समाचारं

eVTOL इत्यस्य परीक्षणसवारी, "उड्डयनकारः" कार्ये स्थापयितुं अपेक्षितुं शक्यते

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - ग्लोबल टाइम्स्

[ग्लोबल टाइम्स् संवाददाता चेन् ज़िशुआई, वाङ्ग डोङ्गटु लेई च ग्वाङ्गडोङ्गनगरे] अस्मिन् वर्षे चीनदेशेन विद्युत् ऊर्ध्वाधर-उड्डयन-अवरोहण-विमानानाम् (eVTOL) क्षेत्रे महत्त्वपूर्णाः सफलताः प्राप्ताः, तथा च अनेके उत्पादाः सार्वजनिकरूपेण कृतवन्तः देशे विदेशे च उड्डीयन्ते। अमेरिकन टाइम्स् इति जालपुटेन ३१ जुलै दिनाङ्के "The Real Future of Flying Cars" इति प्रतिवेदनं प्रकाशितम्, यस्मिन् उक्तं यत् चीनदेशः eVTOL उद्योगे प्रतियोगितायां अग्रणीस्थाने अस्ति। अतः, "उड्डयनकार" युगस्य आगमनात् कियत् दूरम् अस्ति ? अधुना एव "ग्लोबल टाइम्स्" इति संवाददातृभिः प्रासंगिकविशेषज्ञानाम् अनेकेषां निर्मातृणां च साक्षात्कारः कृतः ।

घरेलु eVTOL “पुष्पशतं पुष्पताम्” इति ।

यदा भवान् eVTOL इत्यस्य पुरतः निकटपरिधितः तिष्ठति तदा भवान् चिन्तयति यत् एतत् लघुरूपं किन्तु अधिकं प्रौद्योगिकीयुक्तं भावयुक्तं हेलिकॉप्टरम् अस्ति। बुद्धिमान् स्वायत्तविमानप्रौद्योगिकीकम्पन्योः EHang इत्यस्य गुआङ्गझौ मुख्यालये "ग्लोबल टाइम्स्" इति संवाददाता कम्पनीयाः EH216-S मॉडल् चालितस्य मानवयुक्तस्य विमानस्य परीक्षणयात्राम् अकरोत् केबिनः उड्डयनार्थं सर्वथा सज्जः अस्ति। काकपिट्-मध्ये गच्छन् विमानस्य नक्शा-सूचनाः च प्रदर्शयन्तं विशालं पटलं विहाय अतिरिक्तं यन्त्रं उपकरणं च नास्ति इति भाति, यथा यात्रिकान् कथयितुं यत् - भवद्भिः केवलं उपविश्य किमपि न कर्तव्यम् "टाइम्स्" इति पत्रिकायाः ​​समाचारः अस्ति यत् अस्मिन् वर्षे एप्रिलमासे अस्मिन् मॉडले चीनदेशस्य नागरिकविमानप्रशासनेन निर्गतं विश्वस्य प्रथमं मानवरहितं मानवरहितविमाननिर्माणस्य अनुज्ञापत्रं प्राप्तम्। एतावता EH216-S इत्यनेन त्रीणि प्रमुखाणि विमानयोग्यताप्रमाणपत्राणि प्राप्तानि: प्रकारप्रमाणपत्रं (TC), मानकवायुयोग्यताप्रमाणपत्रं (AC) तथा च उत्पादनानुज्ञापत्रं (PC), यत् सूचयति यत् उत्पादः सामूहिकनिर्माणार्थं योग्यः अस्ति अस्य विमानस्य अधिकतमः डिजाइनवेगः १३० किलोमीटर् प्रतिघण्टा, अधिकतमः ३० किलोमीटर्, अधिकतमः उड्डयनसमयः २५ निमेषाः इति तथ्यानि दर्शयन्ति

