2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्य 9:18 वादने, Meixiang रोड, Yuhuatai मण्डले Ningwu रेलवे क्षमता विस्तार नवीनीकरण परियोजना निर्माणस्थले, यथा निर्माणनेता प्रारम्भिक आदेश जारी, कटर प्रमुख नानजिंग दक्षिण सुरंग "Ningwu कवच मशीन शनैः परिभ्रमति ।एतत् चिह्नयति यत् नानजिङ्ग् दक्षिणसुरङ्गः कवचनिर्माणपदे प्रविष्टा अस्ति, तथा च निङ्ग-वुझौ रेलमार्गस्य क्षमताविस्तारः पुनर्निर्माणपरियोजना च महती प्रगतिः अभवत्
नानजिङ्ग् दक्षिणसुरङ्गः किन्हुआईमण्डलं, युहुआताईमण्डलं, जियाङ्गनिङ्गमण्डलं च पारयति, निङ्ग'आन् उच्चगतिरेलमार्गः, बीजिंग-शङ्घाई उच्चगतिरेलमार्गः, शङ्घाई-चेङ्गडुरेलमार्गः च इत्यादिभिः ट्रंकरेलमार्गैः, निङ्ग् इत्यादीनां परिवहनधमनीभिः च गच्छति -दान राजमार्गः नियुशौ एवेन्यू च।कुलदीर्घता १४.४४२ किलोमीटर् अस्ति, एषा एकछिद्रयुक्ता, एकपट्टिकायुक्ता सुरङ्गः अस्ति यस्य डिजाइनवेगः प्रतिघण्टां १२० किलोमीटर् अस्ति ।
तेषु सुरङ्गकवचखण्डः युहुआताईमण्डलस्य मेइक्सियाङ्गमार्गस्य कार्यशाफ्टतः आरभ्य नोन्घुआनद्याः, विमानस्थानकद्रुतमार्गः, किन्हुआईनवीनदीनाम्, हानफुशान् बीजिंग-शंघाई-उच्चगतिरेलवे विद्यमानसुरङ्गानाम् इत्यादीनां माध्यमेन अधः गच्छति, तथा च S1 मेट्रोरेखा, तथा च S3 इत्यनेन सह दीर्घदूरपर्यन्तं सम्बद्धा अस्ति मेट्रोरेखा समानान्तरेण प्रचलति, जियाङ्गनिङ्गमण्डलस्य हानफुशान् इत्यस्मिन् विद्यमानसुरङ्गे च समाप्तं भवति, यस्य लम्बता प्रायः २.४ किलोमीटर् अस्ति
मार्गे पङ्कयुक्तैः बलुआपत्थरैः, बलुआपत्थरैः अन्यैः स्तरैः च गच्छति, तथा च अत्र बहूनां जलस्य तथा जटिलपृष्ठभूमिगतवातावरणस्य लक्षणं भवति विशेषतः यदा कवचयन्त्रं किन्हुआई नवीननदीखण्डे अधः गच्छति तदा सर्वाधिकं उथलं आच्छादनमृत्तिका केवलं २.६ भवति मीटर्, यत् सम्प्रति घरेलुकवच-इञ्जिनीयरिङ्ग-मध्ये सम्मुखीभवति The shalowest covering soil layer.
