समाचारं

Audi A6 e-tron pure electric model released: 800-वोल्ट् द्रुतचार्जिंग् समर्थयति तथा च 750 किलोमीटर् यावत् परिधिः अस्ति

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन अगस्तमासस्य प्रथमे दिनाङ्के ज्ञापितं यत् ऑडी इत्यनेन आधिकारिकतया नूतनं शुद्धं विद्युत् मॉडल् ए६ ई-ट्रॉन् इति विमोचनं कृतम्, यत् तस्य विद्युत्करणप्रक्रियायां महत्त्वपूर्णं कदमम् अस्ति । इदं कारं द्वयोः शरीरशैल्याः उपलभ्यते : स्पोर्ट्बैक् सेडान् तथा अवन्ट् स्टेशन वैगन, यत् प्रत्यक्षतया मर्सिडीज-बेन्ज् ईक्यूई तथा बीएमडब्ल्यू i5 इत्येतयोः लक्ष्यं करिष्यति । पूर्वपीढीयाः मॉडलात् भिन्नं नूतनपीढीयाः ए६ ई-ट्रॉन् पूर्णतया विद्युत्युक्तं भविष्यति, येन उपभोक्तृभ्यः शुद्धं विद्युत्वाहनचालनस्य अनुभवः भविष्यति ।


शुद्धविद्युत् ए६ ई-ट्रॉन् इत्यस्य आगामिप्रक्षेपणेन सह ऑडी इत्यस्य पारम्परिकं ईंधनवाहनस्य पङ्क्तिं समायोजयितुं योजना अस्ति । वर्तमान ईंधन-सञ्चालित-A6 इत्यस्य मुखाभिमुखीकरणं कृत्वा A7 इति नामकरणं कृत्वा ऑडी-संस्थायाः नूतन-नामकरण-रणनीत्याः अनुपालनाय भविष्यति, यस्मिन् सम-सङ्ख्यायुक्ताः मॉडल् विशुद्धरूपेण विद्युत्-रूपेण भवन्ति

ए६ ई-ट्रॉन् इत्यस्य उत्पादनसंस्करणं २०२१ (स्पोर्ट्बैक्) तथा २०२२ (अवन्ट्) कन्सेप्टकारयोः सदृशं दृश्यते । सूक्ष्म-ट्वीक्स-मध्ये किञ्चित् ट्वीक्ड्-विभक्त-हेडलाइट्, अधिकं प्रमुखं कृष्ण-जाल-परिवेशः, पारम्परिक-द्वार-हन्डलः, विस्तृताः, पूर्ण-विस्तार-टेल्-लाइट् च सन्ति ऑडी इत्यनेन उक्तं यत् उच्चप्रौद्योगिकीयुक्ताः मैट्रिक्स एलईडी हेडलाइट्स् द्वितीयपीढीयाः ओएलईडी टेल्लाइट्स् च अष्टौ भिन्नानि डिजिटल लाइट् हस्ताक्षराणि प्रदास्यन्ति, टेल्गेट् इत्यत्र कारस्य लोगो अपि प्रकाशयितुं शक्नोति।





ए६ ई-ट्रॉन् इत्यस्य विकासे ऑडी इत्यनेन वायुगतिकीशास्त्रस्य प्राथमिकता कृता, १३०० तः अधिकानि अनुकरणं, व्यापकं पवनसुरङ्गपरीक्षणं च कृतम् ।कारं अद्यपर्यन्तं सर्वाधिकं वायुगतिकी ऑडी तथा च फोक्सवैगन समूहे सर्वाधिकं वायुगतिकी मॉडलं कृत्वा . स्पोर्ट्बैक् मॉडल् इत्यस्य ड्रैग् गुणांकः ०.२१ Cd अस्ति, यत् तस्य प्रतिद्वन्द्वीनां अपेक्षया किञ्चित् उत्तमम् अस्ति परन्तु बृहत्तरस्य मर्सिडीज-बेन्ज् EQS इत्यस्य ०.२० Cd इत्यस्मात् किञ्चित् न्यूनम् अस्ति तदतिरिक्तं ए६ अवन्ट् ई-ट्रॉन् स्ववर्गस्य सर्वाधिकं वायुगतिकी स्टेशनवैगनः अस्ति यस्य कर्षणगुणकं ०.२४ सीडी अस्ति । आकारस्य दृष्ट्या द्वयोः मॉडलयोः लम्बता, विस्तारः, चक्रस्य आधारः च समानः एव तिष्ठति, यत् क्रमशः ४९२८ मि.मी., १९२३ मि.मी., २९४६ मि.मी. च अस्ति स्टेशनवैगन-संस्करणस्य ऊर्ध्वता १५२७ मि.मी., यत् ४० मि.मी कूप संस्करणम् ।

