समाचारं

भारतस्य विरुद्धं प्रतिहत्यायाः पूर्वं भारतसर्वकारः कियत् उन्मत्तः आसीत् ? एतत् पठित्वा अहं अवगच्छामि यत् - कायरतमाः जनाः क्रूरतमं वदन्ति

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

भारतस्य स्वातन्त्र्यानन्तरं विशेषतः तिब्बते स्थितस्य चीनीयजनमुक्तिसेनायाः अनन्तरं भारतेन चीनेन सह यथाशीघ्रं कूटनीतिकसम्बन्धः स्थापितः, तत्सहकालं च नूतनस्य चीनस्य निराशाजनकस्य स्थितिः, अमेरिकी-प्रतिरोधं कर्तुं असमर्थतायाः च लाभः गृहीतः; aggression and aid korea to quietly move towards the sino-indian border.

समाचारानुसारं भारतस्य प्रथमः विदेशसचिवः बाजपेयी एकदा भारतसर्वकारेण चीनदेशेन सह सीमाप्रकरणस्य शीघ्रमेव वार्ताद्वारा समाधानं कर्तुं अनुरोधं कृतवान् ।

१९५२ तमे वर्षे यदा बाजपेयी बम्बई-नगरस्य महापौरः आसीत् तदा सः पुनः विदेशमन्त्रालयाय एतत् सुझावम् अयच्छत्, परन्तु तदपि तत् न स्वीकृतम् ।

1. चीनदेशस्य गुप्तरूपेण अतिक्रमणस्य भारतस्य नीतिः

यदा प्रधानमन्त्री नेहरू १९५९ तमस्य वर्षस्य डिसेम्बर्-मासस्य ९ दिनाङ्के फेडरेशन-सदने अस्य विषयस्य विषये उक्तवान् तदा सः अवदत् यत् "सीमा-विषयः प्रथमदिनात् एव अस्माकं समक्षं वर्तते । प्रश्नः अस्ति यत् किं वयं तस्मिन् स्तरे एतत् उत्थापितवन्तः वा, अस्माभिः न इति निश्चयः कृतः" इति तत् उत्थापयतु।" .

सः अवदत् यत् एषः "अस्माकं राजदूतेन, अस्माकं विदेशसमितेः सदस्यैः अन्यैः प्रासंगिकैः कर्मचारिभिः सह दीर्घकालं यावत् चिन्तनस्य परामर्शस्य च अनन्तरं कृतः निर्णयः अस्ति "अस्माभिः स्वस्थाने एव तिष्ठितव्यम्। वर्तमानघटनाभिः सीमाविषये अधिकं निर्धारणं भविष्यति। एकदा आव्हानानि आगच्छन्ति, , वयं तस्य सामना कर्तुं दृढतरस्थाने भविष्यामः” इति ।

१९६१ तमे वर्षे अगस्तमासे यदा सः "संपर्क" इति साप्ताहिकस्य संवाददात्रेण सह मिलितवान् तदा सः स्वीकृतवान् यत् चीनदेशस्य तिब्बतदेशे गमनात् आरभ्य "ईशान्यसीमाविशेषक्षेत्रे वयं निरीक्षणचौकानि स्थापितवन्तः" इतिएतत् तथ्यम् अस्ति यत् पूर्वक्षेत्रे भारतेन १९५० तमे वर्षे "पूर्वोत्तरविशेषक्षेत्रे" (अधुना "अरुणाचलप्रदेशः") स्वस्य "वैधीकरणं" "निश्चित्य" स्थापितं १९५४ तमे वर्षे "पूर्वोत्तरसीमाविशेषक्षेत्रम्" इति परिवर्त्य विदेशमन्त्रालयस्य नेतृत्वे स्थापितं ।

एतेन ज्ञायते यत् भारतस्य तस्मिन् समये विश्वासः आसीत् यत् सीमा अद्यापि कूटनीतिकवार्तालापस्य अधीनता आवश्यकी अस्ति, अतः प्रायः ९०,००० वर्गकिलोमीटर् व्यासस्य पूर्वभागः चीन-भारतसीमायां सर्वाधिकं विवादास्पदः क्षेत्रः अभवत्

मध्यभागे १९१९ तमे वर्षे भारते आङ्ग्ल-उपनिवेश-सर्वकारेण कब्जाकृतानि साङ्ग-चोङ्गशा-क्षेत्राणि विहाय शेषं क्षेत्रं १९५४ तः १९५८ पर्यन्तं भारतेन कब्जितम् आसीत्

पश्चिमभागे चीनपक्षे बरिगासक्षेत्रम् अपि १९५४ तमे वर्षे भारतेन कब्जितम् आसीत् ।

एतेषां व्यवसायानां सन्दर्भे भारतस्य आधिकारिकनक्शानां अपि तदनुसारं परिवर्तनं कृतम् ।

१९५० तमे वर्षे भारतेन आधिकारिकतया प्रकाशितस्य मानचित्रे चीन-भारतसीमायाः पश्चिम-मध्य-खण्डयोः कृते अद्यापि "असीमाहितसीमा" इति सूचितं यद्यपि पूर्वीयखण्डस्य कृते "मैकमहोन् रेखा" आकृष्टा आसीत्, तथापि तस्मिन् "असीमाहितसीमा" इति शब्दः प्रयुक्तः आसीत् शब्दाः। १९५४ तमे वर्षे जुलैमासपर्यन्तं भारतीयसर्वकारस्य निर्देशानुसारं भारतस्य आधिकारिकसर्वक्षणेन प्रकाशितेन नूतनेन मानचित्रेण सम्पूर्णा अनिर्धारिता चीन-भारतसीमा निर्धारिता अन्तर्राष्ट्रीयसीमायां परिवर्तनं कृतम्