ईहाङ्ग इंटेलिजेण्ट् इत्यस्य उपाध्यक्षः हे तियानक्सिङ्ग् इत्यनेन ग्लोबल टाइम्स् इति पत्रिकायाः ​​संवाददात्रे उक्तं यत् ईएच२१६-एस इत्यस्य "त्रयः प्रमाणपत्राणि" प्राप्तुं समर्थस्य कारणं तस्य सुरक्षायाः सत्यापनम् अस्ति इति कारणतः। "विमानं बहु-अनावश्यकं बैकअप-तकनीकी-समाधानं स्वीकुर्वति। शक्ति-बैटरी, प्रोपेलर-आदि-सहितानाम् उपकरणानां वैकल्पिक-प्रतिस्थापनं भवति। यदा एकः भागः विफलः भवति तदा बैकअपः अल्पकाले एव कार्यभारं स्वीकुर्वितुं शक्नोति।

संवाददाता ईहाङ्ग इंटेलिजेण्ट् प्रदर्शनीभवने बृहत्तरं नूतनपीढीयाः विमानं वीटी-३० अपि दृष्टवान् तस्य आकारः पारम्परिकविमानस्य सदृशः अस्ति समाचारानुसारं मुख्यतया नगरानां मध्ये दीर्घदूरविमानयानानां कृते एतत् प्रतिरूपं उपयुज्यते डिजाइन-परिधिः ३०० किलोमीटर्-पर्यन्तं भवति, सहनशक्तिः च १०० निमेषाः भवति ।

वर्तमान समये घरेलु eVTOLs "शतपुष्पाणि पुष्पितुं ददति" इति प्रवृत्तिः दर्शिता अस्ति अवगम्यते यत् सम्प्रति मानवयुक्तस्य eVTOL इत्यस्य कृते त्रयः मुख्याः तान्त्रिकमार्गाः सन्ति : बहु-रोटरः, समग्र-पक्षः, झुकाव-रोटरः च । सिचुआन् वोफेई चांगकाङ्ग एई२०० तृतीयं प्रौद्योगिकीम् अङ्गीकुर्वति एतत् विमानं जूनमासे प्रथमं वास्तविकविमानस्य पूर्णझुकावस्थायाः उड्डयनपरीक्षणं सम्पन्नवान् ।

अस्मिन् वर्षे फरवरीमासे फेङ्गफेई विमाननप्रौद्योगिकीकम्पन्योः पञ्चसीनयुक्तेन eVTOL विमानेन “शेङ्गशी ड्रैगन” इत्यनेन शेन्झेन्-नगरात् झुहाई-नगरं (चित्रे) यावत् समुद्र-पार-नगर-पार-उड्डयनं सम्पन्नम्, येन एकदिशायाः भू-यानस्य २.५ तः ३ घण्टाः यावत् लघुः २० घण्टाः यावत् अभवत् पन्चनिमेषः। "अस्माकं उत्पादाः सर्वे स्वतन्त्रतया विकसिताः सन्ति, तथा च मूलमॉड्यूलाः शतप्रतिशतम् घरेलुरूपेण उत्पादिताः सन्ति। त्रयोऽपि विद्युत्घटकानाम् मूलघटकानाम् च पूर्णतया स्वतन्त्राः बौद्धिकसम्पत्त्याः अधिकाराः सन्ति, फेङ्गफेईविमाननप्रौद्योगिक्याः वरिष्ठोपाध्यक्षः ज़ी जिया ग्लोबलस्य संवाददातारं प्रति अवदत् समयः अन्येषां अन्तर्राष्ट्रीयकम्पनीनां उत्पादानाम् तुलने घरेलु eVTOL अधिकपरिपक्व औद्योगिकशृङ्खलायाः उपरि अवलम्बितुं शक्नोति, येन उत्पादस्य मूल्यं अधिकं लाभप्रदं भवति।


अस्मिन् वर्षे फरवरीमासे फेङ्गफेई एविएशन टेक्नोलॉजी कम्पनी इत्यस्य पञ्चासनीयं eVTOL विमानं “शेङ्गशी ड्रैगन” इत्यनेन शेन्झेन्-नगरात् झुहाई-नगरं प्रति समुद्र-पार-नगर-पार-उड्डयनं सम्पन्नम्

