समाचारं

[लोकप्रियविज्ञानपोषणम्] यदि अहं प्रतिदिनं दुग्धं पिबामि तर्हि मम अस्थिघनत्वं किमर्थम् अद्यापि न्यूनम् अस्ति?

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लेखकः प्रशंसक झीहोंग



चीन कृषिविश्वविद्यालयस्य पोषणस्वास्थ्यविभागस्य शोधकर्ता, खाद्यपोषणं मानवस्वास्थ्यस्य च बीजिंग उन्नतकेन्द्रे कार्यरतः वैज्ञानिकः, खाद्यविज्ञानस्य पीएच.डी.


"प्रशंसक Zhihong_मूल पोषण सूचना" स्व-माध्यम लेखक;चीनी खाद्यविज्ञान-प्रौद्योगिकी-सङ्घस्य निदेशकः, चीनी-पोषण-समाजस्य खाद्य-पाक-पोषण-शाखायाः उपाध्यक्षः;

खाद्यरसायनशास्त्रं, खाद्यपोषणम् इत्यादयः पाठ्यक्रमाः पाठयन्तु, मुख्या शोधदिशा भोजनम् अस्तिरक्तशर्करा प्रतिक्रिया, भोजनस्य पोषण-स्वास्थ्य-मूल्ये पाकस्य प्रसंस्करणस्य च प्रभावः, पोषणपर्यावरणस्य मूल्याङ्कनम् इत्यादयः। सः ६ पाठ्यपुस्तकानां सम्पादनं कृतवान्, १२ पाठ्यपुस्तकानां सहसम्पादनं कृतवान्, प्रथमलेखकरूपेण अथवा तत्सम्बद्धलेखकरूपेण १३३ वैज्ञानिकपत्राणि प्रकाशितवान्, २५ खाद्यपोषणविज्ञानपुस्तकानि प्रकाशितवान्, खाद्यविज्ञानस्य लेखाः च लिखितवान् येषां पुनर्मुद्रणं ६,००० तः अधिकेषु वृत्तपत्रेषु पत्रिकासु च कृतम् अस्ति

"China Clinical Nutrition Network" द्वारा पुनर्मुद्रणार्थं अधिकृतम्।


अधुना पोषणविषये चिन्तिताः केचन मित्राणि मम कृते सुझावम् अददुःक्षीरपानविषयेप्रश्नाः सर्वे अतीव कठिनाः सन्ति।


ए महोदया पृष्टवती - किं क्षीरपानेन वास्तवमेव कैल्शियमस्य पूरकत्वेन सहायता भवति ? अहं प्रतिदिनं १ चषकं दुग्धं पिबामि कथं मम अस्थिघनत्वं अद्यापि न्यूनम् अस्ति। अहं केवलं २९ वर्षीयः अस्मि, विगतवर्षद्वयात् सप्ताहे द्विवारं वर्कआउट् करोमि। मम माता दुग्धं न व्यायामं करोति सा ५० वर्षाणि यावत् अस्ति तथा च तस्याः अस्थिघनत्वं सामान्यपरिधिमध्ये अस्ति ।

ख महोदया अपृच्छत् - .मया श्रुतं यत् विदेशेषु केचन पोषणविशेषज्ञाः शाकाहारिणः सन्ति, ते क्षीरं सर्वथा न पिबन्ति, परन्तु अस्थिरोगयुक्ताः कुपोषणयुक्ताः वा जनाः न श्रुतवन्तः?


अहं बहुकालं यावत् चिन्तितवान्, समस्यां बहुषु बिन्दुषु विभज्य शनैः शनैः सर्वेभ्यः व्याख्यातवान् ।



प्रथमं व्याख्यास्यामि यत् प्रतिदिनं दुग्धं पिबन् पर्याप्तं कैल्शियमं न प्राप्नुयात् इति अनिवार्यम् ।
प्रथमं कियत् दुग्धं पिबसि ? किं दुग्धस्य एकं गिलासं पर्याप्तं कैल्शियमं प्राप्नुयात् ?
दुग्धे कैल्शियमस्य मात्रा प्रायः १००~१२० मिग्रा/१०० ग्रामः भवति । १ पेटी/१ पूर्णकपं दुग्धं प्रायः २५० ग्रामं भवति, यस्मिन् न्यूनातिन्यूनं २५० मिग्रा कैल्शियमं भवति ।

परन्तु ५० वर्षाणाम् अधः प्रौढानां कृते दैनिकं कैल्शियमस्य आवश्यकता ८०० मिग्रा भवति, ५० वर्षाणाम् अधिकवयस्कानाम् कृते १,००० मि.ग्रा.