नवीनकारस्य इन्स्ट्रुमेण्ट् पैनलः, केन्द्रकन्सोल् च मूलतः Audi Q6 e-tron इत्यस्य डिजाइनं निरन्तरं कुर्वन्ति । इन्स्ट्रुमेण्ट् पैनल् त्रिगुणपर्दे डिजाइनं स्वीकुर्वति, यत्र ११.९ इञ्च् डिजिटल इन्स्ट्रुमेण्ट् पैनल, १४.५ इञ्च् इन्फोटेन्मेण्ट् डिस्प्ले, १०.९ इञ्च् यात्री स्पर्शपर्दे च अस्ति तदतिरिक्तं द्वौ अतिरिक्तौ पटलौ स्तः ये वर्चुअल् रियरव्यू मिरर् इत्यस्य कार्यं कुर्वन्ति तथा च एडीएएस-प्रणालीनां समृद्धसमूहेन सुसज्जिताः सन्ति ।


नवीनकारस्य वैकल्पिकविशेषतासु विहङ्गमकाचछतम् अस्ति यत् बटनस्य स्पर्शेन मन्दं कर्तुं शक्यते, सुगन्धवितरकेन आयनाइजरेण च सह चतुर्क्षेत्रीयस्वचालितवातानुकूलनप्रणाली, २० स्पीकरैः ८३० वाट् च सह बैङ्ग एण्ड् ओलुफ्सेन् प्रीमियमध्वनिप्रणाली च शक्तिस्य ।

ऑडी ए६ ई-ट्रॉन् पीपीई मञ्चे निर्मितम् अस्ति, यत् क्यू६ ई-ट्रॉन् तथा पोर्शे मकान् ईवी इत्येतयोः समानम् अस्ति । प्रारम्भिकप्रक्षेपणसमये त्रीणि शक्तिप्रणाल्यानि उपलभ्यन्ते, पश्चात् विपण्यस्थित्या आधारेण अधिकानि पृष्ठचक्रचालकचतुश्चक्रचालकमाडलाः प्रक्षेपिताः भविष्यन्ति

प्रवेशस्तरीयः ऑडी ए६ ई-ट्रॉन् परफॉर्मेन्स् पृष्ठचक्रचालकः अस्ति तथा च ३६७ अश्वशक्तिनिर्गमयुक्तेन विद्युत्मोटरेन चालितः अस्ति । उच्चतरप्रदर्शनं इच्छन्तीनां उपभोक्तृणां कृते ऑडी द्वयमोटरैः, सर्वचक्रचालकैः च सुसज्जितं A6 e-tron quattro इत्येतत् प्रदाति, यस्य उत्पादनं ४२८ अश्वशक्तिं यावत् वर्धितम् अस्ति

ऑडी इत्यनेन प्रदर्शन-उन्मुखस्य S6 e-tron इत्यस्य अपि अनावरणं कृतम्, यत् वैश्विकरूपेण उपलभ्यते । पृष्ठभागे पूर्वाग्रही चतुश्चक्रचालनप्रणाली ५०३ अश्वशक्तिं संयुक्तं उत्पादनं उत्पादयितुं शक्नोति, यत् इजेक्शन् सक्रियीकरणे ५५१ अश्वशक्तिं यावत् वर्धयितुं शक्यते ०-१०० कि.मी./घण्टायाः त्वरणसमयः ३.७ सेकेण्ड् भवति, तथा च शीर्षवेगः विद्युत्प्रकारेण २४० कि.मी./घण्टापर्यन्तं सीमितः अस्ति ।

