समाचारं

"World of Warcraft" इत्यस्य आधिकारिकः राष्ट्रियसर्वरः अद्य आधिकारिकतया उद्घाट्यते, ५५६ दिवसेभ्यः अनन्तरं पुनः आगच्छति

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - वैश्विकसंजालः

[Global Network Technology Comprehensive Report] अगस्तमासस्य प्रथमदिनाङ्के समाचारानुसारं Blizzard इत्यस्य क्लासिकस्य क्रीडायाः “World of Warcraft” इत्यस्य आधिकारिकं राष्ट्रियसर्वरं अद्य आधिकारिकतया प्रारब्धम्। Blizzard इत्यस्य मूलयोजनायाः अनुसारं अद्य मध्याह्न 12:00 वादने सर्वरस्य उद्घाटनस्य समयः निर्धारितः अस्ति, परन्तु खिलाडयः प्रतिक्रियानुसारं सर्वरस्य उद्घाटनस्य समयः उन्नतः अस्ति, अधुना खिलाडयः सुचारुतया क्रीडायां प्रवेशं कर्तुं शक्नुवन्ति।


ज्ञातव्यं यत् यदा कश्चन खिलाडी प्रथमवारं "World of Warcraft" इत्यत्र प्रवेशं करोति तदा प्रणाली नूतनयुद्धसमूहव्यवस्थायां परिवर्तनप्रक्रियायाः माध्यमेन गमिष्यति, यत्र २० निमेषाः वा अधिकं वा समयः भवितुं शक्नोति तस्मिन् एव काले प्रणाल्याः संसाधितस्य दत्तांशस्य परिमाणस्य आधारेण क्रीडकानां प्रवेशे पङ्क्तिः भवितुम् अर्हति ।

अस्मिन् समये आधिकारिकसर्वरस्य उद्घाटनेन "पृथिव्याः केन्द्रस्य कृते युद्धम्" संस्करणस्य पूर्वसंध्यासामग्री आनयति, तथा च सम्बन्धित-उत्पादानाम् अपि एकत्रैव Battle.net-मॉल-मध्ये तथा च गेम-अन्तर्गत-मॉल-मध्ये प्रारम्भः भवति, यत्र बिन्दु-कार्ड-सङ्कुलं च... वर्ण उन्नयन संकुलम्।

राष्ट्रियसर्वरस्य पुनरागमनस्य उत्सवस्य कृते अगस्तमासस्य प्रथमदिनात् आरभ्य खिलाडयः Battle.net Mall इत्यत्र तथा च In-game mall इत्यत्र विविधानि गेम-अन्तर्गत-वस्तूनि निःशुल्कं प्राप्तुं शक्नुवन्ति, यत्र "Ash'ada Dawnbringer" इति माउण्ट्-इत्येतत् अपि अस्ति । तथा "वेलकम् बियर" , तथा च पालतूपजीविनः "गुआंगहुआ" तथा "रेड् लिटिल् ड्रैगन" ।

इतिहासं पश्यन् २०२३ तमस्य वर्षस्य जनवरी-मासस्य २३ दिनाङ्के "वर्ल्ड् आफ् वारक्राफ्ट्", "ओवरवाच्", "हर्टस्टोन्" इत्यादिभिः ब्लिजार्ड्-क्रीडाभिः मुख्यभूमिचीनदेशे सेवाः स्थगिताः, सर्वराः च बन्दाः अभवन् अधुना ५५६ दिवसेभ्यः अनन्तरं "World of Warcraft" इत्यस्य चीनीयः सर्वरः प्रथमं प्रत्यागतवान् एषा वार्ता बहवः क्रीडकाः उत्साहिताः अभवन् । केचन क्रीडकाः अवदन् यत् - "दीर्घकालं प्रतीक्ष्य अन्ततः वयम् अस्य दिवसस्य प्रतीक्षां कृतवन्तः। पुनः मिलित्वा स्वगृहस्य रक्षणं कुर्मः, एजेरोथ् कृते।"