मम देशे पूर्वाहारपोषणसर्वक्षणस्य परिणामानुसारं दुग्धं विहाय त्रयाणां भोजनानां औसतं कैल्शियमस्य मात्रा प्रायः ३०० तः ४०० मिग्रापर्यन्तं भवति, यावत् भवन्तः जानी-बुझकर अधिकं कैल्शियमयुक्तानि आहारपदार्थानि न खादन्ति

अधुना बहवः महिलाः अधिकं न खादन्ति, तेषां आहारस्य कैल्शियमः केवलं प्रायः ३०० मिलिग्रामः भवति, २५० मिलिग्राम कैल्शियमयुक्ते दुग्धस्य डिब्बे योजयित्वा केवलं प्रायः ५५० मिलिग्रामः भवति, यत् सन्दर्भमूल्यं पूरयितुं पर्याप्तं नास्ति ८०० मिग्रा, किं पुनः १,००० मिग्रा वृद्धानां कृते लक्ष्याणि सार्थकानि सन्ति।

अतः क्षीरस्य काचस्य पिबनं किमपि न पिबितुं श्रेयस्करम्, परन्तु अद्यापि तत् पूर्णतया मानकं न भवति । अवश्यं दुग्धदधिः केवलं कैल्शियमपूरकार्थं न भवति । विविधानि पोषकाणि प्रदाति, सुलभं च पातुं शक्यते । अतः अस्थिरोगस्य समस्यायाः समाधानं निश्चितरूपेण कर्तुं न शक्नोति इति कारणेन एव तेषां पेयस्य योग्यता नास्ति इति न भवति ।

द्वितीयं, क्षीरपानात् परं किं अन्यत् खादितम् ?
अधुना एव उक्तं, .दुग्धस्य अतिरिक्तं आहारस्य अन्यैः आहारैः प्रदत्तं कैल्शियमम् अपि महत्त्वपूर्णम् अस्ति ।यद्यपि औसतं त्रिचतुःशतं मिलीग्रामं भवति तथापि जनानां मध्ये अन्तरं तु अत्यन्तं महत् ।

  • यदि भवान् केवलं श्वेततण्डुलं श्वेतपिष्टं च खादति, अल्पानि शाकानि, सोया-उत्पादाः, ताम्बूलं, अण्डानि च खादन्ति, लघुमत्स्यं वा झींगा वा न खादन्ति, तर्हि ३०० मिलीग्रामः अपि पर्याप्तः न भविष्यति
  • यदि भवन्तः टोफू/खण्डितटोफू/शुष्कटोफू, हरितपत्रशाकानि ये कसैला न सन्ति, लघुशुष्कझींगाः शुष्कमत्स्यानि च इत्यादीनि योजयन्ति तर्हि भवन्तः स्वस्य आहारस्य कैल्शियमस्य सेवनं वर्धयितुं शक्नुवन्ति अस्मिन् सन्दर्भे दुग्धस्य/दधिस्य चषकं योजयित्वा कैल्शियमस्य सेवनं सहजतया ८०० मि.ग्रा.

ततः वयं तस्य विषये वदामः,अन्ये बहवः कारकाः सन्ति ये अस्थिस्वास्थ्यं प्रभावितयन्ति ।



तृतीयम्, कैल्शियमस्य अतिरिक्तं अन्येषां अस्थिनां आवश्यकता भवतिपोषक तत्वकिं भवता पर्याप्तं प्राप्तम् ?
अस्थिस्वास्थ्यस्य कृते केवलम् एकस्मात् पोषकद्रव्यात् अधिकं आवश्यकं भवति : कैल्शियमः ।

