समाचारं

यदि अहं ६० वर्षाणाम् अधिकः अस्मि तर्हि अद्यापि नष्टकार्यवेतनार्थं आवेदनं कर्तुं शक्नोमि वा?

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यदि अहं ६० वर्षाणाम् अधिकः अस्मि तर्हि अद्यापि नष्टकार्यवेतनार्थं आवेदनं कर्तुं शक्नोमि वा?

सियाङ्ग, जियांगसु: अभियोजनस्य समर्थनम्

वृद्धानां श्रमिकाणां वैधाधिकारस्य हितस्य च रक्षणं कुर्वन्तु

"अभियोजकस्य साहाय्येन मया क्षतिपूर्तिः प्राप्ता।"

७० वर्षीयः वृद्धः चेन् मामा प्रायः अवशेषान् संग्रह्य जीवनयापनं करोति । अस्मिन् वर्षे मेमासे सामान्यतया त्रिचक्रं चालयन् पृष्ठतः समानदिशि गच्छन्त्याः कारस्य आघातः अभवत् ततः सः चिकित्सायै चिकित्सालयं प्रेषितः, यस्य कृते कुलम् ९,००० युआन्-अधिकं चिकित्साव्ययः व्ययः अभवत् यातायातनियन्त्रणविभागेन निर्धारितं यत् कारचालकः वाङ्गः दुर्घटनायाः पूर्णतया उत्तरदायी अस्ति ।

क्षतिपूर्तिवार्तालापप्रक्रियायां चेन् मामा चिकित्साव्ययस्य क्षतिपूर्तिं कर्तुं प्रस्तावम् अयच्छत्, कुलम् १८,००० युआन् वेतनं च नष्टवान् । वाङ्गस्य नामधेयेन वाहनस्य बीमाकम्पनी इत्यस्य मतं आसीत् यत् दुर्घटनायाः उत्तरदायित्वस्य व्याप्तेः अन्तः चिकित्साव्ययस्य क्षतिपूर्तिं कर्तुं शक्नोति तथापि यतः चेन-मामा कानूनीनिवृत्ति-वयोः उत्तीर्णः आसीत्, सः श्रमिकः नासीत्, श्रम-अनुबन्धं च दातुं न शक्नोति स्म आय-अभिलेखाः अन्ये च सामग्रीः यत् सः श्रमं कृतवान् इति सिद्धयितुं, नष्टवेतनस्य दावान् कर्तुं अधिकारः नास्ति । तदनन्तरं पक्षद्वयस्य बहुवार्तालापानन्तरं बीमाकम्पनी क्षतिपूर्तिं न कृतवती । निराशः सन् चेन् मामा कानूनीसहायतायाः आवेदनाय सियाङ्ग-मण्डलस्य विधिसहायताकेन्द्रम् आगतः । कानूनी सहायताकेन्द्रेण "असुरक्षितसमूहानां कृते नागरिकसमर्थनअभियोजनसहकार्यस्य उपायाः" इत्यस्य अनुसारं सियाङ्ग-मण्डलस्य अभियोजकक्षेत्रं प्रति सुरागः स्थानान्तरितः

किं ६० वर्षाधिकाः जनाः अद्यापि श्रमिकाः इति मन्यन्ते ? किं चेन् महोदयः नष्टवेतनस्य क्षतिपूर्तिं प्राप्तुं आवेदनं कर्तुं शक्नोति? चेन् मामा इत्यस्य चोटितः भवितुं पूर्वं श्रमस्य स्थितिः अन्वेष्टुं अभियोजकाः तस्य ग्रामसमितेः कर्मचारिणः, परितः प्रतिवेशिनः, स्क्रैप् संग्रहणस्थानकस्य स्वामिनं च गत्वा पुष्टिं कृतवन्तः यत् सः प्रायः स्क्रैप्स् संग्रहणं विक्रयणं च कृत्वा जीवनयापनार्थं अवलम्बते इति यातायातदुर्घटनानन्तरं चेन् मामा वामजानुनि घातितः अभवत्, ततः सः चिकित्सालयात् निर्गतस्य मासाधिकं यावत् अपशिष्टसङ्ग्रहार्थं बहिः गन्तुं असमर्थः अभवत् । तदनुसारं प्रभारी अभियोजकः निर्धारितवान् यत् यद्यपि दुर्घटनासमये चेन् मामा सेवानिवृत्तिवयसः अधिकः आसीत् तथापि अन्वेषणस्य अनुसारं दुर्घटनापूर्वं श्रमपारिश्रमिकं प्राप्तुं सः वास्तवतः कार्यं कृतवान् इति सिद्धं कर्तुं शक्यते, तस्य क्षतिपूर्ति-अनुरोधः च नष्टं हि वेतनं युक्तम् आसीत्।

अस्मिन् वर्षे जूनमासे चेन् मामा न्यायालये मुकदमान् अङ्गीकृतवान्, यत्र बीमाकम्पनीं नष्टवेतनं, चिकित्साव्ययम् इत्यादिषु कुलम् १८,००० युआन्-रूप्यकाणि दातुं पृष्टवान् सियाङ्ग-मण्डलस्य अभियोजकमण्डलेन युगपत् न्यायालयाय अभियोजनपक्षस्य समर्थनपत्रं जारीकृतम् ।

अगस्तमासस्य ९ दिनाङ्के न्यायालयेन अस्य प्रकरणस्य सुनवायी आरब्धा । न्यायालयस्य सुनवायीयां न्यायालयेन अभियोजनपक्षस्य समर्थने स्वमतेन उक्तं यत् नष्टकार्यवेतनं पीडितायाः कार्यसमयस्य आयस्य च स्थितिं च आधारीकृत्य निर्धारितव्यं, सम्बन्धितपक्षस्य आयुः च सीमितं न कृतम् वृद्धानां अधिकारानां हितानां च रक्षणस्य कानूनस्य नियमः अस्ति यत् श्रमे भागं गृह्णन्तः वृद्धानां वैधं आयं कानूनेन रक्षितं भविष्यति चेन मामा यातायातदुर्घटनायाः कारणेन स्वस्य सामान्यकार्यस्य वेतनं प्राप्तुं विलम्बं कृतवान् बीमाकम्पनी क्षतिपूर्तिव्याप्तेः मध्ये नष्टं वेतनं समावेशयेत्। परीक्षणदिने बीमाकम्पनी चेन् चाचा सह स्थले एव मध्यस्थतासम्झौतां कृतवती, चेन चाचास्य चिकित्साव्ययस्य, नष्टकार्यव्ययस्य, नर्सिंगव्ययस्य च क्षतिपूर्तिरूपेण कुलम् १४,००० युआन् दातुं सहमतवती अयं सम्झौता भवितुम् अर्हति स्म अगस्तमासस्य २५ दिनाङ्कात् पूर्वं सम्पन्नम्, न्यायालयेन च तस्य पुष्टिः कृता ।

(प्रोक्यूरेटरी दैनिक वांग डोंग तथा सोंग Xiuyan)

प्रतिवेदन/प्रतिक्रिया