2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
नगरीयरेलपारगमनरेखा नगरस्य बहुस्तरीयरेलपारगमनजालस्य महत्त्वपूर्णः भागः अस्ति, विमानस्थानकसंयोजनरेखायाः प्रथमखण्डः २०२४ तमे वर्षे समाप्तः भवितुम् अर्हति ।"चीनगणराज्यस्य मूल्यकानूनम् ", "सरकारेण स्थापिताः मूल्यव्यवहारनियमाः" तथा "शंघाईमूल्यनिर्धारणसूची" प्रासंगिकविनियमाः कथयन्ति यत् रेलपारगमनमापदण्डभाडा सरकारीमूल्यनिर्धारणस्य व्याप्तेः अन्तः भवति २ सितम्बर् दिनाङ्के नगरविकाससुधारआयोगः शङ्घाईपुस्तकालये (पूर्वभवने) शङ्घाईरेलपारगमननगरपालिकारेखाभाडातन्त्रस्य निर्माणविषये सुनवायीम् आयोजयिष्यति यत् रेलपारगमननगरपालिकाभाडाविषये समाजस्य सर्वेषां क्षेत्राणां मतं सुझावश्च श्रोष्यति तन्त्र योजना .
"सर्वकारेण स्थापितानां मूल्यानां श्रवणस्य उपायाः" इत्यादीनां प्रासंगिकविनियमानाम् अनुसारं नगरविकाससुधारायोगेन ३१ जुलै दिनाङ्के सुनवायीयाः प्रथमा घोषणा जारीकृता, यत्र सुनवायीयाः रचनायाः, जननपद्धतेः च घोषणा कृता प्रतिभागिनां, तथा च उपभोक्तृणां कृते पञ्जीकरणशर्ताः पञ्जीकरणशर्ताः च।
वर्तमान समये श्रवणप्रतिभागिनां पञ्जीकरणकार्यं सम्पन्नम् अस्ति, तथा च १९ श्रवणप्रतिभागिनां, ३ उपभोक्तृविकल्पानां, ३ पर्यवेक्षकाणां च सूचीः निर्धारिताः सन्ति तेषु उपभोक्तृप्रतिभागिनां, विकल्पानां, प्रेक्षकाणां च चयनं नगरीय उपभोक्तृसंरक्षणसमित्या स्वैच्छिकपञ्जीकरणेन यादृच्छिकचयनेन च भवति, जूहुई नोटरीकार्यालयेन नोटरीकृतं भवति, तथा च नगरीयजनराजनैतिकपरामर्शदातृसम्मेलनस्य सदस्यानां पर्यवेक्षणस्य अधीनं भवति तथा नगरपालिकाराजनैतिकपरामर्शदातृसम्मेलनसदस्याः, विशेषज्ञाः विद्वांसः च, तथा च नगरपालिका उपभोक्तृसंरक्षणसमित्याः प्रतिभागिनः एसटीओ मेट्रोसमूहस्य, जिउशीसमूहस्य, चीनरेलवेचतुर्थसर्वक्षणस्य तथा डिजाइनसंस्थायाः, नगरपालिकापरिवहनसंस्थायाः च प्रतिभागिनः आमन्त्रिताः सन्ति उद्योगसङ्घः प्रतिभागिनः नगरीयमूल्याधिकारिणा न्यस्तैः उद्योगप्रधिकारिभिः अनुशंसिताः भवन्ति।
नगरस्य नगरीयरेखाः (नगरपालिकारेलमार्गाः, रेलएक्सप्रेस्रेखाः च सन्ति) योजनाकृतं कुलमाइलेजं १,००० किलोमीटर्-अधिकं भवति, ते मुख्यतया मुख्यनगरीयक्षेत्रस्य नूतननगरानां च मध्ये द्रुतगतिना, मध्यमस्य, दीर्घदूरयात्रायाः आवश्यकतानां सेवां कुर्वन्ति, तथैव समीपस्थेषु च शाङ्घाई-नगरस्य नगराणि नूतनानि च नगराणि, नूतननगराणि अपि गृह्णन्ति । नगरीयरेखायाः नगरीयरेखायाः च (अर्थात् मेट्रोमार्गः, अधः समानः) मध्ये आदानप्रदानस्य अनुमतिः अस्ति, तथा च याङ्गत्से-नद्याः डेल्टा-महानगरीयक्षेत्रस्य अन्तरनगरीयरेलमार्गेण सह अन्तरसम्बद्धतायाः शर्ताः आरक्षिताः सन्ति
