समाचारं

"मार्शल आर्ट्स् इत्यस्य गृहनगरम्" काङ्गझौ-नगरे बहवः रूसी-युद्धकला-उत्साहिणः आकर्षयन्ति

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

तालीवादनम्, पादप्रहारः, मुष्टिप्रहारः... अद्यैव रूसदेशस्य युद्धकला-उत्साहिनां समूहः चीनीय-प्रशिक्षकाणां कृते युद्धकला-शिक्षणार्थं "युद्धकलानां गृहनगरम्" इति हेबेइ-नगरस्य काङ्गझौ-नगरे एकत्रितः अभवत् तेषु केचन युद्धकलासांस्कृतिकविनिमययोः भागं ग्रहीतुं अत्र आगच्छन्ति, केचन च ११ तमे चीनकाङ्गझौ अन्तर्राष्ट्रीययुद्धकलाप्रतियोगितायाः प्रतियोगिनां रूपेण प्रतियोगितापूर्वप्रशिक्षणार्थम् अत्र आगच्छन्ति

मैक्सिम सेरेडा हेबेई-प्रान्तस्य काङ्गझौ-नगरस्य किङ्ग्जियन-नगरे ज़िंग्यी-तलवारस्य ताईची-याङ्ग-शैल्याः च ४०-शैल्याः प्रशिक्षणं करोति ।

विशाले युद्धकलाप्रशिक्षणभवने सर्वे भिन्न-भिन्न-प्रशिक्षकाणां अनुसरणं कुर्वन्ति, स्वस्य आधारेण भिन्न-भिन्न-प्रकारस्य मुक्केबाजी-उपकरणं च शिक्षन्ति । तेषु रूसी युद्धकला-उत्साही मैक्सिम सेरेडा, यः याङ्ग-शैल्याः ताई-ची-इत्यस्य ४० रूपाणां अभ्यासं कुर्वन् अस्ति, सः विशेषतया उल्लेखनीयः अस्ति । सः काङ्गझौ-नगरस्य पुरातनः मित्रः अस्ति ।

"अस्मिन् समये अहम् अन्तर्राष्ट्रीययुद्धकलास्पर्धायां भागं ग्रहीतुं काङ्गझौ-नगरम् आगतः। मम प्रतियोगितायाः वस्तूनि Xingyi Dao तथा Yang Style Tai Chi 40 इति रूपाणि सन्ति। अहं दीर्घकालं यावत् तदर्थं सज्जः अस्मि, अस्य कृते कठिनं अभ्यासं कुर्वन् अस्मि उक्तवान्‌।

५६ वर्षीयः सेरेडा ३० वर्षाणाम् अधिकं कालात् युद्धकलायां संलग्नः अस्ति, मुख्यतया याङ्ग स्टाइल् ताईची, ज़िंग्यी नाइफ् इत्यादीनां अभ्यासं करोति । मित्रेण परिचयः प्राप्तः ततः सः काङ्गझौ-नगरस्य किङ्ग्जियन-मण्डलस्य पाङ्गु-सिविल्-सैन्यविद्यालयस्य प्राचार्यस्य लियू-लिआन्जुन्-इत्यस्य साक्षात्कारं कृतवान् । ततः परं चीनदेशस्य युद्धकलायां बाजी दाओ, किलिन् स्पीयर इत्येतयोः प्रेम्णि अभवत् ।

"मम युद्धकला अतीव रोचते, एषः एव मम जीवनपद्धतिः। अहं लियू लिआन्जुन् बहुवर्षेभ्यः जानामि, सः च रूसदेशं गतः। अहं तं मम शिक्षकत्वेन पूजयामि, युद्धकला कौशलं च याचयामि। अस्मिन् समये अहम् अत्र आगतः बाजिक्वान्, बाजी यष्टिः, बाजी छूरी, किलिन् बन्दुकं च शिक्षितुं" इति सेरेडा अवदत्।

येवगेनी ओवचिन्निकोवः (दक्षिणतः प्रथमः) हेबेई-प्रान्तस्य काङ्गझौ-नगरस्य किङ्ग्-मण्डले रेलयानं करोति ।

चीनीययुद्धकलानां विस्तारः गभीरता च एतेषां कुङ्गफू-उत्साहिनां रूसदेशात् गभीरं आकर्षयति । येवगेनी ओवचिन्निकोवः युद्धकला-उत्साहीषु अन्यतमः अस्ति । अन्तिमेषु वर्षेषु सः मुख्यतया बाजिक्वान्, बाजिदाओ च अभ्यासं कृतवान् सः रूसदेशे बहुवारं युद्धकलास्पर्धासु भागं गृहीतवान् अस्मिन् वर्षे चीनदेशस्य तृतीययात्रा अस्ति।

"अस्मिन् युद्धकलाविद्यालये मम तृतीयवारं आगमनम् अस्ति। प्राचार्यः लियू लिआन्जुन् अस्मान् आमन्त्रितवान् यत् तेन सह युद्धकला शिक्षितुं आगच्छामः। बाजी क्वान्, बाजी दाओ, बाजी स्टिक इत्यादयः। अत्र शिक्षितुं रोचते।

काङ्गझौ-युद्धकलानां दीर्घः इतिहासः, अनेकाः श्रेणयः, व्यापकः प्रभावः च अस्ति । चीनकाङ्गझौ वुशुमहोत्सवस्य स्थापना १९८९ तमे वर्षे अभवत् ।राज्यस्य क्रीडासामान्यप्रशासनस्य वुशुक्रीडाप्रबन्धनकेन्द्रेण ११ तमे वुशुमहोत्सवस्य अनुमोदनं कृतम्, तस्य नाम चीनकाङ्गझौ अन्तर्राष्ट्रीयवशुप्रतियोगिता इति अभवत् अस्य मासे २३ दिनाङ्के आरभ्य २५ दिनाङ्के समाप्तं भवति ।

ह्लेइब् सविन् हेबेई-प्रान्तस्य काङ्गझौ-नगरस्य किङ्ग्-मण्डले बाजिक्वान्-लघु-फ्रेम-प्रशिक्षणं करोति ।

अस्मिन् स्पर्धायां १० वर्षीयः रूसीयुद्धकला-उत्साही ह्लेब् साविन् प्रथमवारं चीनदेशं गन्तुं अवसरं प्राप्तवान् । वर्षद्वयं यावत् युद्धकलानां अभ्यासं कृत्वा सः बाजीकुआन्, बाजिकुआन् क्षियाओजी इत्येतयोः स्पर्धायां भागं गृहीतवान् ।

"अहं स्वकौशलं वर्धयितुं युद्धकलां शिक्षितुं चीनदेशम् आगतः। युद्धकलास्पर्धायां भागं ग्रहीतुं अन्यदेशं प्रति उड्डयनं प्रथमवारं कृतवान्" इति सविन् अवदत्।

अन्तिमेषु वर्षेषु चीनीययुद्धकलानां व्यापकप्रसारेण विश्वे न केवलं अधिकाधिकाः रूसीयुद्धकला-उत्साहिणः युद्धकला-अभ्यासार्थं चीनदेशम् आगताः, ते वचनेन कर्मणा च पाठयन्ति, सांस्कृतिकसञ्चारस्य सेतुः निर्मान्ति, तथा च विदेशेषु चीनीययुद्धकलासंस्कृतेः प्रसारणं कृतवान् । आन्द्रेव् एण्टोन् प्रतिनिधिषु अन्यतमः अस्ति ।

२०१६ तमे वर्षे एण्टोन् रूसदेशे अन्तर्राष्ट्रीययुद्धकलाप्रतियोगितायां प्रथमवारं लियू लिआन्जुन् इत्यस्य अद्भुतं प्रदर्शनं दृष्टवान् तस्य समागमस्य अनन्तरं सः युद्धकलानां अध्ययनार्थं काङ्गझौ-नगरम् आगन्तुं निश्चयं कृतवान् ।

"अहं अष्टवर्षपूर्वं शिक्षकं लियू इत्यनेन सह मिलितवान्। ततः परं वयं प्रतिवर्षं तस्य विद्यालयं बाजिक्वान् इत्यस्य प्रशिक्षणार्थं, शिक्षणार्थं च आगच्छामः।"

आन्द्रेव् एण्टोन् हेबेई-प्रान्तस्य काङ्गझौ-नगरस्य किङ्ग्क्सियान्-नगरे रेलयानं करोति ।

पश्चात् एण्टोन् मास्कोनगरे स्वकीयं युद्धकलाविद्यालयं उद्घाटितवान्, प्रतिवर्षं युद्धकलाशास्त्रस्य अध्ययनार्थं छात्रान् काङ्गझौ-नगरं नेष्यति स्म । अस्मिन् वर्षे जूनमासस्य अन्ते जुलाईमासस्य आरम्भपर्यन्तं एण्टोन् २० छात्रान् प्रशिक्षणार्थं किङ्ग्झियन-मण्डलं, काङ्गझौ-नगरं आनयत्, केचन छात्राः युद्धकलास्पर्धायां भागं गृहीतवन्तः

"अस्मिन् समये अस्माकं रूसीदले प्रायः २० जनाः (स्पर्धायां भागं गृह्णन्ति), ८ वर्षाणां ६० वर्षाणां यावत् आयुः। रूसदेशे चीनीययुद्धकला अतीव लोकप्रियः अस्ति, तत्र बहवः उत्साहीजनाः सन्ति। अतः अस्माकं कृते एषः महान् अवसरः अस्ति अस्मिन् स्पर्धायां भागं ग्रहीतुं।A gift" इति एण्टोन् अवदत्। (संवाददाता किन जिंग, झांग कैन, डोंग जिओकुन)

(स्रोतः - सिन्हुआ न्यूज एजेन्सी)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं कुर्वन्तु।

प्रतिवेदन/प्रतिक्रिया