कैल्शियमस्य अतिरिक्तं अपि सन्तिप्रोटीन, पोटेशियम, मैग्नीशियम, जस्ता, २.विटामिनम् डी, विटामिन के, विटामिन सी, विटामिन ए इत्यादयः बहवः घटकाः सम्बद्धाः सन्ति, बोरन्, फ्लोरीन इति द्वयोः ट्रेस-तत्त्वयोः मध्यमसेवनम् अपि सहायकं भवितुम् अर्हति ।अन्तिमेषु वर्षेषु अध्ययनेन अपि ज्ञातं यत् एण्टीऑक्सिडेण्ट् अस्थि-उपस्थानां क्षतिं न्यूनीकर्तुं अपि सहायकाः भवितुम् अर्हन्ति ।जलन, एवं अस्थिरोगनिवारणे सहायकं भवति ।

अतिरिक्ते,मुख्यानि आहारपदार्थानि मध्यमरूपेण सेवनं अस्थिस्वास्थ्यस्य कृते अपि लाभप्रदं भवति ।बहवः जनाः वजनं न्यूनीकर्तुं मुख्याहारं न खादन्ति, केटोसिस् इत्यस्य वकालतम् अपि कुर्वन्ति, येन अस्थि-कॅल्शियमस्य हानिः वर्धते ।दीर्घकालीनकैलोरी-प्रोटीन-अभावस्य अपि प्रभावः भवति,कृशजनानाम् अस्थिरोगस्य सम्भावना अधिका भवति ।

चतुर्थं, भवतः पाचनं अवशोषणक्षमता च कथं वर्तते ?
यदा जठरान्त्रस्य स्वास्थ्यं दुर्बलं भवति तदा आहारस्यखनिजाः तदनुसारं अवशोषणस्य उपयोगस्य दरः न्यूनीकरिष्यते।यदि भवतः प्रायः उदरस्य अवरोधः, प्रकोपः, अपचः, प्रायः च भवतिअतिसार उदरस्य प्रकोपस्य अर्थः पोषकद्रव्याणां अवशोषणक्षमतायाः न्यूनता भवितुम् अर्हति । विशेषतः अतिसारप्रवणानाम् जनानां कृते कैल्शियमस्य उपयोगः गम्भीररूपेण प्रभावितः भविष्यति । न केवलं दुग्धं, अपितु अन्येषु आहारपदार्थेषु कैल्शियमस्य उपयोगः अपि न्यूनीभवति ।

यदि भवन्तः एकं डिब्बा दुग्धं पिबन्ति, यद्यपि तस्य पूर्णतया उपयोगः भवति, तर्हि भवन्तः केवलं प्रायः २५० मिलिग्राम कैल्शियमं प्राप्नुवन्ति किं च, एतादृशेन दुर्बलशोषणेन, उपयोगेन च, तत् अस्थिखनिजीकरणस्य विपर्ययम् अपि न्यूनं सम्भवति द्रव्यस्य घनत्वम् ।तदपेक्षया दधिपानं अधिकं लाभप्रदं भवेत्, यतः दधिः प्रदातिपाचनतन्त्रम्दुग्धात् किञ्चित् न्यूनं कार्यभारं आनयति।



पञ्चमम्, भवतः अस्थि-आधारः उत्तमः वा ?

अहं प्रत्ययः न कर्तुं शक्नोमि, अन्येषां तुलने एतावत् कष्टप्रदम्। केचन जनाः विशालं फ्रेमं उत्तराधिकारं प्राप्नुवन्ति, केषाञ्चन जनानां बाल्यकालात् एव उत्तमं पोषणं भवति तथा च अस्थिधातुः प्रचुरं भवति तद्विपरीतम् केचन जनाः लघु फ्रेमं उत्तराधिकारं प्राप्नुवन्ति, केषाञ्चन जनानां बाल्यकाले किशोरावस्थायां च अस्थिधातुसञ्चयः न्यूनः भवति, तेषां अस्थिघनत्वं च अधिकं नास्ति प्रौढावस्थायां ।