चीनेन भारताय बहुवारं प्रस्तावः कृतः यत् सीमाप्रकरणस्य समाधानात् पूर्वं सीमायाः यथास्थितिः निर्वाहनीया, एकपक्षीयं कार्याणि न कर्तव्यानि, किं पुनः बलात् परिवर्तनं कर्तव्यं यदा समयः आगच्छति तदा तस्य मनोवृत्तिः स्वीकुर्यात् परस्परं अवगमनं, आवासं च, ऐतिहासिकपृष्ठभूमिं वास्तविकस्थितीनां च ध्यानं दत्त्वा शान्तिपूर्णसहजीवनस्य पञ्चसिद्धान्तानुसारं वयं सज्जतया पदे पदे च मैत्रीपूर्णपरामर्शद्वारा विषयस्य व्यापकरूपेण समाधानं करिष्यामः।

परन्तु भारतं अधिकं अधिकं धक्कायति, तस्य अतिक्रमणं च कुर्वन् अस्ति। अन्ते सीमायां प्रथमः मुक्तः संघर्षः अभवत्, यथा लङ्गजु-घटना, कोङ्गका-दर्र-घटना च या विश्वस्य ध्यानं आकर्षितवती ।

2. लोंगजिउ घटना

१९५९ तमे वर्षे भारतेन तिब्बतीविद्रोहिणः, दलाईलामा च भारतं प्रति पलायनं स्वीकृत्य, औपचारिकरूपेण सीमायां चीनदेशस्य बृहत् प्रादेशिकदावा कृता ।

प्रधानमन्त्रिणा नेहरूः १९५९ तमे वर्षे मार्चमासस्य २२ दिनाङ्के प्रधानमन्त्री झोउ एन्लाइ इत्यस्मै लिखिते पत्रे (सारः) अवदत् यत् -

यथा भवन्तः जानन्ति, पारम्परिकसीमाः हिमालयस्य शिखरेषु जलप्रवाहात् आकृष्टान् भौगोलिकसिद्धान्तान् अनुसरन्ति । एतदतिरिक्तं तस्य अधिकांशभागस्य पुष्टिः तत्कालीनभारतसर्वकारस्य चीनदेशस्य केन्द्रसर्वकारस्य च मध्ये विशेषाणाम् अन्तर्राष्ट्रीयसम्झौताभिः अभवत् ।

कृपया सम्झौते कतिपयेषु विषयेषु ध्यानं दत्तव्यम्- १.

(1) सिक्किम

भारतस्य संरक्षितक्षेत्रस्य सिक्किमस्य चीनदेशस्य तिब्बतस्य च सीमा १८९० तमे वर्षे आङ्ग्ल-चीनविशेषसन्धिना निर्धारिता, १८९५ तमे वर्षे च स्थले संयुक्तरूपेण परिसीमा कृता

(2) जम्मू-कश्मीर का लद्दाख जिला

एकतः कश्मीरस्य अपरतः चीनसम्राट् अपरतः ल्हासागुरुलामा च मध्ये १८४२ तमे वर्षे कृता सन्धिः लद्दाखमण्डले भारत-चीन-सीमायाः उल्लेखं करोति स्म १८४७ तमे वर्षे चीनसर्वकारेण एषा सीमा पूर्णतया स्पष्टतया च स्थापिता इति स्वीकृतम् ।

(३) १९१३ तमे वर्षे १९१४ तमे वर्षे च सिमलानगरे आयोजिते त्रिपक्षीयसम्मेलने चीनसर्वकारस्य तिब्बतस्य भारतस्य च पूर्णाधिकारप्रतिनिधिभिः मैकमहोन् रेखा आकृष्टा

नेपाल-भारत-तिब्बतयोः त्रिकोणीयसन्धितः लद्दाखपर्यन्तं अवशिष्टः खण्डः अपि पारम्परिकः अस्ति, स्पष्टभौगोलिकविशेषतानां अनुसरणं च करोति । अत्रापि सीमा दक्षिणपश्चिमयोः जलव्यवस्थानां उत्तरपूर्वयोः जलव्यवस्थानां च स्पष्टविभाजनं अनुसरति । पुरातनकर-अभिलेखाः, मानचित्रं च, तथैव सीमां प्राप्य दशकशः भारतीयप्रशासनिकशक्तिः अस्य दृष्टिकोणस्य पुष्टिं कुर्वन्ति ।

परिचालनस्य दृष्ट्या भारतेन गुप्तरूपेण "मैकमहोन् रेखा" इत्यस्य दक्षिणदिशि सीमायाः पूर्वभागे "मैकमहोन् रेखा" इत्यस्य उत्तरदिशि लङ्ग्जु-कन्जेमणि-नगरयोः स्थानान्तरणं कृत्वा एतयोः स्थानयोः चौकीः स्थापिताः