विदेशेषु आदेशाः प्राप्ताः

अतः वैश्विक eVTOL उद्योगस्य वर्तमान समग्रस्थितिः का अस्ति? "सम्प्रति वैश्विक eVTOL उद्योगः तीव्रविकासस्य चरणे अस्ति। eVTOL प्रौद्योगिक्याः मार्गचित्रं क्रमेण स्पष्टं भवति, विपण्यं द्रुततरं वर्धते, वित्तपोषणस्य विस्तारः, परिमाणं च निरन्तरं वर्धते। संयुक्तराज्यसंस्थायां, यूरोपे, तथा चीनदेशेन विविधाः सम्पूर्णाः उत्पादाः प्रारब्धाः, उद्योगस्य स्पर्धा च तीव्रा अस्ति।" इलेक्ट्रॉनिकसूचनाउद्योगविकाससंस्थायाः भविष्यस्य उद्योगसंशोधनकेन्द्रस्य एयरोस्पेस् सूचनासंशोधनकार्यालयस्य उपनिदेशकः चीन झोउ युझे इत्यनेन क रिपोर्टरतः ग्लोबल टाइम्स् यत् मम देशस्य eVTOL उत्पादानाम् विकासे त्रीणि प्रथम-गति-लाभानि सन्ति: प्रथमं, बैटरी, मोटर, इलेक्ट्रॉनिक-नियन्त्रणं च भागानां घटकानां च उद्योगशृङ्खलायाः लाभाः, द्वितीयः बृहत्-परिमाणस्य निर्माणस्य लाभः अस्ति चार्जिंग इन्फ्रास्ट्रक्चर, तृतीयः च विमाननसामग्रीषु विमाननसाधनयोः च विमाननिर्माणउद्योगस्य लाभः अस्ति ।

"वैश्विक eVTOL उद्योगः अद्यापि प्रारम्भिकविकासपदे अस्ति, विशेषतः eVTOL विमानस्य मानवयुक्तं संस्करणं टनभारस्य उपरि, यत् मूलतः अद्यापि अनुसन्धानविकासस्य विमानयोग्यतायाश्च चरणे अस्ति, तथा च विमानयोग्यताप्रमाणीकरणस्य मूलभूतः समयः २०२६-२०२८ अस्ति। ज़ी जिया उक्तवान्।

यद्यपि घरेलु ईवीटीओएल अद्यापि वाणिज्यिकसञ्चालनपदे न प्रविष्टवान् तथापि तस्य विदेशेषु बहवः आदेशाः प्राप्ताः सन्ति । सः तियानक्सिङ्गः पत्रकारैः अवदत् यत् तेषां कृते सऊदी अरब, इन्डोनेशिया, मलेशिया, जापान, दक्षिणकोरिया इत्यादिदेशेभ्यः सहस्राणि ईवीटीओएल-इत्यस्य आदेशाः पूर्वादेशाः च प्राप्ताः सन्ति मुख्येषु अनुप्रयोगपरिदृश्येषु त्रयः पक्षाः सन्ति: प्रथमं, मानवयुक्तवायुस्य नूतनमार्गरूपेण travel

अस्मिन् वर्षे मार्चमासे फेङ्गफेइ इत्यनेन प्रथमं "शेङ्गशी ड्रैगन" इति जापानी एएएम (एडवांस्ड एयर ट्रैफिक) संचालकाय वितरितम् एतत् विमानं नगरीयविमानयानप्रदर्शनविमानयानानां कृते उपयुज्यते, २०२५ तमे वर्षे ओसाका वर्ल्ड एक्स्पो इत्यत्र प्रदर्शनस्य योजना अस्ति "अधुना बहवः देशाः ए.ए.एम.