यदि भवतः आधारः अन्येभ्यः दुष्टतरः अस्ति तर्हि भवतः प्रौढत्वेन अन्येषां समानं भोजनं जीवनं च भवति चेदपि भवतः अस्थिघनत्वं अन्येषां इव उत्तमं न भविष्यति प्रतिदिनं क्षीरदधिचषकं पिबन् अपि केवलं तस्य परिपालनं कर्तुं शक्यते, अन्येषां ग्रहणं कठिनं भविष्यति ।


कदाचित् बहवः बालिकाः मन्यन्ते यत् तेषां "बृहत् फ्रेमः" "भारवन्तः अस्थिः" च दुर्भाग्यपूर्णाः सन्ति समानेन शरीरस्य मेदःदरेण ते लम्बाः दृश्यन्ते तथा च तेषां आकृतिः तावत् लघुः दुर्बलः च न भविष्यति। परन्तु एषः उत्तमः आधारः भविष्ये भवतः भङ्गस्य जोखिमं न्यूनीकर्तुं शक्नोति ३५ वर्षस्य वयसः अनन्तरं शरीरस्य अस्थिघनत्वं न्यूनीभवति, तस्य लाभः च प्रतिबिम्बितः भविष्यति ।


षष्ठं, अस्थि-कल्कं शीघ्रं नष्टं भवति वा ?
केचन परिस्थितयः कैल्शियमस्य शीघ्रं पलायनं कर्तुं शक्नुवन्ति, अथवा अस्थिनां सामान्यचयापचयं प्रभावितं कर्तुं शक्नुवन्ति ।

  • उदाहरणतयास्त्री रजोनिवृत्ति, विशेषतः रजोनिवृत्तिपूर्वं पश्चात् च वर्षत्रयेषु कल्कस्य हानिः विशेषतया द्रुतगतिना भवति ।
  • उदाहरणतयादीर्घकालीनतनावः तथा भड़काऊ प्रतिक्रियाः, अस्थि ऊतकयोः भड़काऊकारकाणां स्तरं वर्धयिष्यति तथा च अस्थिनवीकरणे बाधां जनयिष्यति।
  • उदाहरणतयामृदु अम्लता .मधुमेहस्य कीटोसिसः, अति-उच्चप्रोटीन-आहारः, दीर्घकालीनः चकेटोजेनिक आहार इत्यादि, अस्थि कैल्शियमस्य हानिः वर्धयिष्यति। यतो हि अम्लरोगस्य सन्दर्भे स्वस्य रक्षणार्थं शरीरं अस्थिषु विद्यमानस्य कैल्शियमस्य उपयोगं कृत्वा शरीरस्य द्रवस्य पीएच् इत्यस्य सन्तुलनं करिष्यति

एतत् न वक्तव्यं यत् केटोजेनिक आहारस्य उपयोगः अल्पकालीनचिकित्सायाः कृते कर्तुं न शक्यते, परन्तु दीर्घकालीनरूपेण परिपालनं जोखिमपूर्णम् अस्ति ।विशेषतः कीटोजेनिक आहारः यः चिकित्सामार्गदर्शनं विना, पोषणविशेषज्ञप्रबन्धनं विना, अन्ये च अत्यन्तं निम्नस्तरीयाः आहाराः आकस्मिकरूपेण क्रियतेकार्बोहाइड्रेट्आहारस्य अतीव गम्भीराः दुष्प्रभावाः सन्ति, येषु एकः अस्थिस्वास्थ्यं प्रभावितं करोति ।

यदि भवन्तः कीटोसिस्-माध्यमेन जानीतेव वजनं न न्यूनीकरोति चेदपि नियमितरूपेण आहारं कृत्वा अस्थिघनत्वं सहजतया क्षतिं कर्तुं शक्नोति ।१९९० तमे दशके एव विदेशीय अध्ययनेन ज्ञातं यत् विंशतिवर्षीयाः जापानी-श्वेत-कालर-महिलाः ये प्रायः वजनं न्यूनीकर्तुं आहारं कुर्वन्ति परन्तु व्यायामं न कुर्वन्ति, तेषां अस्थिघनत्वं ५० वर्षीयानाम् अपेक्षया अधिकं भवति ये प्रायः व्यायामं कुर्वन्ति परन्तु युवावस्थायां आहारं न कुर्वन्ति .