तिब्बतीविद्रोहिणः भारतं प्रति पलायितानां अनन्तरं तिब्बतीनां "शरणार्थीनां" बहिर्वाहं च्छिन्दितुं चीनदेशः दक्षिणतिब्बतस्य ब्रह्मपुत्रनद्याः "मैकमहोन् रेखा" च मध्ये क्षेत्रे सैनिकानाम् स्थापनां कर्तुं बाध्यः अभवत् एतां वार्तां श्रुत्वा भारतसर्वकारेण रक्षणस्य सुदृढीकरणाय अभिजातसैनिकाः प्रेषिताः, भारतीयसेनायाः अग्रे गन्तुं आदेशः अपि दत्तः ।

चीन-भारतमैत्रीयाः समग्रहितं विचारयितुं चीनसर्वकारेण तत्कालं तदनुरूपं कार्यं न कृतम्, अपितु केवलं भारताय कठोरविरोधं चेतावनी च जारीकृतम्

परन्तु अन्ततः "लाङ्गजिउ घटना" अभवत् :

१९५९ तमे वर्षे अगस्तमासस्य २५ दिनाङ्के प्रातः ६ वादने भारतीयसशस्त्रसेनानां लघुसमूहेन मजिदुन्-नगरस्य (यस्मिन् क्षेत्रे लङ्गजिउ-नगरम् अस्ति) दक्षिणान्ततः गोलीकाण्डं कृतम् क्षेत्र। परन्तु परेण दिने प्रातःकाले लङ्गजिउ-चौकीयां स्थिताः भारतीयसैनिकाः चीनदेशस्य सीमारक्षकाणां उपरि गोलीं कृतवन्तः, तेषां पुनः गोलीकाण्डः अभवत् । भारतीयसेनायाः १ मृत्योः १ अपघातः च अभवत् । भारतीयसेना २७ दिनाङ्के लोङ्गजिउतः निवृत्ता ।

लोङ्गजिउ इत्यस्य बन्दुकस्य गोलीकाण्डेन न केवलं चीन-भारतसीमायां अस्य महत्त्वपूर्णस्य पासस्य शान्तिः भग्नवती, अपितु चीन-भारतसीमायां सशस्त्रसङ्घर्षस्य आरम्भः अपि अभवत्, चीन-भारतसम्बन्धेषु गहनं दागं उत्कीर्णम्

तदानीन्तनः ब्रिटिशपत्रिकायाः ​​"द टाइम्स्" (१९५९ तः १९६७ पर्यन्तं वृत्तपत्रस्य दक्षिण एशियायाः संवाददाता) नवीदिल्ली-नगरस्य संवाददाता नेविल् मैक्सवेल् इत्यनेन "इण्डिया'स् वॉर् विथ चाइना" लाइन्" इति पुस्तके "मैकमहोन्" इत्यस्य वर्णनं भारतस्य स्थितिः च कृता रेखायाः छेदनं कृत्वा रेखायाः उत्तरदिशि अगच्छन् भारतीयसैनिकाः : १.

"मैकमहोन् रेखा" कदापि सीमांकिता न कृता अर्थात् भूमौ चिह्निता नास्ति । "मैकमहोन् रेखा" इत्यस्य अधिकांशः भागः एकस्याः शिखररेखायाः अनुसरणं करोति यस्याः आरोहणं सुलभं न भवति । मजिदुन्-नगरस्य समीपे स्थितेषु ग्रामेषु एकः ग्रामः तीर्थयात्रायां तिब्बतीयात्रिकाणां कृते अवश्यं गन्तव्यः स्थानः अस्ति । एतत् स्थानं तिब्बतस्य अन्तः स्थापयितुं मैकमहोन् "मैकमहोन् रेखा" दक्षिणदिशि प्रायः २० माइलपर्यन्तं कृतवान्, ततः पुनः मुख्यकुण्डे सम्मिलितः ।

यदा भारतेन १९५९ तमे वर्षे अस्य क्षेत्रस्य सर्वेक्षणं कृतम् तदा सः शान्ततया मजिदुन्-नगरस्य दक्षिणदिशि सीमारेखां आकृष्य, मजिदुन्-नगरस्य दक्षिणदिशि लोङ्गजिउ-नगरं "मैकमहोन्-रेखायाः" दक्षिणदिशि स्थापयित्वा अत्र एकं चौकीं स्थापितवान्

इदमपि द्रष्टुं शक्यते यत् भारतमेव चीनदेशस्य क्षेत्रे आक्रमणं कृत्वा कब्जां कृतवान्, येन "लाङ्गजिउ-घटना" अभवत् । परन्तु भारतेन चीनदेशे "आक्रमणम्" इति मिथ्या आरोपः कृतः, चीनविरोधी नूतनं तरङ्गं च प्रवृत्तम् ।

3. भारतं शत्रुं कथं पराजयेत् ?