विमानस्थानकसंयोजनरेखा नगरस्य प्रथमा नवनिर्मितः नगरपालिकारेलमार्गः अस्ति यस्याः स्वतन्त्रतया निवेशः कृतः, निर्मितः, संचालितः च अयं नगरपालिकायाः सी-प्रकारस्य रेलयानानि स्वीकरोति तथा च प्रथमः खण्डः (Hongqiao Terminal 2 station to Pudong Terminal १ तथा २ स्टेशनभवनं) २०२४ तमस्य वर्षस्य अन्ते पूर्णं भवितुं योजना अस्ति । अपेक्षा अस्ति यत् २०२८ तमस्य वर्षस्य अन्ते यावत् सम्पूर्णा विमानस्थानकसंयोजनरेखा, नान्हुईशाखारेखा, चोङ्गमिंगरेखा, जियामिन्रेखा, प्रदर्शनक्षेत्ररेखा च सम्पन्नं भूत्वा यातायातस्य कृते उद्घाटिता भविष्यति तेषु चोङ्गमिङ्ग् रेखा एकः द्रुतरेलमार्गः अस्ति यस्य अधिकतमवेगः १२० किलोमीटर् प्रतिघण्टां भवति शेषरेखाः नगरीयरेलमार्गाः सन्ति यस्य अधिकतमवेगः १६० किलोमीटर् प्रतिघण्टां भवति
(1) योजनायाः विशिष्टा सामग्री
1.मूल्यप्रबन्धनप्रतिरूपम्।नगरीयविकाससुधारआयोगः नगरपालिकापरिवहनआयोगः च नगरीयरेलपारगमनरेखानां कृते बेन्चमार्कभाडानि (बेन्चमार्कदराणि प्रारम्भिकमूल्यानि च समाविष्टानि) निर्मान्ति नगरपालिकाविकाससुधारआयोगस्य नगरपालिकापरिवहनआयोगस्य च मार्गदर्शनेन शुन्टोङ्गमेट्रोसमूहः आधारभाडायां अधः वा प्राधान्यं वा व्यवहारं कार्यान्वितुं शक्नोति, तथा च वास्तविकसञ्चालनस्थितीनां आधारेण मूल्यनिर्धारणपद्धतीनां अनुकूलनं कर्तुं मूल्यनिर्धारणनियमानां च स्थानान्तरणं कर्तुं शक्नोति।
2.आधार दर।नगररेखासञ्चालनव्ययस्य, सामाजिककिफायतीत्वस्य अन्यकारकाणां च व्यापकरूपेण विचारं कृत्वा, राष्ट्रियरेलवेईएमयूदरस्य सन्दर्भं कृत्वा आधारदरः निर्मितः भविष्यति।
(1) नगरीयरेखाणां कृते योजनाद्वयं निर्मितं भवति यस्य अधिकतमवेगः प्रतिघण्टां १६० किलोमीटर् अपि च ततः अधिकः भवति ।
विकल्पः प्रथमः : १.एकः एव दरः कार्यान्वितः भवति, यत्र प्रतिव्यक्तिकिलोमीटर् आधारदरः ०.४५ युआन् भवति ।
विकल्पः द्वितीयः : १.स्तरीयशुल्कदरः कार्यान्वितः भवति, यत्र सञ्चितशुल्काः त्रयः चरणाः विभक्ताः भवन्ति । ० तः २० किलोमीटर् यावत् दूरं गच्छन्तीनां यात्रिकाणां कृते (२० किलोमीटर् सहितम्), आधारदरः प्रतिव्यक्तिकिलोमीटर् ०.४८ युआन् भवति; ४० किलोमीटर् उपरि प्रतिव्यक्तिकिलोमीटर् आधारदरः ०.४४ युआन् अस्ति ।
(२) प्रतिघण्टां १६० किलोमीटर् तः न्यूना परिकल्पित अधिकतमवेगयुक्तानां नगरीयरेखानां कृते प्रतिव्यक्तिकिलोमीटर् आधारदरः ०.३७ युआन् भवति ।
3.मूल्यनिर्धारणविधिः।
(१) प्रतिघण्टां १६० किलोमीटर् यावत् परिकल्पित अधिकतमवेगयुक्ताः नगरीयरेखाः : १.
