां अवकाशक्रीडाणां योजनां च करोति
चीनस्य संचारविश्वविद्यालयेन सह सम्बद्धे प्राथमिकविद्यालये विद्यालयस्य शारीरिकशिक्षादलः छात्राणां शारीरिकमानसिकविकासस्य नियमानाम् आधारेण अवकाशस्य कृते उपयुक्तानां रोचकक्रीडाक्रीडाणां अध्ययनं प्रचारं च करोति, तथा च वैज्ञानिकं प्राप्तुं प्रत्येकं वर्गं वैज्ञानिकरूपेण अवकाशक्रियाकलापानाम् व्यवस्थां कर्तुं मार्गदर्शनं करोति व्यायामः मनोरञ्जनशिक्षा च , छात्राणां शारीरिकमानसिकस्वास्थ्यस्य प्रवर्धनस्य उद्देश्यम्।
कुशलतया समयं "सम" कृत्वा वैज्ञानिकतया नूतनं वर्गकार्यक्रमं स्थापयतु
केचन विद्यालयाः चतुराईपूर्वकं स्वकक्षायाः व्यवस्थां कृतवन्तः, कक्षानां मध्ये समयं समं कृतवन्तः, वैज्ञानिकरूपेण कक्षायाः समयसूचनाः च स्थापिताः सन्ति ।
छात्रविकासस्य नियमानाम् अनुसरणं कर्तुं अवकाशक्रियाकलापानाम् सामग्रीं समृद्धीकर्तुं च प्रथमसामान्यविश्वविद्यालयेन सह सम्बद्धस्य उच्चविद्यालयस्य टोङ्गझौ परिसरेण अवकाशकाले छात्राणां कृते, सक्रियरूपेण च भागं ग्रहीतुं उपयुक्तानि आन्तरिकबाह्यक्रियाकलापसंसाधनानाम् डिजाइनं विकसितं च कृतम् अस्ति छात्राणां वृद्धेः विकासस्य च आवश्यकतां पूरयितुं: प्रातःकाले ३० मिनिट् अवकाशव्यायामानां व्यवस्था भवति, तथा च छात्राः बहिः एकीकृतव्यायामस्य आयोजनं कुर्वन्ति, तदतिरिक्तं अन्तरवर्गव्यायामानां गहनधावनस्य च व्यायामस्य अन्यरूपस्य च, शारीरिकशिक्षाशिक्षकाः प्रदास्यन्ति छात्राणां कृते लक्षित परियोजना मार्गदर्शनम्।
श्रेष्ठदस्तावेजानां आवश्यकतानुसारं प्रथमसामान्यविश्वविद्यालयसम्बद्धस्य उच्चविद्यालयस्य टोङ्गझौ परिसरे १५ मिनिट्विरामस्य आधारेण अपराह्णे ३० मिनिट् वर्गविरामः योजितः, तथा च क्रीडा, कला, पहेलियाः, क्रियाकलापाः इत्यादयः , छात्रैः स्वतन्त्रतया चयनिताः, छात्राणां स्वनियन्त्रणे, तनावं मुक्तुं, स्वस्थशारीरिकमानसिकविकासाय च सहायतार्थम्।
पेकिङ्ग् विश्वविद्यालयेन सह सम्बद्धं प्राथमिकविद्यालयं शिजिङ्गशान् विद्यालयेन नूतनसत्रस्य आरम्भमात्रेण नूतनं कार्यक्रमं कार्यान्वितम्। शिशिरस्य समयसूचीं उदाहरणरूपेण गृहीत्वा प्रथमवर्गः ८:२० तः ९:०० पर्यन्तं, द्वितीयः वर्गः ९:१५ तः ९:५५ पर्यन्तं, ३० निमेषविरामः च ९:५५ तः १०:२५ पर्यन्तं भवति , १२:०० तः १३:३० पर्यन्तं मध्याह्नभोजनविरामः, अपराह्णे प्रथमवर्गः १३:४० तः १४:२० पर्यन्तं, ततः अन्यः ३० मिनिट् विरामः, द्वितीयः वर्गः च १४:५० वादने , बहिः गच्छतु कक्षायाः समाप्तिः १५:३० वादने भवति।
"समायोजितवर्गकार्यक्रमेण प्रतिदिनं ६ वर्गाणां गारण्टी दत्ता, यत्र द्वौ लघुविरामौ, प्रातःकाले एकः बृहत् विरामः, अपराह्णे च एकः बृहत् विरामः। तदतिरिक्तं १५:४५ वादनानन्तरं विद्यालयात् परं सेवाद्वयं भविष्यति, छात्राः च शक्नुवन्ति participate voluntarily , class ends at 17:20.” पेकिंग् विश्वविद्यालयेन सह सम्बद्धस्य प्राथमिकविद्यालयस्य शिजिंगशान् विद्यालयस्य प्रभारी प्रासंगिकस्य व्यक्तिस्य मनसि एतत् आसीत्।
"प्रत्येकं लघुवर्गविरामस्य अतिरिक्तं ५ निमेषाः वस्तुतः बृहत्वर्गविरामस्य कक्षापूर्वस्य च सज्जतायाः समयस्य अनुकूलनं कृत्वा पुनः व्यवस्थापयित्वा संयोजयित्वा प्राप्यन्ते। अत्यन्तं प्रत्यक्षः परिवर्तनः अस्ति यत् वयं प्रातः अपराह्णे च ५ निमेषान् नेत्रव्यायामान् समावेशयामः। , 30-मिनिट्-वर्ग-विराम-मध्ये स्थापितः, प्रातःकाले अन्तर-वर्ग-व्यायामैः सह अपराह्णे च बहिः व्यायामः "शिजिंगशान-विद्यालयस्य प्रभारी प्रासंगिकः व्यक्तिः, पेकिंग-विश्वविद्यालयेन सह सम्बद्धः प्राथमिक-विद्यालयः, उक्तवान् यत् सज्जतायाः विखण्डितः समयः प्रातःकाले अपराह्णे च कक्षायाः पूर्वं "समं" अपि कृतम् अस्ति कक्षायाः अनन्तरं आरामसमयं आनन्दयन्।
स्रोतः - बीजिंग परीक्षासमाचारः
प्रतिवेदन/प्रतिक्रिया