समाचारं

वैश्विकं ठोस-अवस्था-बैटरी-व्यापारीकरणं त्वरितम् अस्ति

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विद्युत्-आविष्कारेण विश्वं परिवर्तनं जातम्, आविष्कारस्य श्रृङ्खला च उत्पन्ना येन जनानां जीवनं सुरक्षितं, स्वस्थं, अधिकं कार्यकुशलं, अधिकं आरामदायकं च अभवत् बैटरी एतत् आविष्कारं अग्रिमस्तरं प्रति नेति, विद्युत्सञ्चयस्य, चलयन्त्राणां शक्तिं दातुं च तस्य उपयोगस्य मार्गं प्रददाति ।

सम्प्रति लिथियम-आयन-बैटरी-पट्टिकाः विपण्यां वर्तन्ते, परन्तु सुरक्षिताः, उच्च-क्षमता-युक्ताः ठोस-अवस्था-बैटरीः भविष्ये विश्वस्य शक्ति-स्रोतः भवितुम् अर्हन्ति, जलवायुपरिवर्तनस्य प्रभावात् मानवतायाः पलायने अपि साहाय्यं कर्तुं शक्नुवन्ति

ठोस-अवस्थायाः बैटरी-कोशिकाः अग्रिम-पीढीयाः CeraCharge-सामग्रीरूपेण विकसिताः । चित्रस्य स्रोतः : TDK आधिकारिकजालस्थलम्

लघु बैटरी सह आरभत

सम्प्रति केषुचित् घडिकेषु चिकित्साप्रत्यारोपणेषु च मुष्टिभ्यां लघुघनस्थितीनां बैटरीणां उपयोगः भवति ।

जापानी इलेक्ट्रॉनिक्सनिर्माता TDK इत्यनेन घोषितं यत् सः CeraCharge solid-state battery इत्यस्य नूतनं संस्करणं सफलतया विकसितवान्। अस्य यूनिट् आयतन ऊर्जाघनत्वं प्रतिलीटरं १,००० वाट् घण्टाः यावत् अधिकम् अस्ति, यत् टीडीके इत्यस्य पारम्परिकस्य ठोस-अवस्था-बैटरी-इत्यस्य ऊर्जा-घनत्वस्य प्रायः १०० गुणाधिकम् अस्ति टीडीके इत्यनेन बैटरी-स्वामित्व-प्रौद्योगिक्याः विषये बहवः विवरणाः न प्रकाशिताः, परन्तु उक्तं यत् अस्मिन् लिथियम-मिश्रधातु-एनोड्-इत्यस्य, आक्साइड्-आधारितस्य ठोस-विद्युत्-विलेयस्य च उपयोगः भवति, येन एतत् "अत्यन्तं सुरक्षितम्" भवति

CeraCharge बैटरीणां नूतनसंस्करणस्य ऊर्जाभण्डारणक्षमता सूचयति यत् दीर्घकालं बैटरीजीवनं वा अधिकं संकुचितं डिजाइनं शीघ्रमेव वास्तविकतां प्राप्स्यति। तदतिरिक्तं उच्च ऊर्जाघनत्वयुक्तानां डिस्पोजेबलबटनबैटरीणां पुनः चार्जीयविकल्पः बैटरी भविष्यति इति अपेक्षा अस्ति ।

टीडीके प्रारम्भे वायरलेस् हेडफोन्, श्रवणयन्त्राणि, स्मार्टघटिका च इत्यादिषु लघु इलेक्ट्रॉनिक उत्पादेषु बैटरी प्रयोक्तुं योजनां करोति, स्मार्टफोन इत्यादिषु व्यापकविपण्येषु प्रवेशस्य इच्छा अपि प्रकटितवान्

"यथा यथा बैटरी क्षेत्रं वर्धते तथा तथा एकरूपं उच्चघनत्वयुक्तं च संरचनां निर्मातुं अधिकाधिकं कठिनं भवति, येन टीडीके इत्यस्य ऊर्जाविकासविभागस्य खण्डप्रमुखः हिरोशी सातोः योजनां करोति start with small बैटरीभिः आरभत, उत्पादनं व्यावहारिकं च अनुभवं सञ्चयन्तु, ततः क्रमेण बृहत् बैटरीणां व्यावसायिकीकरणक्षमताम् अन्वेषयन्तु” इति ।