विकल्पः प्रथमः : १.प्रतिव्यक्तिं भाडा = प्रतिव्यक्तिं किलोमीटर्-दरः × यात्रां कृतं माइलेजम् ।
विकल्पः द्वितीयः : १.प्रतिव्यक्तिभाडा = प्रथमखण्डस्य भाडा + द्वितीयखण्डस्य भाडा + तृतीयखण्डस्य भाडा = प्रत्येकस्य खण्डस्य प्रतिव्यक्तिकिलोमीटरदर × गतः माइलेज।
(2) 160 किलोमीटर् प्रतिघण्टातः न्यूनं डिजाइनं कृतं अधिकतमं गतिं युक्तानां नगरीयरेखानां कृते प्रतिव्यक्तिं भाडा = प्रतिव्यक्तिकिलोमीटरदरः × यात्रां कृतं माइलेजम्।
यदा प्रतिव्यक्तिं टिकटमूल्यं प्रारम्भिकमूल्यात् न्यूनं वा समानं वा भवति तदा आरम्भमूल्याधारितं मूल्यस्य गणना भविष्यति यदि प्रारम्भिकमूल्यात् अधिकं भवति तर्हि सूत्रानुसारं भाडायाः गणना भविष्यति नगररेखायाः मूल्यं युआन्-रूपेण भवति, तथा च मन्टिस्सा यदि ०.५ युआन् वा न्यूनं भवति तर्हि परित्यज्यते, यदि च मन्टिस्सा ०.५ युआन् इत्यस्मात् उपरि भवति तर्हि मूल्यं १ युआन् यावत् गोलं भवति
4.प्रारम्भिक मूल्य।प्रारम्भिकमूल्यं ४ युआन् (आधारदरेण मूल्यनिर्धारणपद्धत्या च आधारीकृत्य गणितम्। डिजाइनं कृतं अधिकतमं गतिं प्रतिघण्टां १६० किलोमीटर् अपि च ततः अधिकं भवति। प्रथमयोजना १० किलोमीटर् यावत् सवारी कर्तुं शक्यते, द्वितीययोजना च ९.३ पर्यन्तं भवति किलोमीटर् ।
तलं1 विकल्पः १ विकल्पः २ च मध्ये तुलना
5.स्थानान्तरणमूल्यनिर्धारणनियमाः।नगररेखानां मध्ये अन्तरसंयोजनानां स्थानान्तरणस्य च मूल्यं नगररेखायाः मूल्यनिर्धारणनियमानुसारं निरन्तरं भविष्यति। नगररेखायाः नगररेखायाः च मध्ये स्थानान्तरणार्थं नगररेखाभागस्य मूल्यं नगररेखामूल्यनिर्धारणनियमानुसारं निरन्तरं भवति (प्रारम्भमूल्यं विहाय), तथा च नगररेखाभागस्य मूल्यं वर्तमानरेलपारगमनभाडाव्यवस्थायाः अनुसारं निरन्तरं भवति, तथा च तौ सञ्चितौ।
6.कार्यान्वयन व्याप्ति।उपर्युक्तं किरायातन्त्रं २०२४ तमस्य वर्षस्य अन्ते ततः परं च उद्घाटितानां नगररेखासु प्रवर्तते ।
अतः एतत् नूतननगरीयरेखानां मूल्यनिर्धारणतन्त्रम् अस्ति, न तु मूलरेलपारगमनभाडातन्त्रस्य समायोजनम् ।
(2) योजनानां तुलनात्मकं विश्लेषणम्
विकल्पः १ एकं दरं कार्यान्वयति, यत् वर्तमानरेलवेमूल्यनिर्धारणनियमैः सह सङ्गतम् अस्ति, विकल्पः २ क्रमेण न्यूनतां गच्छन्तीनां दरानाम् अङ्गीकारं करोति, यत् वर्तमाननगरीयरेखामूल्यनिर्धारणनियमैः सह सङ्गतम् अस्ति