ज़ी जिया इत्यनेन अपि परिचयः कृतः यत् फेङ्गफेइ इत्यनेन जर्मनीदेशे ३० तः अधिकानां जनानां विमानयोग्यतायाः अनुसंधानविकासदलस्य स्थापना कृता, चीनीयविपण्ये तस्य विमानयोग्यताप्रमाणीकरणस्य अपि जर्मनविशेषज्ञानाम् समर्थनं प्राप्तम् अस्ति तदनन्तरं ते बेल्ट् एण्ड् रोड् इनिशिएटिव् इत्यस्य सङ्गमे देशेषु विमानयोग्यताप्रमाणीकरणस्य कार्यान्वयनस्य प्रचारं करिष्यन्ति।

ग्रेटर बे एरिया न्यून-उच्चतायाः आर्थिक-प्रदर्शनं निर्माति

वर्तमान समये देशे बहवः स्थानानि न्यून-उच्चतायाः अर्थव्यवस्थानां विकासस्य अवसरं गृह्णन्ति, तथा च गुआङ्गडोङ्ग-हाङ्गकाङ्ग-मकाओ-बृहत्तर-खाड़ी-क्षेत्रे औद्योगिक-शृङ्खला-नीति-स्तरयोः प्रारम्भिक-अन्वेषणं, परिणामः च कृतः एकतः ग्रेटर बे एरिया DJI, EHang Intelligence, Xpeng इत्यादीनां प्रमुखकम्पनीनां संख्यां एकत्र आनयति अपरतः Shenzhen, Guangzhou इत्यादीनि नगराणि सक्रियरूपेण न्यून-उच्चतायां आर्थिक-अनुप्रयोग-प्रदर्शनानि निर्मान्ति

"अल्प-उच्चता-अर्थव्यवस्थायाः औद्योगिक-परिमाणस्य निर्माणार्थं मूल-अनुप्रयोग-दिशा मानवयुक्त-यात्रा तथा रसद-परिवहनं भवितुमर्हति। भविष्ये सहस्राणि ईवीटीओएल-विमानाः ग्वाङ्गझौ-उपरि उड्डीयन्ते इति हे तियानक्सिङ्ग् इत्यस्य मतं यत्... eVTOL उद्योगे, अस्माभिः प्रथमं प्रान्तस्तरीयनगरेषु प्रौद्योगिकीविकासः करणीयः, तथा च ग्रेटर बे एरिया इत्यस्मिन् नगरेषु एतादृशी क्षमता वर्तते।

चीनीय-इञ्जिनीयरिङ्ग-अकादमीयाः शिक्षाविदः लियू डाक्सियाङ्ग् इत्यनेन उल्लेखितम् यत् ग्रेटर-बे-क्षेत्रे उन्नत-निर्माण-उद्योग-व्यवस्थायाः, प्रथम-श्रेणी-नवीनीकरण-गतिना च समर्थितः ठोसः आर्थिकः आधारः अस्ति न्यून-उच्चतायां आर्थिक-अनुप्रयोग-परिदृश्यानि सन्ति तथा च विशाल-संभाव्य-बाजार-माङ्गं भवति । हाङ्गकाङ्गस्य "ता कुङ्ग पाओ" इति प्रतिवेदनानुसारं उद्योगसूचनाप्रौद्योगिकीमन्त्रालयसहिताः चतुर्भिः विभागैः गुआङ्गडोङ्ग, हाङ्गकाङ्ग, मकाओ च ड्रोन्-अन्तर्नगरीयपरिवहनविमानानाम् टर्मिनल् वितरण-अनुप्रयोगानाम् प्रदर्शनं कर्तुं प्रोत्साहयन् एकं दस्तावेजं जारीकृतम्, तथा च नगरीयवायुपरिवहनम्" eVTOL इत्यत्र केन्द्रीकृत्य प्रदर्शनानुप्रयोगाः।