लङ्गजु-घटनायाः अनन्तरं भारतसर्वकारेण चीनसर्वकाराय एकं टिप्पणं प्रेषितम्, यत्र चीनदेशः "जानबूझकर आक्रामकता" इति आरोपः कृतः ।

प्रधानमन्त्रिणा नेहरूः चीन-भारतसीमाविषये हाउस् आफ् द पीपुल्, हाउस् आफ् फेडरेशन, पत्रकारसम्मेलनेषु च अगस्तमासस्य २५, २८, ३१, सितम्बर् ४ च दिनाङ्केषु भाषणं कृत्वा चीनदेशे भारते "आक्रमणम्" इति घोरं आरोपं कृतवान्

अगस्तमासस्य २८ दिनाङ्के स्वभाषणे सः घोषितवान् यत् भारतसर्वकारेण आवश्यकाः रक्षापरिहाराः कृताः, मूलतः ईशानसीमायां सुरक्षां निर्वाहयितुम् प्रयुक्तं अर्धसैनिकबलं असम राइफल्स् इति सेनायाः आज्ञानुसारं स्थापितं। असमदेशस्य जोरहाट्-नगरस्य समीपे सेना "सञ्चालनमुख्यालयं" स्थापितवती अस्ति, यत्र आवश्यकतानुसारं चीनीयसैनिकानाम् उपरि गोलीकाण्डस्य आदेशः अस्ति ।

सितम्बरमासस्य आरम्भे नेहरू संसदं श्वेतपत्रं प्रदत्तवान् - १९५४ तमे वर्षे सम्झौते हस्ताक्षरानन्तरं चीन-भारतयोः मध्ये तिब्बत-विषयेषु सीमाविषयेषु च आदान-प्रदानं कृतानि टिप्पण्यानि वार्ताप्रक्रिया प्रथमवारं सार्वजनिका अभवत् ।

भारतीयसंसदसदस्याः संसदे क्रमेण चीनदेशस्य उपरि आक्रमणं कृत्वा निन्दां कृतवन्तः । केचन दक्षिणपक्षीयराजनैतिकदलाः प्रतिक्रियावादीराजनेतारः च कलकत्ता-दिल्ली-मुम्बई-नगरेषु पञ्चवारं चीनीयदूतावासस्य अथवा वाणिज्यदूतावासस्य सम्मुखे चीनविरोधी नारान् जपन् प्रदर्शनं कर्तुं स्वअनुयायिनां समागमं कृतवन्तः।

भारतीयबुर्जुआपत्रिकाः अपि बैनरशीर्षकाणां उपयोगेन "चीनः भारतीयक्षेत्रे आक्रमणं करोति" इति उक्तवन्तः अपि च एतेषु लघुपरिजनदेशेषु चीनदेशस्य भयं जनयितुं क्षीणं कर्तुं च प्रयत्नरूपेण "चीनसैनिकाः भूटान-सिक्किम-नगरयोः आक्रमणं कृत्वा नेपालस्य धमकीम् अयच्छन्" इत्यादीनि साक्षात् असत्यं अपि कल्पितवन्तः चीनेन सह तेषां सहकार्यम्।केचन अमेरिकनसमर्थकाः वृत्तपत्राणि अवसरं स्वीकृत्य "चीनदेशेन सह मैत्रीयाः समाप्तिः भारतस्य विदेशनीते परिवर्तनं च" इति आग्रहं कृतवन्तः । अस्य आक्रमणस्य लक्ष्यं भारतस्य विदेशनीतिनिर्मातृप्रधानमन्त्री नेहरूं प्रति अपि निर्दिष्टम् आसीत् ।

अस्मिन् परिस्थितौ चीन-भारतसीमायाः विषये सत्यं स्पष्टीकर्तुं सीमाविषये चीनस्य स्थितिं स्पष्टीकर्तुं च प्रधानमन्त्रिणा झोउ एन्लाइ इत्यनेन ८ सितम्बर् दिनाङ्के प्रधानमन्त्रिणं नेहरू इत्यस्मै पत्रं लिखित्वा चीन-भारतसीमायाः विषये चीनस्य स्थितिः व्यापकरूपेण व्यवस्थितरूपेण च स्पष्टीकृता तथा सीमाप्रकरणस्य स्थितिः। एतत् पत्रं प्रधानमन्त्रिणः नेहरू इत्यस्य मार्चमासस्य २२ दिनाङ्कस्य पत्रस्य उत्तरम् अपि अस्ति ।

परन्तु भारतेन अस्य पत्रस्य कारणेन स्वस्य प्रादेशिकदावानां नियन्त्रणं न कृतम्, सोवियतसङ्घस्य मनोवृत्तिः केवलं तस्य दम्भं अधिकं प्रवर्धयति स्म ।

९ सितम्बर् दिनाङ्के tass इति समाचारसंस्था लङ्गजु-घटनायाः विषये वक्तव्यं प्रसारयितुं अधिकृता अभवत् यत् -

“सोवियतसङ्घस्य नेतारः स्वस्य गहनं विश्वासं प्रकटितवन्तः यत् चीनगणराज्यस्य भारतगणराज्यस्य च सर्वकाराः तान् बलान् न अनुमन्यन्ते ये अन्तर्राष्ट्रीयस्थितिं शमनं कर्तुम् इच्छन्ति न किन्तु तीक्ष्णं कर्तुम् इच्छन्ति, तेषां प्रयासं च कुर्वन्ति द्वयोः देशयोः मध्ये तनावानां शमनं निवारयितुं, अस्मिन् प्रसङ्गे उपविष्टुं सर्वोत्तमम्।"

यस्मिन् युगे शिबिरद्वयं स्पष्टतया विभक्तम् आसीत्, तस्मिन् युगे एतादृशस्य अविवेकी वचनस्य अर्थः आसीत् यत् चीन-सोवियत-सङ्घयोः मतभेदाः सार्वजनिकाः अभवन् अतः तया यः आघातः जातः सः लोङ्गजिउ-घटनायाः अपेक्षया अपि अधिकः आसीत् ।

पाश्चात्यजनमतेन तालीवादनं कृतम्, यत् एतत् वक्तव्यं भारतस्य चीनदेशे आक्रमणस्य कब्जायाः च आरोपस्य समर्थनं न करोति यस्य उल्लेखः प्रधानमन्त्रिणः झोउ एन्लाइ इत्यनेन ७ सितम्बर् दिनाङ्के प्रधानमन्त्रिणं नेहरूं प्रति लिखिते पत्रे न कृतम्, यत् सूचयति यत् "मास्कोनगरेण चीनदेशस्य मित्रराष्ट्रानां पूर्णतया मुक्ततया च समर्थनं न कृतम्" इति"ख्रुश्चेवस्य चालनं साहसिकं महत् च आसीत्" इति प्रशंसन्; "ख्रुश्चेवः एव चीनीयजहाजस्य धनुषः उपरि प्रथमं गोलीं प्रहारितवान्" इति प्रसिद्धः अमेरिकनपत्रकारः हाशः मन्यते स्म यत् "सोवियतसङ्घस्य स्थितिः अमेरिकायाः ​​स्थितिः समीपे अस्ति” इति

4. कोंगका पास घटना

अस्य जयजयकारस्य मध्ये एव १९५९ तमे वर्षे अक्टोबर्-मासस्य २७ दिनाङ्के चीन-भारतसीमायाः पश्चिमभागे "कोङ्गका-दर्र-घटना" अभवत् । पश्चिमक्षेत्रे अक्साई मृदुक्षेत्रे चीनस्य वास्तविकं अधिकारक्षेत्रं सर्वदा एव अस्ति इति तथ्यं न कृत्वा भारतेन चीनदेशे प्रादेशिकदावाः कृताः।

एतत् किमपि यत् भारते न्यायिनः जनाः अपि असहमताः सन्ति ।एकः भारतीयः विद्वान् अवदत् यत् चीन-भारतसीमाविवादस्य शोधप्रक्रियायां सः ब्रिटिश-"भारतविभागस्य अभिलेखागारात्" केचन महत्त्वपूर्णाः दस्तावेजाः नक्शाः च आविष्कृतवान्, येन सूचितं यत् चीनदेशः अक्साई चिन्-क्षेत्रे सर्वदा अधिकारक्षेत्रं प्रयुक्तवान्, भारतस्य तु अधिकारक्षेत्रम् अस्ति अस्य क्षेत्रस्य विषये अस्मिन् क्षेत्रे प्रादेशिकदावाः अयुक्ताः सन्ति विशेषतः काशगरस्य चीनीयप्रशासनिकेन अक्साईचिन्-नगरस्य आक्रमणस्य विरुद्धं ब्रिटिश-अधिकारिभ्यः प्रेषितः नव-आविष्कृतः विरोध-पत्रः सिद्धयति यत् केचन भारतीयाः तर्काः मिथ्या सन्तिचीन-भारतसीमायाः पश्चिमभागे विद्यमानस्य विवादस्य कारणं भारतीयविदेशमन्त्रालयस्य इतिहासविभागेन भारतीयमन्त्रिमण्डलस्य वञ्चना अभवत् ।

"कोङ्गका-दर्र-घटनायाः" कथा मोटेन एतादृशी अस्ति ।

भारतं प्रचण्डहिमेन पर्वतानाम् सीलीकरणात् पूर्वं चीनदेशस्य क्षेत्रे कब्जां कर्तुं अवसरं ग्रहीतुं प्रयतते। १९५९ तमे वर्षे अक्टोबर्-मासस्य २० दिनाङ्के प्रातः ६ वादने पश्चिमसीमायां स्थितस्य भारतस्य विशेषपुलिसदलस्य सेनापतिः कलामसिंहः टोहीकार्यं कर्तुं द्वौ पुलिसकर्मचारिणः, एकः पोर्टरः च युक्तं दलं प्रेषितवान् मूलतः तस्मिन् दिने मध्याह्न १२ वादने दलस्य मुख्यालयं प्रति प्रत्यागन्तुं निश्चितम् आसीत् । परन्तु तेषां प्रस्थानानन्तरं ते ईशानदिशि गत्वा चीनदेशस्य क्षेत्रे प्रवेशं कृतवन्तः । दलं न प्रत्यागतम् इति दृष्ट्वा करमसिंहः तस्याः रात्रौ ७:३० वादने अन्वेषणार्थं प्रस्थातुं गस्तीदलस्य आयोजनं कृतवान्, परन्तु स्वाभाविकतया ते तं न प्राप्नुवन् । रात्रौ ११ वादने गस्तीदलः शिबिरं प्रति प्रत्यागतवान् ।

अतः २१ दिनाङ्के प्रातःकाले कलामसिंहः ७० तः अधिकानां जनानां विशेषपुलिसदलस्य नेतृत्वं कृत्वा ईशानदिशि चीनदेशस्य एकस्य पर्वतशिखरस्य पादे गतः यदा सः कोङ्गकादर्रे चीनदेशस्य चौकीं प्राप्नोत् पर्वतं गत्वा सः शीघ्रमेव पर्वतशिखरस्य पृष्ठतः लङ्घितवान्, पर्वतस्य उपरि चीनीयचौकीयाः उपदलनेता वु किङ्ग्गुओ, तत् गतिं दृष्ट्वा, भारतीयसैनिकानाम् उपरि हस्तं क्षोभयन् यत् ते गोलीं न मारयन्तु, तत्क्षणमेव निवृत्ताः भवेयुः इति परन्तु भारतीयसेनायाः गोलिकाभिः सः स्थले एव मृतः ।