यथा धूम्रपानं, पेयपानं, औषधानि च अस्थिस्वास्थ्यं प्रभावितं करिष्यन्ति ।


सप्तमम्, भवतः विकासकाले पर्याप्तं व्यायामं प्राप्तवान् वा ? ततः परं भवन्तः दीर्घकालं यावत् व्यायामं कुर्वन्ति वा ?
तथाकथिताः तस्य उपयोगं कुर्वन्ति वा नष्टं कुर्वन्ति वा,अस्थिनिर्माणस्य प्रवर्धनार्थं व्यायामः अत्यन्तं महत्त्वपूर्णः अस्ति ।

एयरोस्पेस्-संशोधनेन ज्ञातं यत् भारहीनतायाः अवस्थायां शरीरस्य भारस्य "संपीडनं" विना मानवस्य अस्थयः द्रुतगत्या विकल्कीकरणं करिष्यन्ति । भारहीनतायाः अनुकरणार्थं दीर्घकालीनशय्याविश्रामस्य उपयोगेन प्रयोगेषु अपि ज्ञातं यत् शय्याविश्रामस्य अनन्तरं अस्थिघनत्वं महत्त्वपूर्णतया न्यूनीकरिष्यते । क्रमेण, २.कूर्दनव्यायामाः, गुरुत्वाकर्षणस्य अवहेलनाव्यायामाः, भारवहनव्यायामाः च सर्वे अस्थिघनत्वं वर्धयितुं लाभप्रदाः सन्ति ।


विशेषतः बालकानां किशोराणां च वृद्धौ विकासे च सक्रियव्यायामः विशेषतया महत्त्वपूर्णः भवति यत् ते दृढाः अस्थिनिर्माणं कुर्वन्ति, येन जनानां जीवनपर्यन्तं लाभः भवितुम् अर्हतिअस्थिघनत्वं २५ वर्षेभ्यः परं पठारं प्राप्नोति, ४५ वर्षेभ्यः परं अपि न्यूनीभवति ।अस्थिस्वास्थ्यस्य कृते व्यायामस्य अद्यापि महत् महत्त्वम् अस्तिसमानेन आहारपोषणेन बाल्यकालात् व्यायामं कृतवन्तः जनानां अस्थिस्थितिः व्यायामं न कृतवन्तः जनानां अस्थिस्थितिः भिन्ना भवति ।

एकतः व्यायामेन हृदय-फुफ्फुस-कार्यं सुधरति, तस्मात् अस्थि-उपस्थेषु अधिकं रक्त-आक्सीजन-आपूर्तिः भवति । अपरपक्षे व्यायामेन मांसपेशिनां सुदृढीकरणं, अस्थिषु उपास्थिषु च तनावः न्यूनीकर्तुं शक्यते, समन्वयः संतुलनं च सुदृढं भवति, तस्मात् पतनस्य, सन्धिवेदनायाः च जोखिमः न्यूनीकरोति



आरम्भे प्रश्नान् प्रति गत्वा अहं मन्ये बहवः जनाः स्वस्य भ्रमस्य समाधानं कृतवन्तः।


भ्रमः १: १.
मम मातापितरौ युवावस्थायां कदापि दुग्धं न पिबन्ति स्म, यदा तेषां ५० वर्षाणाम् अधिकवयसः भवति तदा मम अपेक्षया तेषां अस्थिघनत्वं कथं भवति?

मध्यमवयस्कानाम् वृद्धानां च तुलने अद्यतनयुवकानां अस्थिस्वास्थ्यसम्बद्धकारकाणां दृष्ट्या निम्नलिखितभेदाः भवितुम् अर्हन्ति ।

  • पुरातन पीढी : १.तदा सूर्यरक्षणस्य अवधारणा नासीत्, अतः अहं युवावस्थायां लापरवाहीपूर्वकं सूर्ये स्नानं करोमि स्म यदा अहं वृद्धः अभवम् तदा अहं प्रतिदिनं सूर्ये भ्रमणार्थं बहिः गच्छामि स्म... एवं मम तुल्यकालिकरूपेण पर्याप्तं भवति स्म विटामिन डी के आपूर्ति।