क्रमेण औद्योगिकीकरणं प्रति गच्छन्तु

सम्प्रति लिथियम-आयन-बैटरीणां व्यय-प्रभावशीलतायां कार्यप्रदर्शने च महत्त्वपूर्णप्रगतेः अभावेऽपि चार्जिंगसमयसीमा, रेन्जचिन्ता, सुरक्षाचिन्ता च प्रमुखबाधाः एव सन्ति येन विद्युत्वाहनानि आन्तरिकदहनइञ्जिनवाहनानां पूर्णतया प्रतिस्थापनं न कुर्वन्ति अस्मिन् सन्दर्भे विद्युत्वाहनप्रौद्योगिकीनवीनीकरणस्य शक्तिशालिनः साधनरूपेण ठोस अवस्थायाः बैटरीः क्रमेण अनुसन्धानविकासपदवीतः औद्योगिकीकरणपर्यन्तं गच्छन्ति

२०२३ तमे वर्षे टोयोटा-कम्पनी जापानी-ऊर्जा-कम्पनी इडेमित्सु-कोसान्-इत्यनेन सह मिलित्वा २०२७ तः २०२८ पर्यन्तं ठोस-स्थिति-बैटरी-उत्पादनं आरभेत इति घोषितवती ।

ठोस अवस्थायाः बैटरीषु अपि वृषभः मर्सिडीज-बेन्ज् अस्ति । कम्पनी मन्यते यत् ठोस-अवस्था-कार-बैटरी-इत्यनेन लिथियम-आयन-बैटरी-परिधितः प्रायः द्विगुणं प्रदातुं शक्यते, तथा च ते २०३० तमे वर्षे एतादृशानि बैटरी-बृहत्-उत्पादने स्थापयितुं योजनां कुर्वन्ति

अधुना एव फोक्सवैगनस्य स्वामित्वं विद्यमानं बैटरी-कम्पनी PowerCo अमेरिकी-सर्व-ठोस-अवस्था-बैटरी-विकासकेन QuantumScape-इत्यनेन सह सामरिक-सहकार्यं कृतवती, ठोस-स्थिति-लिथियम-धातु-बैटरी-प्रौद्योगिकीम् प्रवर्तयितुं, यस्य उद्देश्यं बैटरी-उत्पादनं भवति, यत् पर्यन्तं पूरयितुं शक्नोति प्रतिवर्षं १० लक्षं विद्युत्वाहनानि ।

क्वाण्टम्स्केपस्य अद्वितीयप्रौद्योगिक्याः ठोस-द्रव-विद्युत्-विलेय-द्रव्याणां संयोजनं भवति, येन डेण्ड्राइट्-समस्याः प्रभावीरूपेण परिहरन्ति तथा च विद्युत्-वाहनानां क्रूजिंग्-परिधिं विद्यमानस्य ५०० किलोमीटर्-अधिक-किलोमीटर्-पर्यन्तं ८००-किलोमीटर्-पर्यन्तं वर्धयितुं अपेक्षा अस्ति, येन ठोस-अवस्था-बैटरी-प्रौद्योगिक्याः व्यावसायिकीकरणं अधिकं प्रवर्धयिष्यति

विद्युत् जाल ऊर्जा भण्डारण

सम्प्रति लिथियम-आयन-बैटरी बैटरी-ऊर्जा-भण्डारण-प्रणाल्याः मूलं भवति, परन्तु ठोस-अवस्था-बैटरी-इत्यस्य उत्तम-सुरक्षा, दीर्घ-चक्र-आयुः, अधिक-ऊर्जा-घनत्वं च इति कारणेन सम्भाव्यतया उत्तमं समाधानं गण्यते परन्तु ठोस-अवस्था-बैटरी-इत्यस्य बृहत्-प्रमाणेन अनुप्रयोगेन अद्यापि बृहत्-आकारस्य बैटरी-निर्माण-व्ययस्य, जटिल-प्रक्रियाणां च अतिक्रमणस्य आवश्यकता वर्तते

