समाचारं

प्रथमवारं मम देशे व्यवस्थितरूपेण व्यापकं हरितरूपान्तरणं नियोजितम्, दशवर्षेभ्यः अनन्तरं हरितनिर्माणं जीवनशैली च व्यापकरूपेण निर्मितवती अस्ति

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

संवाददाता ज़िन युआन

चीनसर्वकारस्य जालपुटस्य अनुसारं चीनस्य साम्यवादीदलस्य केन्द्रीयसमित्या राज्यपरिषदः च रविवासरे आधिकारिकतया "आर्थिकसामाजिकविकासस्य व्यापकहरितपरिवर्तनस्य त्वरणविषये रायाः" (अतः परं "मताः" इति उच्यन्ते) प्रकाशितवन्तः। आर्थिकसामाजिकविकासस्य व्यापकं हरितरूपान्तरणं व्यवस्थितरूपेण कर्तुं केन्द्रीयस्तरस्य प्रथमवारं भवति।

"मताः" द्वौ चरणौ लक्ष्यौ अग्रे स्थापयन्ति: २०३० तमवर्षपर्यन्तं प्रमुखक्षेत्रेषु हरितरूपान्तरणस्य सकारात्मकप्रगतिः भविष्यति, तथा च २०३५ तमे वर्षे हरितउत्पादनपद्धतयः जीवनशैल्याः च मूलतः निर्मिताः भविष्यन्ति, हरितस्य न्यूनकार्बनवृत्ताकारविकासस्य आर्थिकव्यवस्था भविष्यति मूलतः स्थापिताः, तथा च हरित-उत्पादन-विधयः जीवनशैल्याः च मूलतः स्थापिताः भविष्यन्ति, दृष्टिकोणः व्यापकरूपेण निर्मितः अस्ति, प्रदूषण-निवृत्ति-कार्बन-निवृत्तेः च समन्वये महती प्रगतिः कृता अस्ति

अन्तिमेषु वर्षेषु चीनस्य आर्थिकहरिद्रारूपान्तरणेन नवीकरणीय ऊर्जायाः स्थापिता क्षमता वर्षे वर्षे वर्धमानः, सकलराष्ट्रीयउत्पादस्य प्रति-एककं ऊर्जायाः उपभोगः निरन्तरं न्यूनः भवति तथापि अद्यापि न्यूनता इत्यादीनां समस्यानां सामनां करोति जीवाश्म ऊर्जायाः अनुपातः पारम्परिक उद्योगानां च उच्चः अनुपातः . अर्थशास्त्रज्ञाः दर्शयन्ति यत् न्यूनकार्बनयुक्ताः हरित-उद्योगाः चीनस्य आर्थिकवृद्धेः महत्त्वपूर्णं चालकशक्तिः भविष्यन्ति इति अपेक्षा अस्ति ।

राज्यपरिषदः विकाससंशोधनकेन्द्रस्य पूर्वनिदेशकः लियू शिजिन् चीनस्य आर्थिकवृद्धेः गतिं चिरकालात् अध्ययनं कृतवान् अस्मिन् वर्षे मार्चमासे २०२४ तमे वर्षे आर्थिकस्थितेः विद्युत्शक्तिविकासविश्लेषणपूर्वसूचनासम्मेलने सः उल्लेखं कृतवान् यत्... उदयमानाः हरितप्रौद्योगिकीः डिजिटलप्रौद्योगिकीश्च, चीनस्य समर्थनं कर्तुं शक्यते अर्थव्यवस्था ५-१० वर्षाणि यावत् मध्यमवेगेन वर्धते।

सः अवदत् यत् अस्मिन् स्तरे अस्माकं देशस्य अर्थव्यवस्थायां द्वौ नूतनौ वृद्धौ सम्भावना स्तः एकतः उपभोगस्य अ-उत्पादकनिवेशस्य च न्यून-मध्यम-आय-समूहानां उच्च-आय-समूहानां च मध्ये अन्तरं संकुचितं कुर्वन् अस्ति |. अपरपक्षे, एतत् "ऊर्ध्वाधर-उन्नयन-गतिम्" अस्ति