"हाङ्गकाङ्गविधानपरिषदः सदस्याः सक्रियरूपेण ग्रेटरबे एरिया इत्यस्मिन् न्यून-उच्चतायाः अर्थव्यवस्थायाः एकीकृतविकासे एकीकृत्य प्रासंगिकनीतीनां योजनानां निर्माणं प्रवर्धयन्ति विकाससंगोष्ठी". सः तियानक्सिङ्गः पत्रकारैः उक्तवान् यत् न्यून-उच्चतायाः अर्थव्यवस्थायाः विकासः एषा अनेकेषां हाङ्गकाङ्ग-राजनेतानां सहमतिः अस्ति। सार्वजनिकप्रतिवेदनानि दर्शयन्ति यत् हाङ्गकाङ्ग-एसएआर-सर्वकारस्य परिवहन-रसद-कार्यवाहकसचिवः लिआओ चुन-क्सिन् इत्यनेन प्रकटितं यत् सः हाङ्गकाङ्गस्य न्यून-उच्चतायाः अर्थव्यवस्थायाः विकासे सहायतार्थं प्रासंगिकनीतिब्यूरो-विभागैः सह निकटतया कार्यं कुर्वन् अस्ति हाङ्गकाङ्ग-विशेषप्रशासनिकक्षेत्रस्य विधानपरिषदः सदस्यः गे पेइफन् इत्यनेन उक्तं यत् हाङ्गकाङ्ग-नगरे गुआङ्गडोङ्ग-हाङ्गकाङ्ग-मकाओ-मकाओ-ग्रेटर-बे-क्षेत्रस्य औद्योगिक-लाभानां सदुपयोगः करणीयः, प्रासंगिकनगरानां अनुभवात् शिक्षितुं, उपयोगः करणीयः इति परीक्षण-परीक्षण-पद्धतिः, समुचितपरिदृश्यानां चयनं, न्यून-उच्चता-अर्थव्यवस्थायाः विकासं च त्वरितम् । हे तियानक्सिङ्ग् इत्यस्य मतेन हाङ्गकाङ्ग-मुख्यभूमियोः मध्ये "अल्प-उच्चतायाः आप्रवासस्य" उद्घाटनं महत्त्वपूर्णविकासदिशासु अन्यतमम् अस्ति ।

"ता कुङ्ग पाओ" इत्यनेन अपि उक्तं यत् ग्रेटर बे एरिया आगामिषु कतिपयेषु वर्षेषु शतशः eVTOL मार्गाः सहस्राणि च उड्डयन-अवरोहण-स्थानानि उद्घाटयितुं योजनां करोति, येन बे-क्षेत्रे एकघण्टायाः जीवनवृत्तस्य त्वरिततायै "आकाशशक्तिः" प्रदास्यति

"उड्डयनात्" "उपयोगं" यावत् कियत्कालं भवति ?

सीसीआईडी ​​शोधसंस्थायाः प्रकाशितेन "चीन-निम्न-उच्चता-आर्थिक-विकास-अनुसन्धान-रिपोर्ट् (2024)" इत्यनेन ज्ञायते यत् चीनस्य न्यून-उच्चता-अर्थव्यवस्थायाः परिमाणं २०२३ तमे वर्षे ५०५.९५ अरब-युआन् यावत् भविष्यति, यत्र ३३.८% वृद्धि-दरः भविष्यति आशावादी अनुमानं सूचयति यत् २०२६ तमे वर्षे न्यून-उच्चतायाः अर्थव्यवस्थायाः परिमाणं एकखरब-युआन्-अधिकं भविष्यति इति अपेक्षा अस्ति । उल्लेखनीयं यत् चीनस्य eVTOL उद्योगस्य परिमाणं २०२३ तमे वर्षे ९८ कोटि युआन् यावत् भविष्यति, यत् वर्षे वर्षे ७७.३% वृद्धिः भविष्यति, २०२६ तमे वर्षे ९.५ अरब युआन् यावत् भविष्यति इति अपेक्षा अस्ति "हेलिकॉप्टरस्य तुलने ईवीटीओएल-इत्येतत् अधिकं पर्यावरण-अनुकूलं भवति, न्यून-व्ययः, लघु-क्षेत्रं च गृह्णाति।"

