2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यद्यपि गतसप्ताहे प्रदर्शितस्य बॉर्डर्लैण्ड्स् चलच्चित्रस्य समीक्षकाणां, बक्स् आफिसस्य च द्विगुणं प्रहारः अभवत् तथापि नूतनस्य क्रीडायाः वार्ता प्रशंसकानां मध्ये आशां जनयति।
Gearbox Software इत्येतत् नूतनं Borderlands इति क्रीडां विकसयति, यद्यपि सम्प्रति अस्य क्रीडायाः विषये अत्यल्पाः ठोससूचनाः सन्ति । बॉर्डर्लैण्ड्स् इत्यस्य निर्माता रेण्डी पिचफोर्ड इत्यनेन एक्स/ट्विट्टर् इत्यत्र एकं पोस्ट् प्रकाशितम् यत् चलच्चित्ररूपान्तरणस्य दुर्दशायां सकारात्मकं स्पिनं कृतवान् तथा च बॉर्डर्लैण्ड्स् ४ इत्यस्य गतिं निर्माति
"अतः भवान् यत् वदति तत् अस्ति यत्: विश्वस्य केचन उत्तमाः, शक्तिशालिनः च चलच्चित्रनिर्माणदलाः यत् कुर्वन्ति तस्मात् अपेक्षया भवान् मम मित्राणि अहं च बॉर्डर्लैण्ड्स्-नगरे यत् कुर्मः तत् प्राधान्यं ददति। ” इति पिचफोर्डः लिखितवान् "अहं बहु सम्मानितः! वयं भवतः कृते अग्रिमखण्डं आनेतुं परिश्रमं कुर्मः..."
अस्मिन् वर्षे पूर्वं Take-Two Interactive इत्यस्य Gearbox Software इत्यस्य अधिग्रहणस्य अनन्तरं Borderlands इति श्रृङ्खलायां चतुर्थस्य प्रवेशस्य पुष्टिः अभवत् । गियरबॉक्सः पूर्वं एम्ब्रासर-समूहेन अधिग्रहीतः आसीत्, परन्तु केवलं वर्षद्वयानन्तरं एम्ब्रेसर-संस्थायाः पुनर्गठनं आरब्धम् यस्य परिणामेण केचन सद्यः एव अधिग्रहीताः स्टूडियो-गृहाणि बन्दाः अथवा विक्रीताः अभवन् मासान् यावत् संकेताः आसन् यत् एम्ब्रेसरः पुनर्गठनयोजनायाः भागरूपेण गियरबॉक्सं विक्रेतुं पश्यति, मार्चमासे आधिकारिकतया एतस्य सौदायाः घोषणा कृता सीमाभूमिक्रीडाः पूर्वं Take-Two इत्यस्य 2K Games इत्यनेन प्रकाशिताः सन्ति, अतः अन्ततः द्वयोः कम्पनीयोः पुनः एकीकरणं सार्थकम् अस्ति ।
यद्यपि "बॉर्डरलैण्ड्स्" इत्यस्य चलच्चित्रसंस्करणं सफलं न अभवत् तथापि नूतनस्य क्रीडायाः विकासः आरब्धः, यत् "बॉर्डर्लैण्ड्स्"-प्रशंसकानां कृते निःसंदेहं महती वार्ता अस्ति आवाम् Gearbox Software इत्यस्य कृते अधिकं रोमाञ्चकारीं "Borderlands" गेमिंग् अनुभवं आनयितुं प्रतीक्षामहे!