तदतिरिक्तं जासूसीशॉट् इत्यनेन पुष्टिः कृता यत् ऑडी स्पोर्ट् RS6 ई-ट्रॉन् प्रमुखं मॉडल् विकसितं करोति । अस्य S6 e-tron इत्यस्य अपेक्षया अधिकं कट्टरपंथी डिजाइनं, कार्यक्षमतायाः च महत्त्वपूर्णं सुधारः अपेक्षितः अस्ति ।


ए६ ई-ट्रॉन् तथा एस६ ई-ट्रॉन् इत्येतयोः द्वयोः अपि १०० किलोवाट् घण्टा (९४.४ किलोवाट् घण्टा शुद्धक्षमता) क्षमतया चेसिस्-माउण्टेड् बैटरी-पैक् इत्यनेन सुसज्जितम् अस्ति, ८००-वोल्ट् आर्किटेक्चर् २७० किलोवाट् डीसी द्रुत-चार्जिंग् समर्थयति क्रूजिंग् रेन्जस्य दृष्ट्या,ए६ ई-ट्रॉन् ७२०-७५० कि.मी.(डब्ल्यूएलटीपी), एस६ ई-ट्रॉन् ६४०-६७० कि.मी (WLTP), शरीरशैल्याः आधारेण । ऑडी इत्यनेन अपि पुष्टिः कृता यत् भविष्ये ८३ किलोवाट् घण्टायाः लघुतरः बैटरी विकल्पः उपलभ्यते, यत् अधिकं किफायती मॉडलस्य संकेतं ददाति ।

चेसिस् सेटअप इत्यस्य दृष्ट्या वैकल्पिकं वायुनिलम्बनप्रणाली चत्वारि सवारी-उच्चतानि प्रदाति । यदा Audi drive select menu तः efficiency mode सक्रियः भवति तदा वायुगतिकीसुधारार्थं अधिकवेगेषु ग्राउण्ड् क्लीयरेन्स् स्वयमेव 20 mm न्यूनीकरोति आधारः ए६ ई-ट्रॉन् १९-इञ्च् वायुगतिकी-अनुकूलित-चक्रैः, एस-रेखा, एस६ ई-ट्रॉन् च २०-इञ्च् मिश्रधातुचक्रैः, २१-इञ्च्-चक्रैः च वैकल्पिकाः सन्ति

ऑडी ए६ ई-ट्रॉन् यूरोपे सितम्बर २०२४ तमे वर्षे आदेशं स्वीकुर्वितुं आरभेत।जर्मनबाजारे ए६ स्पोर्टबैक् ई-ट्रॉन् प्रदर्शनस्य आरम्भमूल्यं ७५,६०० यूरो (IT House Note: वर्तमानकाले प्रायः ५९१,००० युआन्), तथा च S6 Sportback e -tron मूल्यं ९९,५०० यूरो (वर्तमानं प्रायः ७७८,००० युआन्) अस्ति, तथा च उभयोः मॉडलयोः अवन्ट् शरीरशैल्याः मूल्यं १,६५० यूरो (वर्तमानं प्रायः १२,९०३ युआन्) वर्धते

चीनीयबाजारस्य कृते चाङ्गचुन्-नगरस्य ऑडी-एफएडब्ल्यू-नवीन-ऊर्जा-संयंत्रः घरेलु-अनन्य-ए६एल-ई-ट्रॉन्-दीर्घ-चक्र-अङ्क-माडलस्य उत्पादनं करिष्यति, यत् २०२५ तमे वर्षे विक्रयणार्थं प्रस्थास्यति इति अपेक्षा अस्ति