समाचारं

Swift इत्यस्य “अशोभनीयं फोटो” घटना पुनः न भवतु इति गूगलः deepfake सामग्रीं दमनं करोति

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House news इत्यस्य अनुसारं अगस्तमासस्य प्रथमदिनाङ्के गूगलेन कालः (July 31),घोषितं यत् स्वस्य अन्वेषणयन्त्रे मिथ्यासामग्रीणां स्वच्छतायै अधिकं सक्रियपद्धतिं स्वीकुर्यात्

गूगलेन उक्तं यत् एआइ-प्रौद्योगिक्याः लोकप्रियतायाः सह एआइ-द्वारा अधिकाधिकानि चित्राणि, भिडियो च उत्पद्यन्ते, यत् "डीप्फक्स्" प्रकारस्य दुष्टसामग्री अपि प्रजनयति, येन गम्भीराः नकारात्मकाः प्रभावाः आगताः

अस्मिन् वर्षे जनवरीमासे आईटी हाउस् इत्यनेन ज्ञापितं यत् विश्वस्य शीर्षस्थः मॉडल् टेलर स्विफ्ट् डीप्फेक् इत्यस्य शिकारः अभवत् एक्स, फेसबुक् इत्यादीनां सामाजिकमञ्चानां बहूनां नकली "अशोभनीयानां" फोटोनां जलप्लावनम् अभवत्, तथा च दृश्यानां संख्या सहस्राणि यावत् अभवत् दशत्सहस्र।

गूगलः नूतनानि ऑनलाइन-सुरक्षा-विशेषतानि प्रसारयति यत् स्केल-रूपेण अन्वेषणात् स्पष्टं गभीर-फैक्स्-इत्येतत् दूरीकर्तुं सुलभं करिष्यति तथा च प्रथमस्थाने अन्वेषण-परिणामेषु उच्चतरं न दृश्यते इति निवारयिष्यति |.

उपयोक्ता अन्वेषणात् प्रासंगिकं deepfakes सामग्रीं निष्कासयितुं सफलतया अनुरोधं कृत्वा, Google इत्यस्य प्रणाली सक्रियरूपेण प्रासंगिकं अन्वेषणपरिणामान् छानयिष्यति तथा च किमपि द्वितीयकं चित्रसामग्री स्वच्छं करिष्यति।

गूगलेन स्वस्य क्रमाङ्कनव्यवस्था अपि अद्यतनं कृतम् अस्ति यत् यदि कश्चन उपयोक्ता विशेषतया कस्यचित् व्यक्तिस्य नामेन सह डीपफेक् अन्वेषयति तर्हि अन्वेषणपरिणामाः "उच्चगुणवत्तायुक्ता, अस्पष्टा सामग्री" यथा प्रासंगिकवार्तालेखाः दर्शयिष्यन्ति

गूगलेन उक्तं यत् पूर्व-अद्यतनेन विशेषतया एतादृशानां डीपफेक्-प्रतिबिम्ब-परिणामानां प्रकाशनं ७०% अधिकं न्यूनीकृतम् अस्ति