समाचारं

अवकाशकाले कार्यप्रदर्शनस्य वेतनं "०" अस्ति, आधिकारिकं वक्तव्यं!

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव एकः नेटिजनः साहाय्यं याचयन् सन्देशं स्थापितवान् यत् सः प्रसूति अवकाशस्य कारणेन कार्ये नास्ति इति, कम्पनी च तस्य सर्वं कार्यप्रदर्शनवेतनं कटितवती किम् एतत् युक्तम्?
अस्य पदस्य प्रकाशनानन्तरं नेटिजनानाम् मध्ये उष्णचर्चा उत्पन्ना:
अवकाशकाले कार्यं न कर्तव्यं, प्रदर्शनवेतनं न प्राप्यते इति सामान्यम् इति बहवः जनाः मन्यन्ते ।
केचन जनाः मन्यन्ते यत् मातृत्वावकाशे भवन्तः मूलभूतवेतनं प्रसूतिभत्तां च प्राप्नुवन्ति।
केचन जनाः अपि अवदन् यत् तेषां कम्पनीयाः वेतनं, कार्यप्रदर्शनं, वर्षान्तस्य बोनसः च सर्वे यथासाधारणं भुक्ताः भवन्ति।
वस्तुतः अस्य विषयस्य विषये शेन्झेन् मानवसंसाधनसामाजिकसुरक्षाब्यूरो एकदा एकं वास्तविकं प्रकरणं साझां कृतवान् आवाम् अवलोकयामः।
झुआङ्गः २०१८ तमे वर्षे शेन्झेन्-नगरस्य एकस्मिन् स्वास्थ्यसेवासंस्थायां नर्सिंगकार्यं कर्तुं सम्मिलितवान् ।
२०२० तमस्य वर्षस्य सितम्बर्-मासस्य २१ दिनाङ्के झुआङ्ग् प्राकृतिकरूपेण प्रसवम् अकरोत्, २०२० तमस्य वर्षस्य अगस्त-मासस्य २१ दिनाङ्कात् २०२१ तमस्य वर्षस्य फेब्रुवरी-मासस्य १४ दिनाङ्कपर्यन्तं प्रसूति-अवकाशं च आनन्दितवान् ।
प्रसूति-अवकाशस्य समये एजेन्सी केवलं अवकाशकाले पूर्णकालिकं कार्यं न करोति इति आधारेण झुआङ्ग् इत्यस्मै प्रतिमासं ३००० युआन् वेतनं दत्तवती
पक्षद्वयस्य मध्ये निष्फलवार्तालापस्य संचारस्य च कारणात् झुआङ्ग् इत्यनेन २०२१ तमस्य वर्षस्य अप्रैलमासे श्रममध्यस्थतायाः आवेदनपत्रं प्रदत्तम्, यत्र एजन्सी इत्यनेन प्रसवपूर्वस्य औसतमासिकवेतनस्य (८,००० युआन्/मासस्य) आधारेण प्रसूति अवकाशवेतनस्य अन्तरं पूरयितुं आवश्यकम् आसीत्
तस्य प्रतिक्रियारूपेण एजन्सी तर्कयति स्म यत् -
1. झुआङ्गस्य प्रसूति अवकाशस्य समये 80 दिवसाः बोनस अवकाशः सन्ति, न तु प्रसूति अवकाशस्य समये सा यत् वेतनं, लाभं, उपस्थितिपुरस्कारं च प्राप्नुवन्ति स्म, तस्य समानरूपेण अधिकारिणः न भवेयुः यद्यपि तस्याः मातृत्वावकाशस्य वेतनस्य पूरकस्य आवश्यकता भवति, केवलं ९८ दिवसानां प्रसूति अवकाशस्य वेतनं भेदं दास्यति।
2. स्वास्थ्यसेवा-उद्योगे प्रसूति-अवकाशस्य समये कर्मचारिभ्यः कार्यप्रदर्शन-वेतनं न दातुं उद्योग-प्रथा अस्ति
मध्यस्थतासमित्याः मतं यत् - १.
1. यदि कस्यापि महिलाकर्मचारिणः कानूनानुसारं मातृत्वावकाशं प्राप्नोति तर्हि नियोक्ता सामान्यश्रमं प्रदत्तवान् इति गण्यते, वेतनं च नियोक्तुं शक्नोति।
2. यदा कश्चन महिलाकर्मचारिणी कानूनानुसारं मातृत्व अवकाशस्य आनन्दं लभते तदा तस्याः मातृत्वभत्तेः कर्मचारिणः मूलवेतनमानकस्य अनुरूपं नियोक्तृद्वारा पूर्णतया भुक्तम् भविष्यति, यत् महिलाकर्मचारिणः औसतमासिकवेतनं निर्दिशति विधिना मातृत्वावकाशं भोक्तुं पूर्वं १२ मासाः । प्रथमेषु १२ मासेषु औसतमासिकवेतनस्य गणना महिलाकर्मचारिणः यत्किमपि श्रमपारिश्रमिकं अर्हन्ति तस्य आधारेण भवति, यत्र समयवेतनं वा खण्डवेतनं वा, तथैव बोनसः, भत्ताः, अनुदानं, अन्ये च मौद्रिक-आयः च सन्ति
3. ये महिलाकर्मचारिणः कानूनानां नियमानाञ्च अनुपालनेन बालकान् प्रसवन्ति, तेषां कृते 80 दिवसानां बोनस-अवकाशस्य अधिकारः भवति।
मध्यस्थतासमित्या निर्णयः कृतः यत् संस्थायाः प्रसवपूर्वस्य १२ मासानां (८,००० युआन्/मासस्य) ज़ुआङ्गस्य औसतवेतनस्य आधारेण प्रसूति अवकाशस्य समये वेतनस्य अन्तरं करणीयम्
प्रासंगिक कानूनी आधार
"महिलाकर्मचारिणां श्रमसंरक्षणविषये विशेषविनियमाः" इत्यस्य अनुच्छेदः ५ ।
नियोक्तृभ्यः गर्भधारणस्य, प्रसवस्य, स्तनपानस्य वा कारणेन महिलाकर्मचारिणां वेतनं न्यूनीकर्तुं, निष्कासनं, श्रमं वा रोजगारसन्धिं वा समाप्तुं वा अनुमतिः नास्ति
"गुआंगडोङ्ग-प्रान्तस्य कार्यान्वयन-उपायाः" इत्यस्य अनुच्छेदः १३ ।
नियमानुसारं प्रसूति अवकाशं वा परिवारनियोजनशल्यक्रियावकाशं वा गृह्णन्ति महिलाकर्मचारिणः राज्येन प्रान्तेन च निर्धारितप्रसूतिबीमालाभान् भवेयुः। यदि नियोक्ता प्रसूतिबीमे भागं न गृह्णाति अथवा प्रसूतिबीमाप्रीमियमं दातुं असफलः भवति, येन महिलाकर्मचारिणः प्रसूतिबीमालाभान् भोक्तुं असमर्थाः भवन्ति, तर्हि नियोक्ता प्रान्तेन समन्वयकेन च निर्धारितप्रसूतिबीमालाभमानकानां अनुसारं महिलाकर्मचारिणां भुक्तिं करिष्यति क्षेत्रं प्रसूतिभत्ता महिलाकर्मचारिणां अपेक्षया न्यूनं भवति यदि कर्मचारिणः मूलवेतनमानकं अतिक्रान्तं भवति तर्हि नियोक्ता अन्तरं करिष्यति।
पूर्वपरिच्छेदे उल्लिखितः महिलाकर्मचारिणां मूलवेतनमानकः कानूनानुसारं प्रसूतिवकाशं वा परिवारनियोजनशल्यक्रियावकाशं वा भोक्तुं पूर्वं १२ मासेषु महिलाकर्मचारिणां औसतमासिकवेतनं निर्दिशति। प्रथमे १२ मासानां औसतमासिकवेतनस्य गणना महिलाकर्मचारिणः यत्किमपि श्रमपारिश्रमिकं अर्हन्ति, तस्य आधारेण भवति, यत्र घण्टावेतनं वा खण्डदरवेतनं वा, तथैव बोनसः, भत्ताः, अनुदानं, अन्ये च मौद्रिक-आयः च सन्ति यदि पूर्व 12 मासेषु औसतमासिकवेतनं महिलाकर्मचारिणां सामान्यकार्यसमयवेतनस्य अपेक्षया न्यूनं भवति तर्हि गणना सामान्यकार्यसमयवेतनमानकस्य आधारेण भविष्यति। यदि कश्चन महिला कर्मचारी अवकाशं ग्रहीतुं पूर्वं १२ मासाभ्यः न्यूनं यावत् नियोक्तुः कृते कार्यं कृतवती अस्ति तर्हि गणना तस्याः वास्तविकरूपेण कार्यं कृतस्य मासस्य संख्यायाः आधारेण भविष्यति।
"गुआङ्गडोङ्ग प्रान्तीयजनसंख्या तथा परिवारनियोजनविनियमानाम्" अनुच्छेदः ३० ।
येषां दम्पतीनां नियमानाम् अनुपालनेन बालकाः सन्ति, तेषां कृते महिला ८० दिवसानां बोनस-अवकाशं, पुरुषः १५ दिवसानां पितृत्व-अवकाशं च प्राप्नोति कल्याणकारीलाभान् उपस्थितिपुरस्कारान् च प्रभावितं विना निर्धारितावकाशदिनेषु वेतनं प्रदत्तं भविष्यति।
