समाचारं

भारतस्य २०२४ Q2 स्मार्टफोनशिपमेण्ट् रिपोर्ट् प्रकाशिता अस्ति : Xiaomi शीर्षस्थाने पुनः आगच्छति, Samsung तृतीयस्थाने पतति

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - वैश्विकसंजालः

[ग्लोबल नेटवर्क टेक्नोलॉजी कम्प्रीहेंसिव रिपोर्ट] २०२४ तमस्य वर्षस्य अगस्तमासस्य प्रथमे दिने मार्केट् रिसर्च संस्था काउण्टरपॉइण्ट् इत्यनेन २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे भारतस्य स्मार्टफोनशिपमेण्ट् रिपोर्ट् प्रकाशितम् । प्रतिवेदने दर्शयति यत् तापतरङ्गाः, ऋतुकाले मन्दता, मन्दमागधा इत्यादीनां बहुकारकाणां कारणात् भारतीयस्मार्टफोनविपण्यस्य प्रेषणं वर्षे वर्षे २% न्यूनीकृतम्।


विशेषतः अस्मिन् त्रैमासिके Xiaomi इत्यनेन उत्तमं प्रदर्शनं कृतम्, सफलतया १८.९% शिपमेण्ट् भागं स्वीकृत्य शीर्षस्थानं पुनः प्राप्तम् । एषा उपलब्धिः विपणने, उत्पादस्य अनुकूलनं, वितरणचैनलविस्तारस्य च विषये Xiaomi इत्यस्य सक्रियप्रयत्नानाम् कारणेन अस्ति । विवो इत्यनेन निकटतया अनुसृत्य अस्य प्रेषणभागः १८.८% अस्ति, यत् Xiaomi इत्यस्मात् किञ्चित् न्यूनम् एव । अस्मिन् त्रैमासिके सैमसंग तृतीयस्थाने पतितः, यत्र १८.१% प्रेषणभागः अभवत्, यत् विपण्यप्रतिस्पर्धायाः क्रूरतां दर्शयति ।

विश्लेषकाः दर्शितवन्तः यत् अस्मिन् त्रैमासिके सम्पूर्णे भारते अत्यन्तं तापतरङ्गस्य मौसमस्य अफलाइनविक्रयमार्गेषु महत्त्वपूर्णः प्रभावः अभवत्, यत्र यात्रिकाणां यातायातस्य महती न्यूनता अभवत्। तस्मिन् एव काले उपभोक्तारः उष्णवायुसमये वातानुकूलनयंत्रं, रेफ्रिजरेटर् इत्यादीनां दैनन्दिनावश्यकवस्तूनाम् क्रयणं कर्तुं अधिकं प्रवृत्ताः भवन्ति, अतः तेषां स्मार्टफोनक्रयणयोजनायां विलम्बः भवति उपभोक्तृव्यवहारस्य एतेन परिवर्तनेन स्मार्टफोनविपण्ये विक्रयदबावः अधिकं तीव्रः अभवत्, येन सूचीसञ्चयः अभवत् ।

परन्तु उच्चस्तरीयस्मार्टफोनविपण्ये (INR 45,000 इत्यस्मात् अधिकं मूल्यं विद्यमानानाम् मॉडल्-मध्ये) स्थितिः सर्वथा भिन्नं प्रवृत्तिं दर्शयति । भारतस्य उच्चस्तरीयमाडलशिपमेण्ट् २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे वर्षे वर्षे २४% वर्धिता, येन उच्चगुणवत्तायुक्तानां, उच्चमूल्यानां स्मार्टफोनानां उपभोक्तृणां प्रबलमागधाः प्रदर्शिताः

मोबाईलफोन-शिपमेण्ट्-विषये अद्यापि सैमसंग-संस्थायाः अग्रणीस्थानं वर्तते, यत्र २५% मार्केट्-भागः अस्ति । तदनन्तरं विवो, एप्पल् च क्रमशः द्वितीयतृतीयस्थानं प्राप्तवन्तौ, उच्चस्तरीयविपण्ये स्वस्य प्रबलप्रतिस्पर्धां प्रदर्शितवन्तौ ।