समाचारं

Zhengzhou City Vocational College इत्यस्य छात्राः प्रथमवारं प्रतियोगितायां भागं गृहीत्वा देशे प्रथमं पुरस्कारं प्राप्तवन्तः!

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव शिक्षामन्त्रालयस्य सामग्रीव्यावसायिकशिक्षणसञ्चालनसमित्या प्रायोजितस्य १३ तमे राष्ट्रियमहाविद्यालयस्य छात्रधातुविज्ञानप्रतियोगितायाः अन्तिमपक्षस्य समाप्तिः अभवत्, यत् सिंघुआविश्वविद्यालयसहितस्य ५३१ विश्वविद्यालयानाम् १,८९८ प्रतियोगिनः अस्मिन् एव मञ्चे प्रतिस्पर्धां कृतवन्तः। घोरप्रतियोगितायाः अनन्तरं झेङ्गझौ-नगरस्य व्यावसायिकमहाविद्यालयस्य बुद्धिमान् निर्माणविद्यालयस्य छात्रः ज़ुओ युआन्बो सर्वोच्चसम्मानं प्राप्य राष्ट्रियस्पर्धायां प्रथमपुरस्कारं प्राप्तवान्
राष्ट्रीयमहाविद्यालयस्य छात्रधातुविज्ञानप्रतियोगिता सिङ्घुआ विश्वविद्यालयेन आरब्धा तथा च विज्ञानप्रौद्योगिकीविश्वविद्यालयेन, मध्यदक्षिणविश्वविद्यालयेन अन्यविश्वविद्यालयैः च सहप्रायोजितवती एषा राष्ट्रियमहाविद्यालयछात्रविषयप्रतियोगिताक्रमाङ्कने ८४प्रतियोगितासु अन्यतमः अस्ति सामग्रीषु यन्त्रेषु च प्रमुखः अयं उच्चतममानकानां, सर्वाधिकपूर्णव्यवस्थायाः, बृहत्तमपरिमाणेन, सर्वाधिकव्यापकप्रभावयुक्ता राष्ट्रियमहाविद्यालयस्य छात्रशैक्षणिकप्रतियोगिता अस्ति
प्रतियोगितायां प्रतियोगिनः २० इस्पातस्य, औद्योगिकशुद्धलोहस्य, नमनीयलोहस्य च त्रयाणां नमूनानां मध्ये द्वौ नमूनानि अन्तिमनमूनरूपेण आकर्षितवन्तः। निर्दिष्टधातुनमूनानां कृते प्रतियोगिभिः निर्दिष्टे अन्त्यमुखे ग्राइण्डिंग्, पॉलिशिंग्, एचिंग् इत्यादीनि प्रक्रियाः ३० निमेषेषु सम्पन्नाः भवेयुः, अन्ते च स्वच्छं, समतलं सूक्ष्मसंरचनां सज्जीकरोति यत् धातुविज्ञानसूक्ष्मदर्शिकायाः ​​अन्तर्गतं स्पष्टतया अवलोकयितुं शक्यते धातुचित्रणप्रतिबिम्बगुणवत्तायाः, अवलोकनपृष्ठस्य स्वच्छतायाः, अवलोकनपृष्ठस्य समतलतायाः च पक्षाः, प्रतियोगितायाः समये परिचालनविनिर्देशैः सह मिलित्वा, प्रतियोगिनां व्यावहारिककौशलस्य मूल्याङ्कनार्थं परीक्षणार्थं च उपयुज्यन्ते
नमनीय लोह धातुविज्ञान संरचना
औद्योगिक शुद्ध लोह धातुविज्ञान संरचना
धातुलेखनकौशलं एकं मूलभूतं कौशलं यस्मिन् सामग्रीयां यान्त्रिकशास्त्रे च मुख्यशिक्षकाणां छात्राणां प्रवीणतया निपुणता भवितुमर्हति, सामग्रीं अवगन्तुं च कुञ्जी अस्ति । प्रतियोगिता "प्रतियोगिता-आधारित-अभ्यास"-प्रतिरूपस्य माध्यमेन छात्राणां व्यावसायिक-कौशलं, शिल्प-कौशलं, कलात्मक-सौन्दर्य-विज्ञानं च वैज्ञानिकसाक्षरतायां च सुधारं करोति, देशे सर्वत्र सामग्री-प्रमुख-विषयेषु महाविद्यालय-छात्राणां कृते उत्तमं संचार-मञ्चं निर्माति, तथा च महाविद्यालय-छात्राणां कृते प्रयत्नार्थं मार्गदर्शनं करोति एकस्मिन् कौशले प्रवीणाः भवन्ति तथा उद्योगे अत्यन्तं कुशलाः प्रतिभाः भवन्ति।
धातुलेखनप्रतियोगितायाः उद्देश्यं भौतिकविषयेषु नूतनानां उत्पादकशक्तीनां विकासः, चीनस्य आधुनिकीकरणनिर्माणे उच्चगुणवत्तायुक्तप्रतिभानां तत्कालं आवश्यकतां प्रवर्धयितुं, शिक्षणसुधाराय, शिक्षकविकासाय, छात्रवृद्ध्यै च अनुकूलतां प्राप्तुं प्रयत्नः अस्ति
विद्यालयस्य पूर्णसमर्थनम्, प्रशिक्षकाणां सावधानीपूर्वकं मार्गदर्शनं, छात्राणां परिश्रमः च संयुक्तरूपेण अस्य गौरवपूर्णस्य क्षणस्य निर्माणं कृतवन्तः। अस्माकं विद्यालयस्य बुद्धिमान् निर्माणविद्यालयस्य छात्राः घोरस्पर्धायां स्वप्रतिभां सामर्थ्यं च पूर्णतया प्रदर्शितवन्तः।
भविष्ये, झेङ्गझौ-नगरस्य व्यावसायिकमहाविद्यालयः छात्राणां शिल्पी-भावनायाः “दृढता, उत्कृष्टता, सावधानी, उत्कृष्टतायाः च अनुसरणं” इति संवर्धनं कर्तुं केन्द्रीक्रियते, निरन्तरं नूतनानां शिक्षणपद्धतीनां साधनानां च अन्वेषणं करिष्यति, प्रतिभाप्रशिक्षणस्य गुणवत्तायां निरन्तरं सुधारं करिष्यति, अधिकबुद्धिः च योगदानं करिष्यति तथा शिक्षायाः बलम् .
प्रतिवेदन/प्रतिक्रिया