अन्ये षट् चीनसैनिकाः चौकीतः बहिः त्वरितरूपेण बहिः गत्वा भारतीयसेनायाः उपरि प्रतिगोलीकाण्डं कृतवन्तः । नदीतटस्य पारं अन्यस्य चीनीयचौकीयाः सप्तसैनिकाः (दलनेता झाङ्ग बाओगुओ सहितम्) अपि भारतीयसेनायां प्रतियुद्धं कर्तुं बाध्यन्ते स्म अग्निविनिमयः प्रायः द्वौ घण्टां यावत् अभवत् ।

कोङ्गका-दर्र-घटनायाः अनन्तरं अक्टोबर्-मासस्य ३१ दिनाङ्के ख्रुश्चेवः सर्वोच्चसोवियत-सङ्घस्य समक्षं स्वभाषणे अवदत् यत् -

"अस्माकं मित्रदेशद्वयस्य सीमायां - चीनगणराज्यस्य, यया सह वयं भ्रातृत्वस्य अविच्छिन्नबन्धनैः बद्धाः स्मः, भारतगणराज्यं च, यया सह वयं सफलतया मैत्रीसम्बन्धं विकसितवन्तः, तस्य सीमायां अद्यतनघटनानां विषये वयं अतीव खेदं अनुभवामः। यदि वर्तमानसीमाविवादस्य मैत्रीपूर्णवार्तालापेन उभयपक्षयोः सन्तुष्टिरूपेण समाधानं कर्तुं शक्यते तर्हि वयं प्रसन्नाः भविष्यामः।

कोङ्गका-दर्र-घटनायाः अनन्तरं अन्यस्य सीमा-सङ्घर्षस्य परिहाराय चीन-सर्वकारेण प्रधानमन्त्रिणा झोउ एन्लै-इत्यनेन १९५९ तमे वर्षे नवम्बर्-मासस्य ७ दिनाङ्के प्रधानमन्त्रिणं नेहरू-महोदयाय लिखितं यत्, उभयपक्षः वास्तविकनियन्त्रणरेखातः २० किलोमीटर् दूरे स्वसशस्त्रसेनाः निवृत्ताः भवेयुः इति निकटभविष्यत्काले प्रधानमन्त्रिद्वयस्य वार्तालापः करणीयः इति अपि सः सूचितवान् । नवम्बर्-मासस्य १४ दिनाङ्के चीन-सीमा-रक्षा-बलेन निरुद्धान् गृहीतान् च भारतीय-सैन्य-कर्मचारिणः भारतीय-पक्षाय समर्पिताः ।

एतादृशं युक्तियुक्तं सुझावं भारतसर्वकारेण न स्वीकृतम् । १९५९ तमे वर्षे नवम्बर्-मासस्य १६ दिनाङ्के प्रधानमन्त्रिणा नेहरू इत्यनेन प्रतिप्रस्तावः कृतः यत् "चीनदेशस्य सिन्जियाङ्ग-नगरस्य अक्साईचिन्-प्रदेशे सर्वे चीन-कर्मचारिणः भारतेन दावितायाः अन्तर्राष्ट्रीयसीमायाः पूर्वदिशि निवृत्ताः भवेयुः, सर्वेषां भारतीयकर्मचारिणः अपि निवृत्ताः भवेयुः" इति चीनदेशं प्रति निवृत्ताः भवन्तु।" दावितायाः अन्तर्राष्ट्रीयसीमारेखायाः पश्चिमदिशि।”

यतो हि भारतं वस्तुतः अस्मिन् क्षेत्रे न प्रविष्टवान्, भारतस्य प्रस्तावः वस्तुतः स्वप्रदेशस्य विशालक्षेत्रात् चीनीयकर्मचारिणां एकपक्षीयनिवृत्तिमात्रम् एव चीनदेशः तत्क्षणमेव पृष्टवान् यत् किं भारतसर्वकारः सीमायाः पूर्वभागे परपक्षस्य सीमारेखां प्रति निवृत्तं कर्तुं सहमतः भविष्यति अर्थात् चीनेन सूचितस्य पारम्परिकप्रथागतरेखायाः दक्षिणदिशि भारतं निवृत्तः भविष्यति, चीनदेशः च... तथाकथित "mcmahon line" भारतेन वकालतम्।

परन्तु भारतसर्वकारः आग्रहं करोति यत् तस्य प्रस्तावः केवलं चीन-भारतसीमायाः पश्चिमभागे एव प्रवर्तते, पूर्वभागः न सम्मिलितः अस्ति । नवम्बर्-मासस्य २० दिनाङ्के यदा प्रधानमन्त्री नेहरू लोकसभायाः सदस्यस्य सीमारेखायाः विषये प्रश्नस्य उत्तरं दत्तवान् तदा सः अभिमानेन अवदत् यत् -

"अस्माकं मानचित्रं दर्शयति यत् मैकमहोन् रेखा अस्माकं सीमा अस्ति, नक्शा वा नक्शा नास्ति वा, सा अस्माकं सीमा अस्ति। तत् तथ्यं न परिवर्तितम्। वयं तस्याः सीमायाः पार्श्वे तिष्ठामः, कदापि कस्मै अपि तत् पारं न कर्तुं न ददामः।

९ दिसम्बर् दिनाङ्के सः अवदत् यत् -

"यदि वयं तेषां सह शतप्रतिशतम् मैत्रीपूर्णाः भवेम तथापि विषयः एतादृशः एव अस्ति यत् अस्माकं सीमायां एकः शक्तिशाली देशः तिष्ठति। एषा एव स्थितिः सम्पूर्णं स्थितिं परिवर्तयति "चीन-भारतयोः मध्ये सहस्राणि वर्षाणि यावत् विवादः भविष्यति। " " .