1.सवारी दूरम्9.3किलोमीटर्-अन्तरे उभयोः योजनायोः भाडाः समानाः सन्ति;9.3-40किलोमीटर्, योजनायाः भागे स्टेशनयोः मध्ये न्यूनभाडा भवति;40१ कि.मी.तः अधिकमार्गेषु योजनायाः द्वितीयभागे स्टेशनयोः मध्ये भाडाः न्यूनाः भवन्ति ।विमानस्थानकसंयोजनरेखां उदाहरणरूपेण गृहीत्वा योजना १ इत्यस्य तुलने योजना २ इत्यस्य २० किलोमीटर् अन्तः ६ अन्तर-स्थानकभाडाः सन्ति ये १ युआन् इत्येव वर्धन्ते, ये सर्वेषां अन्तर-स्थानकभाडानां ८.३% भागं भवन्ति २०-४० किमी द्वयोः योजनायोः मध्ये स्टेशनान्तरभाडा समाना भवति ।
2.विकल्पद्वये यात्रिकाणां समग्रः टिकटव्ययः प्रथमविकल्पापेक्षया किञ्चित् अधिकः भवति ।विमानस्थानकसम्पर्करेखासहितस्य चतुर्णां रेखानां व्यवहार्यता अध्ययनप्रतिवेदनात् यात्रिकप्रवाहदत्तांशस्य आधारेण प्रारम्भिकगणनायाः आधारेण योजना 2 इत्यस्मिन् परिचालनस्य प्रारम्भिकपदे यात्रिकाणां समग्रटिकटव्ययः योजना 1 इत्यस्य अपेक्षया ३.३% अधिकः अस्ति
(३) यात्रिकाणां कृते प्राधान्यपरिहाराः
नगररेखायाः भूमौ बसयानानां च मध्ये स्थानान्तरणं कुर्वन् बसस्थानान्तरणस्य छूटस्य आनन्दं लभत। तस्मिन् एव काले एसटीओ मेट्रो समूहः यात्रिकाणां कृते इलेक्ट्रॉनिकटिकटं, पूर्णछूटं च अन्यं छूटं च प्रदाति, तथा च विशिष्टानि कार्यान्वयनयोजनानि निर्मितवान् (विवरणार्थं शङ्घाई मेट्रो आधिकारिकजालस्थलं अन्यचैनलानि च पश्यन्तु)। तथा नगरपालिकापरिवहनआयोगाय, वास्तविकसञ्चालनस्थितीनां आधारेण योजनां समये एव कार्यान्वितुं शक्नोति।
तदतिरिक्तं, नित्यं यात्रिकाणां यात्राव्ययस्य अधिकं न्यूनीकरणाय, एसटीओ मेट्रो समूहः विमानस्थानकस्य लिङ्क् रेखायाः संचालनात् परं यात्रिकप्रवाह इत्यादिषु वास्तविकसञ्चालनदत्तांशस्य आधारेण नगररेखाणां विविधटिकटप्रकारस्य समये प्रक्षेपणस्य अध्ययनं कर्तुं योजनां करोति।
1.नागरिकानां यात्रा आवश्यकतासु प्रभावः।नगररेखा नगरस्य "एकजालस्य, बहुविधा, विस्तृतव्याप्तिः, उच्चतीव्रता च" रेलपारगमनजालस्य महत्त्वपूर्णः भागः अस्ति । नगररेखायाः कृते विभेदितभाडातन्त्रस्य स्थापनायाः अनन्तरं नागरिकाः यात्रायाः अवधिव्ययस्य अनुसारं भिन्नानि यात्राविधानानि चयनं कर्तुं शक्नुवन्ति, येन नागरिकानां विविधयात्राआवश्यकतानां पूर्तये सहायकं भविष्यति
