समाचारं

निङ्गबो-झोउ रेलमार्गे नूतना प्रगतिः अभवत् ताओयाओमेन् राजमार्ग-रेलवेसेतुस्य ६ क्रमाङ्कस्य मुख्यघाट-ढेर-आधारस्य निर्माणं सम्पन्नम् अस्ति ।

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२६ अगस्त दिनाङ्के चीनरेलवे शङ्घाई समूहकम्पनी लिमिटेड् इत्यस्मात् संवाददाता ज्ञातवान् यत् २४ अगस्त दिनाङ्के प्रायः १२:०० वादने ताओयाओमेन् मार्गस्य ६ क्रमाङ्कस्य मुख्यघाटे अन्तिमस्य ३.५ मीटर् व्यासस्य बोरड् ढेरस्य पातनं जातम् -rail dual-use bridge on the Yongzhou-Zhou Railway was completed , मुख्य घाट ढेर नींव परियोजनायाः समाप्तिम् चिह्नितवान् तथा च आधिकारिकतया जलसञ्चालनस्य चरणे प्रवेशं कृतवान्, मुख्यघाटटोपीनिर्माणस्य अग्रिमपदार्थं ठोस आधारं स्थापयति।
निङ्गबो-झोउ रेलमार्गस्य प्रमुखपरियोजनासु अन्यतमः इति नाम्ना ताओयाओमेन् मार्ग-रेल-द्वय-उपयोग-सेतुः प्रायः १५३१ मीटर् दीर्घः अस्ति, यस्य मार्ग-रेल-संयुक्तनिर्माणखण्डः १,०६६ मीटर् दीर्घः अस्ति, यः सेजी-द्वीपं फुची-द्वीपं च सम्बध्दयति मुख्यसेतुः ६६६ मीटर् मुख्यविस्तारयुक्तं संकरपेटी गर्डर केबल-स्टेड् सेतुम् अङ्गीकुर्वति, यः विश्वस्य प्रथमः त्रि-पेटी-पृथक् संकर-गर्डर केबल-स्टेड् सेतुः अस्ति राजमार्गः रेलमार्गः च समतलस्तरस्य व्यवस्थापितः अस्ति, रेलमार्गः च द्विमार्गीयः डिजाइनः अस्ति, यः मध्ये व्यवस्थापितः अस्ति, यस्य डिजाइनवेगः २५० किलोमीटर् प्रतिघण्टा अस्ति, राजमार्गः द्विपक्षीयः ६-लेनराजमार्गः अस्ति, यः उभयतः व्यवस्थापितः अस्ति, यस्य डिजाइनवेगः १०० किलोमीटर् प्रतिघण्टा अस्ति विश्वस्य बृहत्तमः स्पैनः मार्ग-रेल-संकरः केबल-स्टेड् सेतुः अस्ति, मध्य-स्पैन-मुख्य-पुञ्जः पृथक् इस्पात-पेटी-गर्डर्-इत्येतत् स्वीकुर्वति, तथा च पार्श्व-स्पैन-मुख्य-गर्डर्-इत्येतत् ६६ मीटर्-पुञ्ज-विस्तारेण सह कंक्रीट-पेटी-गर्डरं स्वीकुर्वति, यस्य विस्तारः बृहत्तमः अस्ति जगति पृथक् कंक्रीटपेटी गर्डर।