जटिलभूवैज्ञानिकवातावरणं, अनेकनिर्माणकठिनताः, उच्चसुरक्षाजोखिमाः, नानजिंगदक्षिणसुरङ्गस्य ढालखण्डस्य जटिलतांत्रिकस्थितीनां च दृष्ट्या, परियोजनानिर्माणप्रबन्धनैककस्य हेफेईरेलवे हबइञ्जिनीयरिङ्गनिर्माणमुख्यालयस्य, चीनरेलवे १४ ब्यूरो इत्यस्य सहकारेण तथा अन्ये सहभागिनः निर्माण-इकायिकाः, चीन-रेलवे-निर्माण-भार-उद्योग-समूहेन सह कार्यं कृतवन्तः यत् नानजिंग-दक्षिण-सुरङ्गस्य ढाल-खण्डस्य उत्खनन-निर्माणार्थं पृथिवी-दाब-तुल्य-कवच-यन्त्रं "निंगवु-नं"
कवचयन्त्रस्य उत्खननव्यासः ९.३३ मीटर्, यन्त्रस्य कुलदीर्घता १३२ मीटर्, भारः प्रायः १३७५ टन, कुलस्थापिता शक्तिः च ४३०५ किलोवाट् लक्षितसुधाराः तथा च उन्नतबुद्धिमत्प्रौद्योगिकीनां सङ्ख्यायाः अनुप्रयोगः यतः उत्खननबिनदृश्यप्रणाली तथा ढालपुच्छब्रशपरिधानपरिचयप्रणाली कवचनिर्माणजोखिमान् प्रभावीरूपेण नियन्त्रयिष्यति तथा च उत्खननदक्षतायां व्यापकरूपेण सुधारं करिष्यति।
"अस्मिन् वर्षे मेमासे चाङ्गशानगरे 'निङ्गवु हाओ' ढालयन्त्रस्य कारखानानिर्माणं स्वीकारं च सम्पन्नं कृत्वा निर्माणस्थले कार्यशाफ्टं प्रति मार्गेण परिवहनं कृतम्। अस्माकं परियोजनादलेन लघुस्थलम्, उच्चतापमानम् इत्यादीनि प्रतिकूलकारकाणि अतिक्रान्ताः तथा तापं, तथा निर्माणयोजनानुसारं संरचनां संयोजितवान्, स्थले संयोजनं, दोषनिवारणं च मानकानुसारं सम्पन्नम्, येन सुनिश्चितं भवति यत् कवचयन्त्रं समये एव प्रक्षेपणं कृतम्" इति चीन रेलवे 14 वीं ब्यूरो निंगवु रेलवे परियोजना।
निङ्ग्-वुझौ रेलमार्गः मुख्यतया मालवाहनस्य कृते अस्ति, यत्र अल्पमात्रायां यात्रिकाणां परिवहनं भवति इति सूचना अस्ति नदीपार्श्वे ।निंग-वु रेलवे क्षमताविस्तारः नवीकरणपरियोजना उत्तरदिशि नानजिंगपूर्वमार्शलिंगस्थानकात् आरभ्य नानजिंगनगरस्य किक्सियामण्डलं, किन्हुआईमण्डलं, युहुआताईमण्डलं, जियांगनिङ्गमण्डलं च गच्छति, अनहुईप्रान्तस्य मा'आनशाननगरे प्रवेशं करोति, ततः गच्छति डङ्गटु-मण्डलं, वुहु-नगरे प्रविशति, वुहु-पूर्वस्थानके (अन्तर्भूतं नास्ति) च समाप्तं भवति ।पुनर्निर्माणानन्तरं रेखायाः कुलदीर्घता १०२.२ किलोमीटर् अस्ति, यस्मिन् नानजिङ्ग्-नगरीयक्षेत्रं काङ्गबोमेन्-स्थानकं गुक्सिओङ्ग्-स्थानकं यावत् नूतनं बाह्य-बाईपास-रेखा-संशोधन-परियोजना अस्ति, यस्य रेखा-दीर्घता २९.७ किलोमीटर्-पर्यन्तं भवति पुनर्निर्माणं, पुनर्निर्माणखण्डस्य मुख्यरेखादीर्घता च ७२.४८ किलोमीटर् अस्ति ।
निंग्वु रेलवे क्षमताविस्तारः नवीनीकरणपरियोजना नानजिंगनगरीयक्षेत्रे (काङ्गबोमेन्तः गुक्सिओङ्गखण्डं यावत्) विद्यमानरेलमार्गस्य स्थानान्तरणं करिष्यति, येन अस्मिन् खण्डे लेवलक्रॉसिंग् इत्यस्य सुरक्षाजोखिमाः पूर्णतया समाप्ताः भविष्यन्ति तथा च मूलरेखायाः माध्यमेन गच्छन्तीनां नगरीयसमस्यानां समाधानं भविष्यति city.परियोजनायाः समाप्तेः अनन्तरं कार्यानुष्ठानस्य च अनन्तरं क्षेत्रीयरेलवेजालस्य विन्यासः अधिकं अनुकूलितः भविष्यति, यत् "पारिस्थितिकीप्राथमिकता, हरितविकासः" इति अवधारणायाः कार्यान्वयनार्थं महत् महत्त्वपूर्णं भवति, औद्योगिकसंरचनायाः उन्नयनं समायोजनं च त्वरयति रेखायाः पार्श्वेषु क्षेत्रेषु, नगरीकरणस्य स्थानिकविन्यासस्य अनुकूलनं, मार्गजालस्य लचीलतां वर्धयितुं च ।
स्रोत |