नवम्बर्-मासस्य ७ दिनाङ्के प्रधानमन्त्री झोउ एन्लाइ इत्यस्य सुझावं अङ्गीकृत्य सः अस्य सुझावस्य आधारेण चीनस्य एकपक्षीयं सीमागस्त्यस्य निलम्बनस्य लाभं अपि स्वीकृत्य सीमाक्षेत्रेषु भारतस्य सैन्यबलं सुदृढं कृतवान् १९५९ तमे वर्षे नवम्बर-डिसेम्बर्-मासयोः मध्ये भारतीयसेना मूलतः पञ्जाब-देशे स्थितं चतुर्थं पदाति-विभागं पूर्वोत्तरक्षेत्रे स्थानान्तरयित्वा ३३-सेनायाः नेतृत्वे स्थापयित्वा नूतनं १७ पदाति-विभागं स्थापितवती

चतुर्थः पदातिविभागः भारतीयसेनायाः अभिजातवर्गः अस्ति, यः "लालगरुडविभागः" इति अपि प्रसिद्धः अस्ति ।द्वितीयविश्वयुद्धकाले उत्तराफ्रिकादेशस्य भूमध्यसागरस्य च युद्धक्षेत्रेषु महती सफलता अभवत्

5. नेहरू प्रधानमन्त्री झोउ इत्यस्य वार्तायां भारतयात्रायाः कृते किमर्थं सहमतः?

सीमासमस्यायाः शान्तिपूर्णसमाधानार्थं प्रधानमन्त्रिणा झोउ एन्लाइ इत्यनेन १९५९ तमे वर्षे डिसेम्बर्-मासस्य २६ दिनाङ्के चीनस्य स्थितिं पुनः उक्तं कृत्वा यदि बर्मा-सर्वकारः सहमतः भवति तर्हि प्रधानमन्त्री नेहरू चीनदेशे वा याङ्गोन-नगरे वा कुत्रापि भ्रमणं कर्तुं आमन्त्रितवान् .

१९६० तमे वर्षे फेब्रुवरी-मासस्य ५ दिनाङ्के प्रधानमन्त्रिणा नेहरू इत्यनेन उत्तरे लिखितं यत् संसदस्य बजटसत्रस्य आयोजनं भवितुं प्रवृत्तः इति कारणतः भारतं त्यक्तुं न शक्नोति इति । सः प्रधानमन्त्री झोउ एन्लै इत्यस्मै भारतस्य भ्रमणार्थं हार्दिकतया आमन्त्रितवान् ।

प्रधानमन्त्रिणा नेहरू मूलतः एतत् बोधयति स्म यत् चीनदेशः म्याक्महोन् रेखां किञ्चित् समायोजनेन द्वयोः देशयोः सीमारेखा इति स्वीकुर्यात्, अथवा "चीनदेशः लद्दाखतः निवृत्तः भवति" इति वार्तायां भवितुं पूर्वं सः कथं इदानीं स्वस्य मनोवृत्तिं परिवर्तयितुं शक्नोति, तस्य उल्लेखं न कर्तुं शक्नोति पूर्वशर्ताः ?

दक्षिणपक्षीयविपक्षसदस्याः ६ फरवरी दिनाङ्के वृत्तपत्रेषु वार्ताम् पठित्वा ते संसदं एतस्य "नीतिपरिवर्तनस्य आकस्मिकस्य अयुक्तस्य च" विषये चर्चां कर्तुं पृष्टवन्तः

भारतसर्वकारेण स्वनीतिः परिवर्तनं न कृतम् इति प्रधानमन्त्री नेहरू तर्कयति स्म, वार्ता वार्तालापः नास्ति इति ।अतः संसदे विवादः अभवत् यत् वार्तालापः इति शब्दयोः मध्ये भेदः अस्ति वा इति। नेहरूसमर्थकाः सांसदाः प्रबलाः अभवन् । दक्षिणपक्षीयविपक्षदलाः संसदतः समाजं प्रति दबावं कृत्वा नवीनदिल्ली इत्यादिषु नगरेषु प्रदर्शनं कर्तुं प्रयतन्ते।

सर्वकारेण अनुनयानन्तरं पक्षद्वयं सम्झौतां कृतवान्, झोउ एन्लै इत्यस्य भ्रमणात् पूर्वदिने एतानि कार्याणि स्थगितवन्तः, सर्वकारः जनस्वागतदलं न करिष्यति इति

प्रधानमन्त्री झोउ इत्यस्य भारते आगमनात् द्वौ दिवसौ पूर्वं अवामीलीगः प्रधानमन्त्रिणः नेहरू इत्यस्य आधिकारिकनिवासस्य सम्मुखे सहस्राणि जनान् सङ्गृह्य चीनविरोधी नारान् उद्घोषयित्वा "ज्ञापनपत्रं" प्रस्तौति स्म यत् नेहरू इत्यस्मै गारण्टीं दातुं प्रार्थयति स्म यत् "कदापि हार मातु" इति भारतेन सह अस्माकं कोऽपि सम्बन्धः” तथा च “चीनदेशेन कब्जितक्षेत्राणां मुक्तिं कर्तुं सर्वान् आवश्यकान् उपायान् कर्तुं अस्माकं अधिकारं सीमितं कर्तुं किमपि न कुर्वन्तु।”