ताओयाओमेन्-मार्ग-रेल-द्वय-उपयोग-सेतुः मुख्यतया द्वौ घाटौ स्तः, क्रमाङ्कः ५, नम्बर-६ च ।घाटः ६ फुची-द्वीपस्य पार्श्वे समुद्रस्य खड्ग-सानुषु स्थितः अस्ति । तथा समुद्रस्य चट्टानानि ईशान-पूर्व-पश्चिमदिशि वितरितानि सन्ति मुख्यतया, आधारशिला समुद्रस्य क्षरणेन भृशं प्रभाविता भवति, तलशिलायां स्थानीयसन्धिक्षेत्रेषु शिलाद्रव्यं तुल्यकालिकरूपेण भग्नं भवति, दुर्बलतया क्षीणशिलापृष्ठं लहरितं भवति, तथा स्तरस्थूलता विषमा भवति। भूभागपरिवर्तनस्य अनुकूलतायै पर्वतस्य उत्खननस्य परिमाणं न्यूनीकर्तुं च ६ क्रमाङ्कस्य मुख्यघाटस्य आधारे समुद्रतटपार्श्वे सोपानयुक्तेन विस्तारितेन आधारेण सह मिलित्वा पञ्च ३.५ मीटर् व्यासस्य बोरयुक्तानां ढेरानाम् उपयोगः भवति .मूलनिर्माणं ढलानयुक्तं उत्खननं + स्थानीयद्वीपनिर्माणयोजनां स्वीकरोति।
ढेरस्य आधारनिर्माणस्य सुचारुतया कार्यान्वयनम् सुनिश्चित्य निर्माणप्रबन्धन-इकाई शङ्घाई-हाङ्गझौ यात्रीरेलवे कम्पनी चीनरेलवेनिर्माणसेतुब्यूरो परियोजनाविभागेन सह ढेरव्यासस्य भूवैज्ञानिकस्थितेः च आधारेण निर्माणसङ्गठनयोजनायाः अनुकूलनार्थं कार्यं कृतवती , एकस्मिन् समये विविधप्रक्रियाणां सुचारुसंयोजनं उत्तमं परिणामं च सुनिश्चित्य सर्वतोमुखी मानकीकृतप्रबन्धनं कार्यान्वितं भवति।
७६.४ किलोमीटर् दीर्घः निङ्गबो-झोउ रेलमार्गः पश्चिमदिशि निङ्गबो पूर्वस्थानकात् आरभ्य निङ्गबो-नगरस्य यिन्झौ-मण्डलं, बेइलुन्-मण्डलं च गच्छति, नवनिर्मितेन जिन्टाङ्ग-अन्तर्गत-सुरङ्गेन झोउशान्-नगरस्य जिन्टाङ्ग-द्वीपं यावत् गच्छति, नवनिर्मितं च क्रॉस् -समुद्रसेतुः, सेजीद्वीपं झोउशान् द्वीपं च, अन्ते च बैकुआन् नगरं, डिङ्घाईमण्डलं यावत्, ७ स्टेशनाः सन्ति: निङ्गबो पूर्व, युन्लोङ्ग, किउआइ, बेइलुन् पश्चिम, जिन्ताङ्ग, मा'आओ तथा झोउशान् डिजाइनं कृतं गतिः २५० किलोमीटर् प्रतिघण्टा अस्ति . तथा झोउशानद्वीप।
परियोजनायाः समाप्तेः अनन्तरं झोउशानद्वीपानां रेलमार्गेण सह न सम्बद्धस्य इतिहासस्य समाप्तिः भविष्यति, याङ्गत्से नदी डेल्टा क्षेत्रे एकमात्रं प्रान्तस्तरीयं नगरं यत् उच्चगतिरेलमार्गेण सह न सम्बद्धं भवति, तत् राष्ट्रियं सम्मिलितं भविष्यति रेलमार्गजालम्।एतत् रेलवेजालस्य विन्यासे सुधारं करिष्यति, "याङ्गत्से नदी डेल्टा पटले" निर्मास्यति तथा च मार्गे पर्यटनं प्रवर्धयिष्यति, येन झोउशान-निंगबो-योः गहन-एकीकरणं “एकमेखला, एकः मार्गः” इति त्वरितः भविष्यति । उपक्रमः, तथा च याङ्गत्से नदी डेल्टा इत्यस्य एकीकृतविकासे सहायतां कर्तुं तथा च याङ्गत्से नदी आर्थिकमेखलायाः विकासे महत् महत्त्वम् अस्ति
प्रतिवेदन/प्रतिक्रिया