  • युवानः : १. अहं प्रतिदिनं सूर्यात् आत्मरक्षणे व्यस्तः अस्मि न केवलं छत्रं, सूर्यरक्षकवस्त्रं च उपयुञ्जामि, अपितु मम सर्वशरीरे सूर्यरक्षां अपि प्रयोजयामि। एते त्वचायाः पराबैंगनीकिरणं प्राप्तुं क्षमतां प्रभावितं करिष्यन्ति तथा च विटामिन-डी-उत्पादनं महत्त्वपूर्णतया न्यूनीकरिष्यन्ति ।


  • पुरातन पीढी : १.यद्यपि अहं मांसं न्यूनं खादामि तथापि अहं बहु साकं खादामि अहं पर्याप्तं कार्बोहाइड्रेट् अस्ति तथा च पोटेशियम-मैग्नीशियम-युक्तः अस्मि ।पर्याप्तं पोटेशियमं मैग्नीशियमं च तत्त्वानि कैल्शियमस्य हानिं न्यूनीकर्तुं साहाय्यं कुर्वन्ति । हरितपत्रशाकानि, सोयाबीनतैलं, कैनोलातैलं, सोयापदार्थाः च विटामिन-के-इत्यस्य उत्तमाः स्रोताः सन्ति, ते अपि तानि खादन्ति । अस्थिनिर्माणार्थं के विटामिनः अत्यावश्यकः घटकः अस्ति ।

  • युवानः : १. अहं बाल्यकालात् एव पिकी खादकः अस्मि, शाकं, साकं धान्यं, फलं च न्यूनं खादन्, हरितपत्रशाकानि न रोचयामि, अधिकं श्वेततण्डुलं, श्वेत-नूडल्स्, मांसं च खादन्, न्यून-विटामिन-के, पोटेशियम-मैग्नीशियम-योः अपर्याप्तं सेवनं च करोमि बहवः जनाः अपि बहुधा वजनं न्यूनीकर्तुं आहारं कुर्वन्ति, येन कृत्रिमकुपोषणं भवति ।


  • पुरातन पीढी : १.मम अधिकांशं जीवनं मया प्रोटीनस्य अत्यधिकं सेवनं न कृतम्, न च मधुरं जलपानं बहु खादितम्, न च कोक इत्यादीनि मधुराणि पेयानि, अतः अस्थि-कॅल्शियम-क्षयस्य जोखिमः तावत् महत् नास्ति
  • युवानः : १.केचन जनाः अधिकं मांसं खादन्ति, केचन जनाः प्रायः मिष्टान्नानि, पेयानि च खादन्ति, येन अस्थिघनत्वस्य उन्नयनार्थं अनुकूलं न भवति ।

  • पुरातन पीढी : १. अहं बाल्यकालात् एव बहिः धावन् कूर्दनं च करोमि, अहं बाल्यकाले बहु शारीरिकक्रियाः कृतवान्, मम अस्थि-आधारः च तुल्यकालिकरूपेण उत्तमः अस्ति । ते प्रौढरूपेण गमनाय, कार्यं कर्तुं च अधिकं इच्छुकाः भवन्ति, यत् अस्थिघनत्वं उत्तमं स्थापयितुं अनुकूलं भवति ।
  • युवानः : १. अधिकांशजना: बाल्यकालात् प्रतिदिनं निषण्णाः भवन्ति, शारीरिकव्यायामार्थं अल्पः समयः अपि भवति । केचन जनाः आलस्याः भवन्ति, तेषां शारीरिकक्रियायाः अभावः भवति । विकासस्य किशोरावस्थायां च मूलभूतं अस्थिघनत्वं दुर्बलं भवति, भविष्ये अस्थिरोगस्य जोखिमः अधिकः भवति ।

संक्षेपेण यदि भवान् बहुवर्षेभ्यः अस्थिस्वास्थ्यस्य विषये ध्यानं न दत्तवान् तर्हि विगतद्वयत्रिषु वर्षेषु व्यायामं वर्धयितुं पोषणं च सुधारयितुम् आरभते चेदपि बाल्यकालात् एव स्वजीवनशैल्याः प्रभावं पूर्णतया पूरयितुं न शक्नोति यथा पूर्वं उक्तं अस्थिस्वास्थ्यसमस्याः अतीव जटिलाः भवन्ति, केवलं दुग्धस्य गिलासं पिबन् सर्वासु समस्याः समाधानं कर्तुं न शक्नुवन्ति ।

