समाचारं

"Fanghe Guanqi Store" इति WeChat Moments इत्यत्र मद्यविक्रयणस्य दृष्ट्या अत्यधिकं नेत्रयोः आकर्षकम् आसीत्, परन्तु मीडियाद्वारा तस्य सूचनायाः अनन्तरं तस्य संशोधनं कृतम्

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज रिपोर्टर युन यिंग

प्रशिक्षु झोउ कियानलोंगपेंग

“यदि त्वं वेश्या न करोषि तर्हि वेश्या न करिष्यसि, महत् क्लीयरेंस इवेण्ट् भविष्यति...” जुलै ३१ दिनाङ्के जिमु न्यूज इत्यनेन “मित्रमण्डले मद्यविक्रयणस्य विषये “Fanghe Guanqi Store” इत्यस्य वचनं अतीव नेत्रयोः आकर्षकम् अस्ति, वकीलः : सामाजिकव्यवस्थायाः सद्संस्कृतेः च गम्भीररूपेण उल्लङ्घनं करोति》 । अगस्तमासस्य २७ दिनाङ्के बीजिंग-आर्थिक-प्रौद्योगिकी-विकास-क्षेत्रस्य वाणिज्य-वित्त-ब्यूरो-संस्थायाः कर्मचारिणः प्रतिक्रियाम् अददुः यत् ब्यूरो-अनुसन्धानेन ज्ञातं यत् “फङ्गे-गुआन्की-भण्डारः” मीडिया-रिपोर्ट्-पश्चात् समये एव सुधारं कृतवान्

ली महोदयः नागरिकः जिमु न्यूज इत्यस्मै अवदत् यत् यदा सः स्वस्य मोबाईल-फोने मोमेण्ट्स् ब्राउज् करोति स्म तदा सः "फङ्गे गुआन्की स्टोर" इत्यस्य विज्ञापनं दृष्टवान् यत् "कोऽपि वेश्यावृत्तिः नास्ति, वेश्यावृत्तिः नास्ति, बृहत्" इति clearance event, 1 इत्यस्य मूल्ये 2 बक्साः Original from Japan Imported, plus wine sets.”

३१ जुलै दिनाङ्के “फङ्गे गुआन्की स्टोर” इति मित्रमण्डले विज्ञापनम् अतीव नेत्रयोः आकर्षकम् आसीत्

विज्ञापनस्य लिङ्कानुसारं जिमु न्यूजस्य संवाददाता ज्ञातवान् यत् विज्ञापनस्य मुख्यसूचना बीजिंग जुबोहुई मद्यकम्पनी लिमिटेड् अस्ति। तियानचा सूचना दर्शयति यत् बीजिंग जुबोहुई मद्यकम्पनी लिमिटेड (पूर्वं बीजिंग जुबोहुई व्यापारिक कंपनी लिमिटेड इति नाम्ना प्रसिद्धा) २०१७ तमे वर्षे स्थापिता आसीत् तथा च बीजिंगनगरे स्थितः अस्ति एषः मुख्यतया खुदरा उद्योगे संलग्नः उद्यमः अस्ति कम्पनीयाः पञ्जीकृतपूञ्जी एककोटियुआन् अस्ति, तस्याः कम्पनीयाः त्रयः मुकदमाः सन्ति, २०२२, २०२३, २०२४ च वर्षेषु एकैकः । द्विवारं सः प्रथमे क्रमे सिविल-प्रतिवादीरूपेण कार्यं कृतवान्, यत्र ऑनलाइन-शॉपिङ्ग्-अनुबन्धविवादाः, तत्सम्बद्धाः व्यापारचिह्न-उल्लङ्घन-विवादाः च सम्मिलिताः, एकदा च सः निष्पादनस्य अधीनः व्यक्तिः इति कार्यं कृतवान्

Hubei Today Law Firm इत्यस्य वकीलः Wang Xinzi इत्यनेन उक्तं यत् विज्ञापनकानूने विज्ञापनविमोचनस्य दिशायाः स्पष्टानि आवश्यकतानि निर्धारितानि सन्ति विज्ञापनं सत्यं कानूनी च भवितुमर्हति, विज्ञापनसामग्री स्वस्थरूपेण व्यक्तं भवेत्, समाजवादी आध्यात्मिकसभ्यतायाः निर्माणस्य अनुरूपं च भवितुमर्हति पारम्परिकसंस्कृतेः चीनीराष्ट्रस्य उत्कृष्टतायाः प्रवर्धनम्। "न वेश्यावृत्तिः स्वतन्त्रः, न वेश्यावृत्तिः" इत्यादयः विज्ञापननाराः सामाजिकव्यवस्थायाः, सद्वृत्तीनां च उल्लङ्घनं कुर्वन्ति ।

बीजिंग-आर्थिक-प्रौद्योगिकी-विकास-क्षेत्रस्य वाणिज्य-वित्त-ब्यूरो-संस्थायाः एकः कर्मचारी अवदत् यत् यतः सम्बन्धित-पक्षैः समये एव सुधारः कृतः, अवैध-व्यवहारस्य परिणामाः च लघुः इति कारणतः ब्यूरो-संस्थायाः प्रकरणं न दातुं निर्णयः कृतः जिमु न्यूजस्य संवाददातारः WeChat मञ्चे अन्वेषणं कृतवन्तः ततः पूर्वं उजागरितस्य "Fanghe Official Flagship Store" इत्यस्य नेत्रयोः आकर्षकं विज्ञापनं न प्राप्नुवन् ।

(स्रोतः जिमु न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "JiMu News" ग्राहकं डाउनलोड् कुर्वन्तु कृपया वार्तासुरागं प्रदातुं स्वागतं न कुर्वन्तु।

प्रतिवेदन/प्रतिक्रिया