प्रधानमन्त्री नेहरू तेषां आग्रहं स्वीकृतवान् अतः प्रधानमन्त्री नेहरू चीनेन सह वार्तालापं कर्तुं किमर्थं सहमतः? मौलिकः विषयः अस्ति यत् सः असङ्गतिनीतिं परिवर्त्य अमेरिकादेशं प्रति गन्तुं न इच्छति, यथा दक्षिणपक्षीयसैनिकाः आशां कुर्वन्ति।

प्रधानमन्त्रिणा नेहरू अस्मिन् समये चीनदेशेन सह विरामं कर्तुं न इच्छति स्म सः आन्तरिक "एकतायाः" प्रवर्धनार्थं, आर्थिकविकासस्य त्वरिततायै, राष्ट्रियरक्षाबलवर्धनार्थं च चीनस्य "धमकी" इति विषये बलं दातुम् इच्छति स्म

नवम्बर्-मासस्य प्रथमे दिने सः अवदत् यत् चीनस्य "सीमायां भारते आक्रमणं अद्यतनस्य महती समस्या अस्ति" तथा च "अधुना सर्वाधिकं आवश्यकता एकतायाः अस्ति, यतः आन्तरिकसमस्याः देशस्य सम्बद्धानां बाह्यसमस्यानां प्रभावं सर्वदा करिष्यन्ति" इतिनवम्बर् ५ दिनाङ्के सः पत्रकारसम्मेलने अवदत् यत्, "किमपि देशस्य रक्षणस्य अर्थः उद्योगस्य विकासः, औद्योगिकीकरणस्य अर्थः, अन्यत् सर्वं केवलं रूपम् एव" इति ।

नवम्बर् १२ दिनाङ्के सः जनसभायां अवदत् यत् -

"भारतस्य जनाः स्वसीमासु चीनदेशस्य एतादृशानां आक्रमणानां विरुद्धं स्वस्य आक्रोशं सम्यक् प्रकटितवन्तः। तथापि एषः आक्रोशः परिश्रमेण व्यक्तः भवितुमर्हति, यतः केवलं सशक्तः समृद्धः च देशः एव यथार्थतया प्रभावीरूपेण च स्वस्य रक्षणं कर्तुं शक्नोति।

नवम्बर्-मासस्य २७ दिनाङ्के सः लोकसभायां अवदत् यत्, "अस्माभिः प्रथमं भारतस्य औद्योगिकीकरणे ध्यानं दातव्यं भवेत् ततः तदर्थं हिमालयं पारं कर्तुं शक्नुमः" इति ।

भारतस्य समाचार-संस्थायाः (नवम्बर्-मासस्य २५ दिनाङ्कः १९५९ तमे वर्षे) वृत्तान्तस्य अनुसारं प्रधानमन्त्रिणा नेहरूः तत्कालीनस्य प्रत्येकस्य राज्यस्य मुख्यमन्त्रिभ्यः पत्रं लिखितवान् यत् सीमाविषयेषु सैन्यकार्याणि करणं भारतस्य आर्थिकविकासे बाधां जनयिष्यति इति । भारतीयपत्रिकासु अपि सूचितं यत् प्रधानमन्त्रिणा नेहरू सोवियतसङ्घस्य "मैत्रीपूर्णदबावस्य" कारणेन "चीन-बर्मी-सीमावार्तालापस्य प्रभावस्य" कारणेन वार्तायां सहमतिम् अददात्

एते वक्तव्याः अयुक्ताः न सन्ति, यतः tass तथा khrushchev इत्यनेन "langu incident" तथा "kongka pass incident" इत्येतयोः विषये "निष्पक्ष" वक्तव्यं प्रकाशितस्य अनन्तरं नेहरूः सोवियतसङ्घस्य चीनस्य च मध्ये भेदं दृष्टवान्, अतः सः show "respect" the चीन-भारतविवादे भारतस्य कृते अधिकं सोवियतसमर्थनं प्राप्तुं चीनेन सह वार्तालापं कर्तुं सोवियतसङ्घस्य निष्कपटता।

१९५९ तमे वर्षे डिसेम्बरमासस्य अन्ते सोवियतसर्वकारेण भारतं सूचितं यत् ख्रुश्चेवः १९६० तमे वर्षे फेब्रुवरी-मासस्य ११ दिनाङ्के भारतं गमिष्यति इति । चीन-म्यांमार-देशयोः "चीन-म्यानमार-मैत्री-अ-आक्रामकता-सन्धिः", "देशद्वयस्य सीमा-विषयेषु चीन-म्यानमार-सम्झौते" च १९६० तमे वर्षे जनवरी-मासस्य २८ दिनाङ्के हस्ताक्षरं कृतवन्तौ नेहरू चिन्तितः आसीत् यत् झोउ एन्लाइ इत्यनेन सह न मिलितुं आग्रहः कृतः चेत् भारतस्य अयुक्ता इति प्रतिबिम्बं निर्मीयते इति ।

(पाठान्तः) २.