समाचारं

सांस्कृतिकविरासतां कृते महिलानां शक्तिं एकत्रयितुं "फैन जिंशी·दुनहुआङ्ग उत्कृष्टः महिला श्रमिकप्रशिक्षणकार्यक्रमः" इति प्रारम्भः अभवत्

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सायंकाले पर्यटकाः एकस्य पश्चात् अन्यस्य प्रस्थिताः, "मरुभूमिस्थे कलासङ्ग्रहालयः" इति नाम्ना प्रसिद्धः मोगाओ-ग्रोटोस्-नगरं शान्तम् अभवत् तथापि ५५-गुहायां डन्हुआङ्ग-अकादमीयाः सांस्कृतिक-अवशेष-संरक्षण-तकनीकी-सेवा-केन्द्रस्य अनेके कर्मचारीः आसन् अद्यापि "भित्तिं सम्मुखीकृत्य" निमग्नाः आसन्।

कालस्य आह्वानस्य प्रतिक्रियारूपेण गुहायाः अन्तः बहिश्च जनाः कलात्मकसृष्टेः उत्पत्तिं प्रसारं च अन्वेषयन्ति, सांस्कृतिकनवीनीकरणस्य कारणानि यथार्थार्थानि च चिन्तयन्ति, चीनस्य उत्तमस्य पारम्परिकस्य रचनात्मकपरिवर्तनस्य अभिनवविकासस्य च मिशनस्य उत्तरदायित्वस्य च अभ्यासं कुर्वन्ति संस्कृति। ।

अगस्तमासस्य २७ दिनाङ्के दुन्हुआङ्ग-नगरे महिलाकर्मचारिणां कृषिं प्रति ध्यानं दातुं चीन-महिला-विकास-प्रतिष्ठानेन, दुन्हुआङ्ग-अकादमी, चीन-दुन्हुआङ्ग-ग्रोटोस्-संरक्षण-अनुसन्धान-प्रतिष्ठानेन, गुओकियाङ्ग-दान-प्रतिष्ठानेन च "फैन-जिनशी·दुन्हुआङ्ग-उत्कृष्ट-महिला-श्रमिकाः" इति प्रारम्भः कृतः प्रशिक्षण कार्यक्रम" .

मोगाओ ग्रोटोस् इत्यस्य गुफा ५५ इत्यस्मिन् सांस्कृतिक अवशेषाणां जीर्णोद्धारस्थलम् (डुनहुआङ्ग अकादमीद्वारा प्रदत्तम्)

एकः जियाजी इत्यस्य घड़ी

दुन्हुआङ्गः रेशममार्गस्य कण्ठः, सभ्यतानां खण्डः च अस्ति । चतुर्थशताब्द्याः १४ शताब्द्याः यावत् १० राजवंशेषु १,००० वर्षाणाम् अधिककालं यावत् निर्माणस्य अनन्तरं मोगाओ-ग्रोटो-नगरे वर्तमानस्य भव्य-परिमाणं ७३५ गुहाः, २००० तः अधिकाः रङ्गशिल्पाः, ४५,००० वर्गमीटर्-परिमितं भित्तिचित्रं च संरक्षितम् अस्ति

दुन्हुआङ्ग-अकादमीयाः मानद-अध्यक्षः "सांस्कृतिक-अवशेष-संरक्षणस्य उत्कृष्टः योगदानकर्ता" इति राष्ट्रिय-सम्मान-उपाधिं प्राप्तवान् इति नाम्ना, "डन्हुआङ्ग-पुत्री" श्री फैन् जिन्शी-महोदयः ६० वर्षाणाम् अधिककालं यावत् मोगाओ-ग्रोटो-नगरस्य रक्षणं कृतवान् अस्ति मोगाओ-ग्रोटोस्-मध्ये प्रत्येकं गुहां भ्रमितवान्, प्रत्येकं च दृष्टवान् प्रत्येकं भित्तिचित्रं प्रत्येकं चित्रितं च मूर्तिकला मोगाओ-ग्रोटो-स्थलस्य ऐतिहासिकविपरीततां सांस्कृतिकवैविध्यं च प्रतिबिम्बयति सा दुन्हुआङ्ग-सांस्कृतिकविरासतां रक्षणं, अनुसन्धानं, प्रचारं, प्रबन्धनं च स्वस्य आजीवनं कार्यं मन्यते स्म, दुन्हुआङ्गस्य "शाश्वतसौन्दर्यस्य" कृते स्वकेशानां आदानप्रदानं च कृतवती

२७ अगस्तदिनाङ्के ८६ वर्षीयः फन् जिन्शीमहोदयः "फैन जिन्शी·दुन्हुआङ्ग उत्कृष्टमहिलाश्रमिकप्रशिक्षणकार्यक्रमस्य" शुभारम्भसमारोहे उपस्थितः भूत्वा अवदत्, "अहं एकः साधारणः सांस्कृतिकावशेषकार्यकर्ता अस्मि। देशस्य आवश्यकताः मम सन्ति आकांक्षाः" इति ।

