समाचारं

दक्षिणपूर्व एशियातः महाद्वीपीययुरोपपर्यन्तं चीनस्य वाहनस्य आपूर्तिशृङ्खला वैश्विकरूपेण मूलं स्थापयति

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - ग्लोबल टाइम्स्

[ग्लोबल टाइम्स् विशेषसंवाददाता आओकी जर्मनीदेशे ग्लोबल टाइम्स् विशेषसम्वादकस्य महती उत्तरदायित्वं वर्तते] चीनीयस्य नवीनऊर्जावाहनकम्पनीनां कृते तथा च तत्सम्बद्धानां आपूर्तिकर्तानां कृते तेषां लक्ष्यं वैश्विकविपण्यम् अस्ति। चीनदेशस्य समीपे स्थितस्य दक्षिणपूर्व एशियातः दूरस्थं यूरोपीयमहाद्वीपं यावत् चीनदेशस्य कम्पनयः मूलं स्थापयितुं प्रयतन्ते ।

हाङ्गकाङ्गस्य दक्षिणचाइना मॉर्निङ्ग पोस्ट् इति पत्रिकायाः ​​३० जुलै दिनाङ्के ज्ञापितं यत् दक्षिणपूर्व एशिया चीनस्य अर्थव्यवस्थाभिः सह निकटतया सम्बद्धः अस्ति, वर्तमानकाले शुल्कवृद्ध्या पाश्चात्यविपण्ये चीनदेशस्य नवीन ऊर्जाकारकम्पनीनां सम्भावना प्रभाविता अस्ति प्रदेशे । दक्षिणपूर्व एशिया द्रुतगत्या विद्युत्प्रवाहं करिष्यति, २०५० तमवर्षपर्यन्तं तस्य ऊर्जायाः आर्धाधिकं उपभोगः विद्युत्तः भविष्यति । एतत् परिवर्तनं विद्युत्वाहनविक्रये महतीं वृद्धिं जनयिष्यति, २०३५ तमे वर्षे प्रायः ८५ लक्षं यूनिट् यावत् भविष्यति । चीनदेशस्य विद्युत्वाहननिर्मातृणां कृते एतत् प्रफुल्लितं विपण्यं आकर्षकं अवसरं प्रस्तुतं करोति। अस्य क्षेत्रस्य विद्युत्वाहनविपण्ये चीनीयब्राण्ड्-भागः महतीं वृद्धिं प्राप्तवान्, २०२२ तमे वर्षे ३८% आसीत्, गतवर्षे ७०% अधिकः अभवत् । एषा वृद्धिः चीनीयकम्पनीनां विद्युत्वाहननिर्माणे, अपस्ट्रीम-आपूर्तिशृङ्खलासु च निवेशात् अविभाज्यम् अस्ति ।

२०२२ तमे वर्षे CATL इत्यनेन घोषितं यत् सः संयुक्तरूपेण इन्डोनेशियादेशस्य राज्यस्वामित्वयुक्तयोः उद्यमयोः सह कुलनिवेशेन ६ अरब अमेरिकीडॉलर्-रूप्यकाणां सह विद्युत्-बैटरी-उद्योगशृङ्खला-परियोजनां विकसयिष्यति, येन अन्तः अन्तः लिथियम-आयन-बैटरी-आपूर्ति-शृङ्खला विकसिता भविष्यति, यत्र खननं, सामग्रीं कवरं भवति प्रसंस्करणं, बैटरीनिर्माणं पुनःप्रयोगं च। Zhongwei New Materials Co., Ltd. इन्डोनेशियादेशे निकलस्य अन्येषां बैटरी-कच्चामालस्य उत्पादनं करोति । चीनदेशस्य बैटरीसामग्रीनिर्मातृभिः झेजिआङ्ग हुआयो कोबाल्ट्, निङ्गबो लिकिन् इत्यादयः अपि इन्डोनेशियादेशे दृष्टिः स्थापिताः सन्ति । मलेशिया, थाईलैण्ड् च देशेषु गुओक्सुआन् हाई-टेक्, यिवेइ लिथियम एनर्जी इत्यादीनां कम्पनीनां बैटरीनिर्माणे बहु निवेशः कृतः अस्ति । चीनस्य बैटरीनिर्माणे अपस्ट्रीम-आपूर्तिशृङ्खलासु च विशालनिवेशः दक्षिणपूर्व एशियायां आर्थिकवृद्धेः, रोजगारसृजनस्य च महतीं सम्भावनां प्रददाति

"चीनीनिर्मातारः यूरोपीयसङ्घस्य शुल्कं परिहरितुं विद्युत्वाहनानां उत्पादनार्थं यूरोपे कारखानानि स्थापयन्ति।" जर्मन-सङ्घीय-व्यापार-निवेश-एजेन्सी-संस्थायाः जुलै-मासे सूचना प्रकाशिता यत् चीनस्य प्रमुखाः वाहननिर्मातारः यथा BYD, Geely, SAIC, NIO च वैश्विकरूपेण स्वस्य विक्रय-उत्पादन-जालस्य विस्तारं कुर्वन्ति


२०२४ तमस्य वर्षस्य मे-मासस्य २७ दिनाङ्के स्थानीयसमये BYD LOGO इति हङ्गरीदेशस्य बुडापेस्ट्-नगरे प्रदर्शितम् । (दृश्य चीन) २.

वाहननिर्माणकम्पनीनां अतिरिक्तं चीनीयवाहनसप्लायराः अपि विदेशं गच्छन्ति, विशेषतः शक्तिबैटरीकम्पनयः । सम्प्रति यूरोपदेशस्य विभिन्नेषु प्रदेशेषु अनेके शक्तिबैटरीनिर्मातारः निवेशं कृतवन्तः । जर्मनीदेशस्य थुरिन्जियानगरे विद्यमानानाम् उत्पादनसुविधानां अतिरिक्तं CATL इत्यनेन हङ्गरीदेशे कारखानस्य निर्माणार्थं ७ अरब यूरोतः अधिकं निवेशः कृतः । तदतिरिक्तं हनीकॉम्ब् एनर्जी, एन्विजन पावर, गुओक्सुआन् हाई-टेक्, यिवेइ लिथियम एनर्जी इत्यादीनि अपि यूरोपे स्थितानि सन्ति ।

विश्लेषकाः मन्यन्ते यत् चीनदेशस्य बहवः कम्पनयः अधुना दक्षिणपूर्वीययूरोपे निवेशं कुर्वन्ति यतोहि एतेषु स्थानेषु ऊर्जामूल्यानि सस्तीनि सन्ति तथा च श्रमिकानाम् वेतनं तुल्यकालिकरूपेण न्यूनम् अस्ति। स्थानीयसर्वकारः चीनीयकम्पनीनां निवेशस्य उपयोगेन देशस्य विद्युत्वाहननिर्माणस्य आधारे परिणतुं अपि आशास्ति। चीनीयनिर्मातारः यूरोपीयकम्पनीभिः सह सम्पूर्णं विद्युत्वाहनप्रदायशृङ्खलां निर्मातुं कार्यं कुर्वन्ति। तत्सह ते यूरोपस्य हरितसंक्रमणे अपि महत्त्वपूर्णाः प्रतिभागिनः अभवन् ।