एतस्याः समस्यायाः समाधानार्थं प्रयतमानासु कम्पनीषु ड्रैगनफ्लाई ऊर्जा अन्यतमः अस्ति । २०२३ तमे वर्षे कम्पनी निर्माणप्रौद्योगिकीपेटन्टं प्राप्तवती यत् ग्रिड् ऊर्जाभण्डारणस्य क्षेत्रे ठोसस्थितिबैटरीनिर्माणे तान्त्रिकबाधान् दूरीकर्तुं शक्नोति इति अपेक्षा अस्ति तस्मिन् एव काले अमेरिकी-बैटरी-निर्मातृकम्पनी ION Storage Systems इत्यनेन अस्मिन् वर्षे एप्रिल-मासे नूतनं कारखानं प्रारब्धम्, यत्र ग्रिड्-भण्डारणस्य, विद्युत्-वाहनानां, अन्यक्षेत्राणां च आवश्यकतानां पूर्तये सिरेमिक-इलेक्ट्रोलाइट्-इत्यस्य, लिथियम-धातु-एनोड्-इत्यस्य च उपयोगेन ठोस-स्थिति-बैटरी-उत्पादने केन्द्रितम् अस्ति २०२८ तमे वर्षे उत्पादनक्षमतायाः विस्तारः ०.५ गीगावाट्घण्टापर्यन्तं कर्तुं लक्ष्यम् अस्ति ।

विविधं भौतिकरूपम्

यद्यपि ठोस-अवस्था-बैटरी-युक्तानां विद्युत्-वाहनानां बृहत्-परिमाणेन व्यावसायिकरूपेण उपलब्धतायाः पूर्वं अद्यापि कतिपयवर्षेभ्यः भवितुं शक्नोति, तथापि स्वच्छ-विद्युत्-जाल-निर्माणे सहायतार्थं अधिकं समयः अपि भवितुं शक्नोति, तथापि शोध-हस्तिदन्त-गोपुरात् औद्योगिकीकरणपर्यन्तं अस्य प्रौद्योगिक्याः निरन्तरं प्रगतिः अस्ति प्रोत्साहयन् ।

अस्मिन् वर्षे जनवरीमासे अमेरिकादेशस्य हार्वर्डविश्वविद्यालयस्य शोधकर्तारः एनोड-मध्ये सिलिकॉन्-युक्तं ठोस-अवस्थायाः बैटरी-प्रक्षेपणं कृतवन्तः, यत् १० निमेषेषु चार्जं कर्तुं शक्यते जुलैमासस्य अन्ते डेनिश-संशोधकाः शिलासु दृश्यमानैः खनिजैः निर्मितं लिथियम-रहितं ठोस-अवस्थायाः बैटरी विकसितवन्तः इति अवदन् ठोस-अवस्थायाः विद्युत्-विलेयक-सामग्री सस्ती, कुशलं, पर्यावरण-अनुकूलं, ठोस-लिथियम-आधारितस्य अपेक्षया उत्तमं प्रदर्शनं च करोति विद्युत् विलेयक।

यावत्कालं यावत् नवीनतायाः तरङ्गः निरन्तरं वर्धते, भविष्यत् जगत् विविधसामग्रीरूपेण ठोस-अवस्था-बैटरी-प्रौद्योगिक्याः साक्षी भविष्यति, येन विद्युत्-वाहनानां दीर्घकालं यावत् "जीवनशक्तिः" भवति, दीर्घकालं च भवति, एतत् विद्युत्-जालस्य अभूतपूर्व-स्वच्छतां प्राप्तुं अपि साहाय्यं करिष्यति | तथा स्थिरता, मार्गं अग्रणी अस्ति। (संवाददाता झांग जियाक्सिन)

(स्रोतः विज्ञानं प्रौद्योगिकी च दैनिकम्)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया