समाचारं

एसी शैडोव् वालहल्ला इत्यस्मात् अधिककालं यावत् विकासे अस्ति ।

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव "Assassin's Creed: Shadows" इत्यस्य निर्माता Karl Onnée इत्यनेन विदेशीयमाध्यमेन GamesIndustry इत्यनेन साक्षात्कारः कृतः, ततः सः क्रीडायाः सर्वेषां पक्षेषु चर्चां कृतवान् कार्ल् इत्यनेन उक्तं यत् "छाया" इत्यस्य विकाससमयः "वल्हल्ला" इत्यस्य विकाससमयात् अधिकः अस्ति यतोहि दलं जापानी-इतिहासस्य समीचीनरूपेण चित्रणं कर्तुम् इच्छति ।


विकाससमयस्य दृष्ट्या "Assassin's Creed: Valhalla" इत्यस्य विकासाय ३ वर्षाणि यावत् समयः अभवत्, "Assassin's Creed: Shadow" इत्यस्य विकासाय ४ वर्षाणि यावत् समयः अभवत् । "समयस्य व्ययस्य च मध्ये सदैव व्यापारः भवति, परन्तु भवतः विकासस्य समयः यावत् अधिकः भवति, तावत् अधिकानि पुनरावृत्तयः भवन्ति" इति कार्लः अवदत् "आम्, भवन्तः अधिकान् जनान् परियोजनायां सम्मिलितुं शक्नुवन्ति, न्यूनसमये च तत् सम्पादयितुं शक्नुवन्ति। परन्तु तस्य अर्थः न भवति यत् इदं भवन्तं पुनरावृत्तिं कर्तुं अधिकं समयं न ददाति, यतः भवन्तः क्रीडकानां दलस्य च प्रतिक्रियां प्राप्तुं समयस्य आवश्यकतां अनुभवन्ति...ततः पश्यन्तु किं कार्यं करोति, किं न कार्यं करोति, कथं च सुधारः कर्तव्यः इति अहं मन्ये विचारात् उत्पादनपर्यन्तं समायोजनं कर्तुं आवश्यकं प्रतिक्रियां प्राप्तुं चत्वारि वर्षाणि उत्तमं संतुलनम् अस्ति।”

Assassin's Creed Shadows इत्यस्य दीर्घविकासचक्रस्य अन्यत् कारणं अस्ति यत् विकासदलः यथासम्भवं यथार्थं क्रीडां निर्मातुम् इच्छति स्म । जापानस्य यथार्थ-इतिहासस्य पुनर्स्थापनार्थं यूबिसॉफ्ट-संस्थायाः प्रयत्नस्य विषये वदन् कार्लः अवदत् यत् - "एतत् किमपि यत् वयं गर्विताः स्मः, परन्तु एषा अपि अतीव दीर्घा प्रक्रिया अस्ति" इति ।


कार्लः अवदत्- "यदा वयं सामन्तं जापानीगृहं कुर्मः तदा तत् फ्रेंचमध्ययुगीनगृहात् अथवा आङ्ग्लमध्ययुगीनगृहात् बहु भिन्नं भवति। अतः कलाकारैः अवगन्तुं भवति यत् सामन्तजापानीगृहे कुत्र वस्तूनि स्थापितानि सन्ति... भवतु भोजनं It's not laid तत्र बहिः भवता सर्वं ज्ञातव्यं ज्ञातव्यं च, सा च दीर्घप्रक्रिया अस्ति” इति ।

"स्थले गन्तुं साधु यतः तदा वयं अवगच्छामः यत् अस्माभिः कल्पितात् सर्वथा भिन्नम् अस्ति, यत् अतीव रोचकम् अस्ति। वयं ग्रीक-प्रदेशाधारितानि कानिचन वनानि कृतवन्तः आसन् (Assassin's Creed: Odyssey), परन्तु यदा वयं यदा तत्र गत्वा तत् अवलोकितवन्तः , अस्माभिः यत् क्रियते स्म तस्मात् बहु भिन्नम् आसीत्, अतः वयं केवलं परिवर्तनं कृतवन्तः, यत् ऐतिहासिकसंशोधनं कुर्वन् भवन्तः अवश्यमेव न प्राप्नुवन्ति” इति ।

"एतानि लघु-लघु-वस्तूनि सन्ति ये वस्तुतः महत्त्वपूर्णाः सन्ति यतोहि अद्यत्वे अपि स्थितानां स्मारकानाम्, तीर्थानां च आकारस्य, संस्कृतिस्य, आकारस्य च अधिकाधिकं अवगमनं भवन्तः प्राप्नुवन्ति... एतत् सर्वं सम्यक् प्रतिनिधित्वं कर्तुं वास्तवमेव महत्त्वपूर्णम् अस्ति।

Ubisoft इत्यस्य ऐतिहासिकसटीकतायाः प्रचारः निरन्तरं कुर्वन् अस्ति, तथापि जापानदेशस्य Ubisoft इत्यस्य दृष्टिकोणस्य विषये बहवः संशयिताः सन्ति । तथापि Ubisoft इत्यस्य आग्रहः अस्ति यत् "Assassin's Creed: Shadow" इति चलच्चित्रं नवम्बर् १५ दिनाङ्के प्रदर्शितस्य अनन्तरं महती सफलता भविष्यति ।