EHang इत्यादीनां eVTOL-सञ्चालकानां कृते वाणिज्यिकसञ्चालनस्य अनुज्ञापत्रं प्राप्तुं अग्रिमः लक्ष्यः अस्ति, परन्तु अल्पकालीनरूपेण एतत् लक्ष्यं प्राप्तुं बहवः बाधाः भङ्गयितुं आवश्यकाः सन्ति सम्प्रति प्रासंगिकविभागाः अद्यापि न्यून-उच्चता-उड्डयन-प्रबन्धन-प्रणालीनां नियमानाम्, मानकानां च निर्माणस्य अन्वेषणं कुर्वन्ति । संवाददाता अवलोकितवान् यत् सुझोउ-नगरेण गतमासस्य १३ दिनाङ्के "सुझोउ-निम्न-उच्चता-वायुयान-नियमाः (परीक्षण)" जारीकृताः, यस्मिन् सेवा-प्रबन्धनस्य, परिचालन-प्रबन्धनस्य, वायु-क्षेत्रस्य प्रबन्धनस्य, उड्डयन-क्रियाकलाप-प्रबन्धनस्य च दृष्ट्या न्यून-उच्चता-विमान-यातायात-नियमाः निर्धारिताः सन्ति , तथा उड्डयनसमर्थनम्।

"मम देशस्य न्यून-उच्चता-उड्डयन-सेवा-गारण्टी-प्रणाली मूलतः आकारं गृहीतवती अस्ति।" देशे सर्वत्र, तथा च राष्ट्रियसूचनाप्रबन्धनव्यवस्थायां ७ क्षेत्रीयसूचनाप्रक्रियाप्रणाल्याः ३२ उड्डयनसेवास्थानकानि च निर्मिताः, न्यून-उच्चतायाः उड्डयनपरिवेक्षणस्य सेवानां च पूर्णकवरेजं प्राप्तुं नागरिकमानवरहितविमानानाम् एकं व्यापकं प्रबन्धनमञ्चं प्रारब्धम् अस्ति

झोउ युझे इत्यनेन पत्रकारैः उक्तं यत् मम देशः आगामिषु ३-५ वर्षेषु eVTOL इत्यस्य बृहत्-परिमाणेन व्यावसायिक-सञ्चालनं प्राप्तुं शक्नोति, यत्र विद्युत्-प्रणोदन-उत्पादाः, संकर-उत्पादाः च सन्ति व्यावसायिकरणस्य प्रवर्धनस्य प्रक्रियायां न्यूनातिन्यूनं त्रयः विषयाः समाधानं कर्तुं आवश्यकाः सन्ति: प्रथमं, eVTOL कृते बैटरी-प्रौद्योगिकी तथा उत्पाद-अनुकूलनं शक्ति-चक्र-जीवनस्य, चार्जिंग-समयस्य, लागतस्य, सुरक्षायाः च दृष्ट्या तस्य आवश्यकतां पूरयितुं द्वितीयं, eVTOL The सेवानां आधारभूतसंरचनानिर्माणे मुख्यतया एकं निश्चितपरिमाणं प्रवेशदरं च पूर्तयितुं विविधानि उड्डयन-अवरोहणस्थानकानि तथा च सहायक-उपकरणानाम् आवश्यकता भवति, तृतीयं eVTOL इत्यस्य सुरक्षाक्षमता, यत्र विमानस्य स्वायत्तनियन्त्रणक्षमता, अन्तरिक्ष-भूमौ एकीकृतसञ्चारः, नेविगेशनं च सन्ति; निगरानी क्षमता इत्यादयः , सामाजिकमान्यतां प्राप्तुं जनसामान्यं स्वीकृत्य च।