मोगाओ ग्रोटोस् इत्यस्य गुफा ८५ इत्यस्मिन् भित्तिचित्रस्य जीर्णोद्धारकार्यस्य स्थलनिरीक्षणं (डुनहुआङ्ग एकेडमीद्वारा प्रदत्तम्)

स्त्रीसमूहस्य शक्तिः

दुन्हुआङ्ग-भित्तिचित्रेषु बहवः महिलाप्रतिमाः सन्ति ये स्त्रियाः लालित्यं रक्षन्ति, तेषु सहस्रवर्षपूर्वस्य रहस्यस्य, सौम्यतायाः, समृद्धेः च जीवन्तं दृश्यते । सहस्रवर्षेभ्यः अनन्तरं केवलं दुन्हुआङ्ग-नगरस्य सौन्दर्यस्य रक्षणार्थं, फैन्-महोदयस्य इत्यादीनां उत्कृष्टानां महिलानां पीढयः उत्साहेन मरुभूमिषु मूलं स्थापितवन्तः |.

चीन महिला विकासप्रतिष्ठानस्य अध्यक्षा डु रुई इत्यनेन उक्तं यत्, "सांस्कृतिकसंरक्षणं उत्तराधिकारं च एकः व्यवस्थितः परियोजना अस्ति यस्याः कृते समाजे सर्वेषां पक्षानाम् ध्यानं संयुक्तभागित्वं च आवश्यकम् अस्ति। वयं आशास्महे यत् दुन्हुआङ्ग संस्कृतिं प्रेम्णा युक्तानां महिलानां समूहस्य चयनं संवर्धनं च करिष्यामः, अभिनवभावना व्यावहारिकक्षमता च सन्ति इति अपेक्षा अस्ति यत् परियोजनायां भागं गृह्णन्तः उत्कृष्टाः महिलाकर्मचारिणः दुन्हुआङ्गसंस्कृतेः उत्तराधिकारं प्राप्नुयुः, रक्षणं च करिष्यन्ति तथा च अमूर्तसांस्कृतिकविरासतां हस्तशिल्पस्य क्षेत्रे अभिनवविकासं प्राप्नुयुः।”.

डन्हुआङ्ग-अकादमीयाः निदेशकः सु बोमिन् इत्यनेन उक्तं यत् अकादमी अमेरिका, जापान, यूनाइटेड् किङ्ग्डम्, फ्रान्स् इत्यादिषु १० तः अधिकेषु देशेषु क्षेत्रेषु च ३० तः अधिकैः संस्थाभिः सह विविधरूपेण सहकार्यं निरन्तरं कृतवती अस्ति, यथा तथा च 40 तः अधिकाः घरेलुवैज्ञानिकसंशोधनसंस्थाः महाविद्यालयाः च विश्वविद्यालयाः च आदानप्रदानं सहकार्यं च, सांस्कृतिकविरासतां वैज्ञानिकसंरक्षणविषयाणां व्यापकरूपेण अन्वेषणं, तथा च ग्रोटो, भित्तिचित्रं, मृत्तिकायां डिजिटलसंरक्षणे व्यावसायिकतकनीकीप्रतिभानां प्रबन्धनप्रतिभानां च बहूनां संवर्धनम् स्थलानि सांस्कृतिक अवशेषाणि च।

"फैन जिनशी·दुनहुआंग उत्कृष्ट महिला श्रमिक प्रशिक्षण कार्यक्रम" का शुभारंभ समारोह।

"विश्वस्य प्रमुखाः घटनाः अन्ततः प्रतिभायाः विषयाः सन्ति।" दुन्हुआङ्ग।" सा आशास्ति यत् मोगाओ-ग्रोटोस्-जनानाम् नूतन-पीढी नूतन-सांस्कृतिक-मिशनं सचेतनतया स्कन्धे धारयेत्, नूतने युगे चीन-देशस्य उत्तम-परम्परागत-संस्कृतेः उत्तराधिकारिणः, प्रसारकाः, नवीनकारिणः च वीरतया भवेयुः, मोगाओ-भावना च पीढीतः यावत् प्रसारितव्याः पीढ़ी।

"fan jinshi·dunhuang उत्कृष्टमहिला श्रमिकप्रशिक्षणकार्यक्रमः" परियोजनायाः उद्देश्यं dunhuang महिला वैज्ञानिकसंशोधकानां कृते एकं मञ्चं निर्मातुं, अग्रे अध्ययनं, प्रशिक्षणं, आदानप्रदानं च कर्तुं, तथा च dunhuang मध्ये जडं ग्रहीतुं अधिक उत्कृष्टमहिलाव्यावसायिकानां समर्थनं प्रोत्साहयितुं च अस्ति तथा च work in cultural heritage protection, research, प्रचारप्रवर्धनयोः अधिकप्रयत्नाः योगदानं दातुं, तत्सह, तेषां माध्यमेन, ते अमूर्तसांस्कृतिकविरासतां हस्तशिल्पस्य क्षेत्रे उद्यमशीलतां रोजगारं च प्राप्तुं अधिकान् महिलाः चालयितुं शक्नुवन्ति, तथा च रचनात्मकपरिवर्तनं प्राप्तुं शक्नुवन्ति तथा च चीनी पारम्परिकसंस्कृतेः अभिनवविकासः।