यदि बालस्य जन्म नियमविधानानाम् अनुपालनेन भवति तर्हि मातापितरौ प्रत्येकं बालस्य त्रयः वर्षाणि यावत् प्रतिवर्षं दशदिनानि मातापितृत्वस्य अवकाशं भोक्तुं शक्नुवन्ति अवकाशदिवसस्य श्रमव्ययसाझेदारी प्रासंगिकराष्ट्रीयप्रान्तीयविनियमानाम् अनुसारं कार्यान्वितं भविष्यति।
"गुआंगडोंग प्रान्त कर्मचारी प्रसूति बीमा विनियम" का अनुच्छेद १७।
नियमानुसारं कर्मचारिणः यत् प्रसूतिभत्तां उपभोजन्ति तत् नियोक्तृणा कर्मचारिणः मूलवेतनमानकानुसारं अग्रिमः भविष्यति, ततः चिकित्सासुरक्षासंस्था नियमानुसारं नियोक्त्रे आवंटयिष्यति। प्रान्तस्तरस्य वा ततः उपरि वा सशर्तनगराणि वित्तीयसंस्थाभ्यः चिकित्सासुरक्षासंस्थासु न्यस्तं कर्तुं शक्नुवन्ति यत् ते प्रत्यक्षतया कर्मचारिभ्यः प्रसूतिलाभान् वितरितुं शक्नुवन्ति।
यदि कश्चन कर्मचारी पूर्वमेव प्रसूतिभत्तां प्राप्नोति तर्हि नियोक्ता तदनुरूपं वेतनं दत्तवान् इति गण्यते । यदि प्रसूतिभत्ता कर्मचारिणः मूलवेतनमानकात् अधिकं भवति तर्हि नियोक्ता प्रसूतिभत्तेः शेषं कर्मचारीं दास्यति यदि प्रसूतिभत्ता कर्मचारिणः मूलवेतनमानकात् न्यूनं भवति तर्हि नियोक्ता अन्तरं पूरयिष्यति
कानूनानुसारं ये प्रसूतिलाभाः कर्मचारिणः उपभोजन्ति, ते नियमानुसारं व्यक्तिगत-आयकरात् मुक्ताः भवन्ति ।
अस्मिन् लेखे उल्लिखितं "कर्मचारिणां मूलवेतनमानकम्" इति पदं कानूनानुसारं प्रसूतिवकाशं वा परिवारनियोजनशल्यक्रियावकाशं वा ग्रहीतुं पूर्वं १२ मासानां औसतमासिकवेतनं निर्दिशति यदि कश्चन कर्मचारी कानूनानुसारं अवकाशं ग्रहीतुं पूर्वं १२ मासाभ्यः न्यूनं कार्यं कुर्वन् अस्ति तर्हि गणना तस्य वास्तविकरूपेण कार्यं कृतस्य मासस्य संख्यायाः आधारेण भविष्यति।
द्रष्टव्यं यत्प्रसूति अवकाश वेतन तथा प्रसूति लाभभिन्नः इति ।
मातृत्व अवकाश वेतन
कम्पनीद्वारा कर्मचारिभ्यः प्रसूतिवकाशे यत् वेतनं दत्तं तत् । यः संस्था कर्मचारिभ्यः वेतनं ददाति सः एव नियोक्ता ।
प्रसूति भत्ता
राष्ट्रियकायदानानि विनियमाः च श्रमिकमहिलानां जीवनव्ययस्य निर्धारणं कुर्वन्ति यदा ते प्रसवकारणात् स्वकार्यं त्यजन्ति । कर्मचारिणां कृते प्रसूतिलाभं वहति मुख्यं निकायं सामाजिकसुरक्षासंस्था अस्ति ।
गणनासूत्रम् : प्रसूतिभत्ता = नियोक्तुः मासिकप्रतिव्यक्तिभुगतान आधारः ÷ 30 दिवस × प्रसूति अवकाशदिनानां संख्या
यदि मातृकर्मचारिणः प्रसूति-अवकाशस्य समये पूर्वमेव प्रसूति-लाभान्, चिकित्सा-अनुदानम् इत्यादीन् आनन्दं प्राप्तवन्तः सन्ति।
यदा "मातृत्वभत्ता ≥ मातृत्वावकाशवेतनं" तदा नियोक्तुः कर्मचारिभ्यः प्रसूतिवकाशवेतनं दातुं आवश्यकता नास्ति । अन्यथा नियोक्ता भेदं पूरयितुं अर्हति।
महिलाकर्मचारिणः ए इत्यस्य मासिकः प्रसूतिभत्ता ८,००० युआन् अस्ति, प्रसूति अवकाशं ग्रहीतुं पूर्वं १२ मासेषु तस्याः औसतवेतनं ८,५०० युआन् अस्ति, यस्य ५०० युआन् अन्तरं नियोक्त्रेण पूरयितुं आवश्यकम् अस्ति
महिलाकर्मचारिणी B इत्यस्य मासिकं प्रसूतिभत्ता ८,००० युआन् अस्ति, प्रसूति अवकाशं ग्रहीतुं पूर्वं १२ मासेषु तस्याः औसतवेतनं ७,५०० युआन् अस्ति नियोक्ता औसतवेतनात् अधिकं ५०० युआन् कटौतीं कर्तुं न शक्नोति
(स्रोतः: गुआंगडोङ्ग ट्रेड यूनियन एकीकृत मीडिया केन्द्रं शेन्झेन् मानवसंसाधनं सामाजिकसुरक्षा च, चीन लेखा समाचारः, सिना वेइबो, नेटिजन टिप्पण्याः इत्यादिभ्यः संकलितम्)
(स्रोतः चीन अभियांत्रिकी संजालम्)
प्रतिवेदन/प्रतिक्रिया