गतवर्षस्य अन्ते आयोजिते २०२३ तमस्य वर्षस्य वैश्विकधनप्रबन्धनमञ्चे चीन-अन्तर्राष्ट्रीय-आर्थिक-विनिमय-केन्द्रस्य उपाध्यक्षः वाङ्ग यिमिङ्ग् इत्यनेन भविष्ये चीनस्य अर्थव्यवस्थायाः पञ्च प्रमुख-वृद्धि-चालकानाम् उल्लेखः कृतः, येषु एकः हरित-परिवर्तनम् अस्ति सः अवदत् यत् चीनदेशः विश्वे पवनशक्तिः, प्रकाशविद्युत्, विद्युत्बैटरी इत्यादीनां महत्त्वपूर्णः उत्पादकः अभवत्, प्रौद्योगिक्यां अपि अग्रणीः अस्ति । चीनस्य नूतनाः ऊर्जास्रोताः पूर्वमेव विपण्यां प्रतिस्पर्धां कुर्वन्ति, परन्तु अद्यापि प्रौद्योगिकीविकासाय बहु स्थानं वर्तते।

२०३० तमे वर्षे २०३५ तमे वर्षे च लक्ष्यं प्राप्तुं "मताः" पञ्च प्रमुखक्षेत्राणां परितः परिनियोजनानां श्रृङ्खलां कुर्वन्ति, यत्र भूमिस्थानस्य विकासस्य संरक्षणस्य च प्रतिरूपस्य अनुकूलनं हरितविकासस्य उच्चभूमिस्य निर्माणं च हरितस्य न्यूनकार्बनस्य च परिवर्तनस्य त्वरणं भवति औद्योगिकसंरचनायाः तथा पारम्परिक-उद्योगानाम् हरित-कम-कार्बन-रूपान्तरणस्य प्रवर्धनं, ऊर्जायाः हरित-कम्-कार्बन-रूपान्तरणस्य उन्नयनं, सशक्ततया च विकासः, जीवाश्म-ऊर्जायाः स्वच्छं कुशलं च उपयोगं सुदृढं कर्तुं; गैर-जीवाश्म ऊर्जायाः सशक्ततया विकासः, तथा च परिवहनस्य हरितरूपान्तरणस्य प्रवर्धनं, हरितपरिवहनस्य आधारभूतसंरचनायाः निर्माणं, तथा च नगरीयग्रामीणनिर्माणस्य विकासस्य च हरितरूपान्तरणस्य प्रवर्धनम् , हरितनियोजनं निर्माणपद्धतिं च प्रवर्धयन्ति, हरित-निम्न-कार्बन-भवनानां सशक्ततया विकासं कुर्वन्ति, कृषि-ग्रामीणक्षेत्रयोः हरित-विकासं च प्रवर्धयन्ति

मतैः प्रत्येकस्य क्षेत्रस्य विशिष्टानि परिमाणात्मकलक्ष्याणि अपि निर्धारितानि सन्ति । उदाहरणार्थं, २०३० तमे वर्षे ऊर्जासंरक्षणस्य पर्यावरणसंरक्षणस्य च उद्योगस्य परिमाणं २०३० तमे वर्षे अजीवाश्म ऊर्जायाः उपभोगस्य अनुपातः प्रायः २५% यावत् वर्धते, पम्पितजलस्य स्थापिता क्षमता ऊर्जा-भण्डारणः २०३० तमे वर्षे १२० मिलियन किलोवाट्-अधिकं भविष्यति, २०२० तमे वर्षे नूतनानां ऊर्जा-वाहनानां मुख्यधारा भविष्यति

"मताः" हरितरूपान्तरणनीतिव्यवस्थायां सुधारं कर्तुं अपि प्रस्तावन्ति, यत्र वित्तं, करं, वित्तं, विपण्य-उन्मुखतन्त्राणि अन्ये च पक्षाः सन्ति