अवश्यं बाल्यकालात् सर्वेषां युवानां अस्थयः दुर्बलाः न सन्ति, सर्वेषां मातापितृणां अस्थीनि स्वस्थानि न सन्ति । भवान् किमपि वयः भवतु, यदि भवतः मूलमूलं पर्याप्तं उत्तमं नास्ति तथा च भवान् इदानीं ध्यानं न ददाति तर्हि भविष्यं अधिकं चिन्ताजनकं भविष्यति।


भ्रमः २ : १.
केचन जनाः शाकाहारिणः सन्ति, ते दुग्धं न पिबन्ति, तेषां सर्वेषां अस्थिरोगः कथं न भवति ।

शाकाहारी इति न भवति यत् भवतः अपर्याप्तं कैल्शियमस्य सेवनं भवति यदि भवतः उत्तमं पोषणमिश्रणं भवति तर्हि शाकाहारी आहारे अपि पर्याप्तं कैल्शियमं प्राप्तुं शक्यते ।
यथा - टोफू, शुष्कटोफू, अ-कठोर-हरितपत्रशाकेषु (यथा रेपसीड्, गोभी, केला, अजवाइन, गोभी इत्यादयः) अधिकं कैल्शियमं भवति ताहिनी, तिल, खरबूजा, सन बीज इत्यादिषु अपि बहु कैल्शियमः भवति ।


पोटेशियम, मैग्नीशियम, विटामिन सी, विटामिन ए, विटामिन के इत्यादीनि पोषकाणि पूर्णतया वनस्पतिभोजनात् प्राप्तुं शक्यन्ते । विटामिन-डी मुख्यतया सूर्यप्रकाशात् प्राप्यते । यद्यपि मत्स्य-अण्ड-दुग्धयोः अल्पं परिमाणं भवति तथापि यावत् पर्याप्तं बहिः क्रियाकलापः भवति तावत् तेषां अभक्षणेन बहु प्रभावः न भविष्यति


सोया प्रोटीन् इत्यस्मिन् गन्धकयुक्ताः अमीनो अम्लाः तुल्यकालिकरूपेण न्यूनाः भवन्ति, मांसे, अण्डे, दुग्धे च अमीनो अम्लानि न्यूनानि भवन्ति, एकस्मिन् अर्थे कैल्शियमस्य हानिः न्यूनीकर्तुं अपि सहायकं भवति यतः अत्यधिकं गन्धकं मूत्रे कैल्शियमस्य उत्सर्जनं प्रवर्धयति ।


नानावनस्पतिदुग्धानां पोषणमूल्यं गोक्षीरेण सह न तुल्यम् । सोयादुग्धं प्रोटीनयुक्तं गोदुग्धेन सह तुलनीयं भवति परन्तु कैल्शियमं न्यूनं भवति यावत् पर्याप्तं अतिरिक्तं कैल्शियमं न योजितं भवति । विकसितदेशेषु कैल्शियम-विटामिन-डी-इत्यनेन सुदृढानि विविधानि दुग्ध-विकल्प-उत्पादाः क्रेतुं शक्यन्ते, परन्तु मम देशस्य स्थितिः सन्तोषजनकः नास्ति


अवश्यं, यदि शाकाहारिणः अधिकं हरितपत्रशाकानि, अखरोटतैलानि, बीजानि, सोया-उत्पादाः च खादन्ति तर्हि तेषां प्राप्ताः अस्थिस्वास्थ्यघटकाः दुग्धं न पिबितुं हानिः पूरयितुं शक्नुवन्ति


केवलम्‌,शाकाहारिणां कृते पर्याप्तं पोषणजागरूकता भवितुं सर्वोत्तमम् अस्ति तथा च पोषणपूरकद्रव्याणां दुर्गयुक्तानां खाद्यानां च उत्तमं संयोजनं करणीयम्। यतः स्वस्थशाकाहाराः अस्वस्थशाकाहाराः च सन्ति। ये सर्वे शाकाहारी सन्ति ते उपरि उल्लिखितानि सर्वाणि पोषकाणि न प्राप्नुवन्ति ।



उपसंहारः - १.