2.नागरिकानां यात्राव्ययस्य उपरि प्रभावः ।अन्येषां सार्वजनिकयानविधानानां तुलने नगरीयरेखा यात्रासमयस्य रक्षणं कर्तुं शक्नोति, यात्रादक्षतां आरामस्य च सुधारं कर्तुं शक्नोति । उच्चगुणवत्तायाः न्यूनमूल्यस्य च सिद्धान्तानुसारं भाडास्तरः सामान्यतया नगरीयरेखायाः, भूबसस्य, अन्येषां सार्वजनिकयानस्य च अपेक्षया अधिकः भवति (विभिन्नसार्वजनिकयानविधानानां तुलनायै सारणी २ पश्यन्तु) ये यात्रिकाः नगररेखासु बहुधा गच्छन्ति ते यात्राव्ययस्य न्यूनीकरणाय इलेक्ट्रॉनिकटिकट इत्यादीनां प्राधान्यपरिहारानाम् उपयोगं कर्तुं शक्नुवन्ति ।
तलं2 विभिन्नयानविधानानां तुलना
नोटः 1 सारणीयां नगररेखानां प्रासंगिकदत्तांशस्य गणना परियोजना व्यवहार्यता अध्ययनप्रतिवेदनानुसारं भवति 2 इलेक्ट्रॉनिकटिकटछूटस्य राशिः एसटीओ मेट्रोसमूहेन घोषितयात्रीप्राथमिकतापरिपाटानां कार्यान्वयनयोजनायाः अनुसारं भवति।
1.यात्रिकाणां यात्रायै सुविधाजनकम्।यात्रिकाणां यात्रायाः आवश्यकतानां अनुसारं नगरीयरेखानां लक्षणानाम् अनुसारं नगरीयरेखारेलयानानां संचालनविधिं अनुकूलनं कुर्वन्तु तथा च यात्रिकाणां कृते स्टेशनस्थानकानि, बृहत्स्थानकरेलयानानि च इत्यादीनि विविधविकल्पानि प्रदातुं शक्नुवन्ति यात्रिकाणां कृते सुविधाजनकं स्थानान्तरणं प्राप्तुं नगररेखासु मेट्रोमार्गेषु च सुरक्षापरीक्षाणां एकसंहिताप्रवेशं परस्परं मान्यतां च प्रवर्तयितुं। नगररेखास्थानकानाम् परितः भूबससुविधासु सुधारं कुर्वन्तु, नगररेखायाः बससूचनायाः च परस्परप्रदर्शनस्य साक्षात्कारं कुर्वन्तु, नगररेखायाः विविधयानविधानानां च मध्ये सम्पर्कं सुदृढं कुर्वन्तु
2.व्ययनियन्त्रणं दक्षतासुधारं च प्रवर्तयन्तु।नगरपालिकारेखायाः उद्घाटनानन्तरं नगरपालिकाविकाससुधारआयोगः परिचालनव्ययसर्वक्षणं करिष्यति, तथा च नगरपालिकापरिवहनआयोगः क्रमेण परिचालनव्ययस्थितेः आधारेण परिचालनव्ययविनियमनस्य प्रबन्धनव्यवस्थायाः च स्थापनां प्रवर्धयिष्यति यत् उद्यमानाम् नियन्त्रणार्थं मार्गदर्शनं करिष्यति व्ययम् अपि च कार्यक्षमतां वर्धयति। शुन्टोङ्ग मेट्रो समूहः स्वस्य आन्तरिक-आर्थिक-सञ्चालन-विश्लेषणं सुदृढं करिष्यति, उन्नत-प्रौद्योगिकी-प्रबन्धन-अनुभवं च परिचययिष्यति, लागत-नियन्त्रण-क्षमतासु सुधारं करिष्यति, रेल-पारगमन-उद्योगस्य स्थिरतां, स्थायि-विकासं च निर्वाहयितुम् अभिनव-विकास-प्रतिमानानाम्, परिचालन-तन्त्राणां च सक्रियरूपेण अन्वेषणं करिष्यति |.
3.सूचनाप्रकाशनं सुदृढं कुर्वन्तु।एसटीओ मेट्रो समूहः शङ्घाई मेट्रो आधिकारिकजालस्थले, मेट्रोपोलिटन एपीपी इत्यादिषु चैनलेषु नगररेखाटिकटप्रकारं, मूल्यनिर्धारणविधिं, टिकटस्य उपयोगः अन्यसूचनाः च घोषयति। प्रत्येकस्य नगररेखायाः उद्घाटनात् पूर्वं रेखायाः अन्तर-स्थानक-भाडा-कार्यक्रमः पूर्वमेव शङ्घाई-मेट्रो-नगरस्य आधिकारिकजालस्थले अन्येषु च चैनलेषु घोषितः भविष्यति, तथा च स्टेशन-बुलेटिन्-फलकेषु अन्येषु च चैनलेषु भाडा-सूचना घोषिता भविष्यति
नगरीयविकाससुधारआयोगस्य नगरपालिकापरिवहनआयोगस्य च मार्गदर्शनेन शुन्टोङ्गमेट्रोसमूहेन नगररेखायाः इलेक्ट्रॉनिकटिकटं पूर्णछूटं च इत्यादीनां यात्रिकप्राथमिकतानां उपायानां कार्यान्वयनयोजना निर्मितवती, तथा च भाडातन्त्रेण सह युगपत् घोषणा कृता कार्यान्विता च।
नगररेखा इलेक्ट्रॉनिकटिकटं उद्यमस्य प्राधिकरणेन निर्गतं भवति यात्रिकाः अधिकृत-अनलाईन-आधिकारिक-चैनेल्-माध्यमेन वास्तविक-नाम-प्रमाणीकरणेन तानि क्रेतुं शक्नुवन्ति, उपयोगाय अन्येभ्यः स्थानान्तरितुं न शक्नुवन्ति। इलेक्ट्रॉनिकटिकटं 20 वारं मूलभूतपैकेजे आधारितं भवति तथा च सक्रियीकरणस्य तिथ्याः 30 दिवसेषु वैधं भवति एकलं छूटं सामान्यभाडायाः 30% छूटं भवति (छूटस्य अनन्तरं एकभाडा 3 युआनतः न्यूनं नास्ति)। परीक्षणकालः १ वर्षः भवति ।
यात्रिकाः आरम्भ-समाप्ति-बिन्दून् अथवा छूट-पूर्वं एकभाडां चयनं कृत्वा इलेक्ट्रॉनिक-टिकट-सङ्कुलं चयनं कर्तुं शक्नुवन्ति ।
एसटीओ मेट्रो ग्रुप् इलेक्ट्रॉनिकटिकटगणनायाः कार्यान्वयनविवरणं स्वस्य आधिकारिकजालस्थले तथा क्रयचैनल एपीपी इत्यत्र घोषयिष्यति।
2. पूर्ण छूट
1.कार्यान्वयन व्याप्ति।समानं सार्वजनिकयानकार्डं धारयन्तः अथवा एकस्मिन् एव मञ्चचैनेले "सुई शेन् कोड" इत्यस्य उपयोगं कुर्वन्तः यात्रिकाः रेलपारगमनसमये पूर्ण छूटं प्राप्तुं शक्नुवन्ति ।
2.छूट विधि।पञ्चाङ्गमासे यदि रेलपारगमनसवारीनां कुलराशिः (नगररेखाः नगररेखाः च समाविष्टाः) ७० युआन्-अधिकं भवति तर्हि अनन्तरं भाडानां १०% छूटः प्रदत्तः भविष्यति पूर्णं छूटं पञ्चाङ्गमासस्य अन्त्यपर्यन्तं भवति, चालूमासस्य सञ्चितउपभोगराशिः च अग्रिमे पञ्चाङ्गमासे पुनः गण्यते