एकया eVTOL कम्पनी ग्लोबल टाइम्स् संवाददात्रे अवदत् यत् ते "प्रथमं मालम्, पश्चात् जनाः" इति राष्ट्रियनीतिम् अनुसरिष्यन्ति सम्पूर्णं प्रचालनतन्त्रम् . "eVTOL इत्यस्य मानवयुक्तं संस्करणं २०२६ तमस्य वर्षस्य अनन्तरं विशिष्टपरिदृश्यानां लघुपरिधिषु प्रायोगिकरूपेण प्रदर्शितं भविष्यति, ततः क्रमेण Xie Jia इत्यनेन उक्तम्।"

वर्तमान समये eVTOL महत् अस्ति तथा च तत्सम्बद्धेषु आधारभूतसंरचनानिर्माणे बहु धनं व्ययः भवति अतः किं जनसमुदायस्य कृते भविष्यस्य यात्राविधिः भवितुम् अर्हति? भविष्ये eVTOL इत्यस्य सवारीयाः मूल्यं भूपरिवहनस्य अपेक्षया महत्तरं भविष्यति, परन्तु उपभोक्तृणां सहिष्णुतायाः अन्तः एव भविष्यति। ज़ी जिया इत्यनेन उक्तं यत् केचन सामान्यविमानसञ्चालकाः भविष्यवाणीं कुर्वन्ति यत् बृहत्परिमाणेन परिचालनस्य अनन्तरं eVTOL इत्यस्य परिचालनव्ययः भूवाहनानां तुलनीयः भविष्यति "शेन्झेन्-नगरं झुहाई-नगरं उदाहरणरूपेण नेतुम् अपेक्षितम् अस्ति यत् बृहत्-परिमाणेन परिचालनस्य अनन्तरं... eVTOL एक-सीट-व्ययः ३०० युआन् यावत् न्यूनीकर्तुं शक्यते।" संवाददाता अन्वेषणेन ज्ञातं यत् शेन्झेन्-स्थानकात् झुहाई-स्थानकं प्रति विशेषकारानाम् विभिन्नब्राण्ड्-वाहनानां मूल्यं ४२० तः ७६० युआन् यावत् भवति

परन्तु "टाइम्स्" लेखः eVTOL उद्योगस्य विषये शीतलचिन्तनं अपि व्यक्तवान् लेखे उक्तं यत् "उड्डयनकाराः" इति विचारः वास्तवमेव रोचकः अस्ति, परन्तु तस्य विपण्यं धनिनां कृते हेलिकॉप्टरसेवाप्रदानात् केवलं किञ्चित् बृहत्तरं भवितुम् अर्हति industry will eventually "उपक्षेत्रीय" विमानसेवाभिः संचालिताः न्यूनलाभयुक्ताः विमानसेवाः इव अद्यापि जनानां पङ्क्तिं कृत्वा सुरक्षापरीक्षाणां माध्यमेन गन्तुं आवश्यकता वर्तते।

ज़ी जिया इत्यनेन उक्तं यत् एषः एकः नूतनः उद्योगः अस्ति यत् अल्पकालीनरूपेण न्यून-उच्चतायाः यात्रां प्राप्तुं बहवः समस्याः समाधानं कर्तव्याः सन्ति, भवेत् तत् विमानस्य विमानयोग्यता प्रमाणीकरणं, विमानयानप्रबन्धनव्यवस्था, वायुक्षेत्रं, मार्गनियोजनं, निर्माणं च of take-off and landing points, navigation संचारस्य अन्यस्य च आधारभूतसंरचनायाः निर्माणाय सुधाराय च अद्यापि किञ्चित् समयः स्यात् । "किन्तु, अस्माकं दृढं विश्वासः अस्ति यत् 'वायुटैक्सी' नगरस्य सार्वजनिकयानव्यवस्थायां एकीकृत्य अस्माकं दैनन्दिनयात्रायाः महत्त्वपूर्णः भागः भवितुम् अर्हति।"