1. आहारस्य कैल्शियमपूरकस्य कृते एकं गिलासं दुग्धं/दधिं पिबन् अतीव सहायकं भवति।"यावत् अधिकं दुग्धं पिबन्ति तावत् अधिकं कैल्शियमस्य अभावः भविष्यति" इति समस्या नास्ति ।

2. केवलं एकस्मिन् दुग्धस्य चषके कैल्शियमस्य परिमाणं नित्यं अनुशंसितं परिमाणं पूरयितुं पर्याप्तं नास्ति ।अन्येषां आहारानाम् सहकार्यम् अपेक्षते।

3.अस्थिस्वास्थ्यस्य कृते विविधपोषकाणां संयुक्तक्रिया आवश्यकी भवति ।अस्थिरोगनिवारणस्य समस्या केवलं क्षीरस्य गिलासस्य सेवनेन समाधानं कर्तुं न शक्यते ।

4. यद्यपि पूर्वं जनानां दुग्धपानस्य परिस्थितयः नासीत् तथापि ।परन्तु तेषां सूर्यप्रकाशस्य अधिकं संपर्कः, अधिकं शारीरिकक्रिया, अधिकानि शाकानि, धान्यानि च भवन्ति ।एते सर्वे कारकाः सन्ति ये अस्थिस्वास्थ्यस्य कृते लाभप्रदाः सन्ति ।

5. अधुना बहवः जनाःअपर्याप्तव्यायामः, अतिसूर्यरक्षणं, बाल्यकालात् अयुक्तभोजनव्यवहारः, अस्थि आधारः दुर्बलः,भविष्ये अस्थिसौषिर्यस्य जोखिमं वर्धयितुं शक्नोति।

6.वनस्पतिदुग्धं दुग्धस्य पोषणमूल्यं कैल्शियमपूरकमूल्यं च स्थातुं न शक्नोति ।

7.यदि भवता कदापि तस्य विषये चिन्तितम्शाकाहारी जीवन, अधिकानि हरितपत्राणि शाकानि, अखरोटानि, तैलबीजानि, सोया-उत्पादाः च खादितुम् ध्यानं ददतु, आवश्यकतायां कैल्शियमं, विटामिन-डी-सम्बद्धानि पोषकाणि च पूरकं कुर्वन्तु


केचन अधिकाः सल्लाहाः : १.
1. युवा अपि मा अति आडम्बरं कुरुत ।बुभुक्षायाः आहारः, अत्यन्तं न्यूनकार्बोहाइड्रेट् आहारः च अस्थिभ्यः अत्यन्तं अमित्रं भवति, अतः प्रायः न कुर्वन्तु!
2.पाचनं अवशोषणं च सुदृढं कुर्वन्तु, जठरान्त्ररोगाणां परिहारं कुर्वन्तु,कंकालस्य मांसपेशीनां च स्वास्थ्याय महत्त्वपूर्णम्!
3.शारीरिकपरीक्षायाः समये अस्थिघनत्वं मापनं मा विस्मरन्तु।मा चिन्तयतु यत् केवलं त्वं युवा अस्ति, प्रतिदिनं एकं गिलासं दुग्धं पिबितुं शक्नोषि, अतः भवतः अस्थिघनत्वं सामान्यस्थितौ एव भवितुमर्हति!
4.यदि भवान् रजोनिवृत्तिम् अवाप्तवान् तर्हि भवतां आहारस्य अस्थिनिर्माणपोषकाणां विषये अधिकं ध्यानं दातव्यं, प्रत्येकं वर्षद्वये अस्थिघनत्वस्य निरीक्षणं च करणीयम् ।यदि खतरनाकं अवस्थां प्राप्तम् अस्ति तर्हि चिकित्सा अवश्यं दातव्या!

आवरणप्रतिबिम्बस्य स्रोतः : १.WeChat सार्वजनिक मंच सार्वजनिक चित्र पुस्तकालय




"चीन नैदानिक ​​पोषण संजाल" के सम्पादकीय विभाग।