राजकोषीय-कर-नीतीनां दृष्ट्या "मताः" उक्तवन्तः यत् अस्माभिः सक्रियरूपेण एकां वित्त-कर-नीति-व्यवस्थां निर्मातव्या यत् हरित-निम्न-कार्बन-विकासाय संसाधनानाम् कुशल-उपयोगाय च अनुकूला भवति, प्रासंगिक-कर-प्रोत्साहनं कार्यान्वितुं, हरित-सुधारं च करणीयम् | करव्यवस्था। वित्तीयसाधनानाम् दृष्ट्या वयं कार्बन उत्सर्जननिवृत्तिसमर्थनसाधनानाम् कार्यान्वयनकालस्य विस्तारं २०२७ तमस्य वर्षस्य अन्ते यावत् करिष्यामः, परिवर्तनकारीवित्तीयमानकानां अध्ययनं कृत्वा सूत्रीकरणं करिष्यामः, तथा च ग्रीनइक्विटीवित्तपोषणं, हरितवित्तीयपट्टेदानं, हरितन्यासाः इत्यादीनां वित्तीयसाधनानाम् सक्रियरूपेण विकासं करिष्यामः। निवेशतन्त्रस्य दृष्ट्या केन्द्रीयबजटस्य अन्तः निवेशः सक्रियरूपेण प्रमुखपरियोजनानां समर्थनं करोति तथा च हरित-निम्न-कार्बन-परियोजनासु सामाजिक-पुञ्जस्य सहभागितायाः मार्गदर्शनं करोति, नियमितं च करोति मूल्यनीतेः दृष्ट्या वयं विद्युत्मूल्यानां सुधारं गभीरं करिष्यामः, जलमूल्यनीतिषु सुधारं करिष्यामः, घरेलु-अपशिष्ट-उपचारार्थं शुल्क-विधि-सुधारं च प्रवर्धयिष्यामः |.

बाजार-उन्मुख-तन्त्राणां दृष्ट्या "मताः" संसाधनानाम् पर्यावरणीयकारकाणां च विपण्य-आधारित-विनियोग-व्यवस्थायां सुधारं कर्तुं, क्षैतिज-पारिस्थितिकी-संरक्षण-क्षतिपूर्ति-तन्त्रे सुधारं कर्तुं, पारिस्थितिक-उत्पादानाम् मूल्य-साक्षात्कार-तन्त्रे सुधारं कर्तुं, तथा च क राष्ट्रीयकार्बन उत्सर्जनव्यापारबाजारः तथा च स्वैच्छिकं ग्रीनहाउसगैस उत्सर्जनं न्यूनीकरणव्यापारबाजारं हरितशक्तिप्रमाणपत्रव्यापारव्यवस्थायां सुधारं कुर्वन्तु।

"उपरोक्तनीतयः मिलित्वा अर्थव्यवस्थायाः समाजस्य च व्यापकं हरितरूपान्तरणं प्रवर्धयितुं उच्चगुणवत्तायुक्तं आर्थिकविकासं प्राप्तुं च कार्यं करिष्यन्ति तथा च उद्योगमन्त्रालयस्य सूचनासञ्चार अर्थव्यवस्थाविशेषज्ञसमितेः सदस्यः पान हेलिन् तथा च सूचनाप्रौद्योगिकी इति जिमियन न्यूज इत्यस्मै अवदत्।

सः अवदत् यत् वित्तीय-कर-नीतिः उद्यमानाम् व्यक्तिनां च हरित-परिवर्तने सक्रियरूपेण भागं ग्रहीतुं प्रोत्साहयितुं शक्नोति तथा च कर-प्रोत्साहन-अनुदान-आदिभिः हरित-विकासस्य व्ययस्य न्यूनीकरणं कर्तुं शक्नोति। वित्तीयनीतयः हरित-उद्योगेभ्यः हरित-परियोजनेभ्यः च धनस्य प्रवाहस्य मार्गदर्शनं कर्तुं शक्नुवन्ति, हरित-परिवर्तनार्थं पर्याप्तं वित्तीय-समर्थनं प्रदातुं शक्नुवन्ति । निवेशनीतयः निवेशसंरचनायाः अनुकूलनं कर्तुं, हरित-उद्योगेषु हरित-प्रौद्योगिकीषु च निवेशं वर्धयितुं, हरित-प्रौद्योगिकीनां नवीनतां, अनुप्रयोगं च प्रवर्धयितुं च शक्नुवन्ति ।

प्रतिवेदन/प्रतिक्रिया