समाचारं

क्वालकॉमः वित्तवर्षस्य २०२४ तमस्य वर्षस्य तृतीयवित्तत्रैमासिकस्य वित्तीयप्रतिवेदनं विमोचयति: राजस्वस्य शुद्धलाभस्य च वृद्धिः

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - वैश्विकसंजालः

[Global Network Financial Comprehensive Report] अगस्तमासस्य प्रथमदिनाङ्के बीजिंगसमये प्रातःकाले समाचारानुसारं क्वालकॉम् इत्यनेन अद्य २०२४ वित्तवर्षस्य तृतीयवित्तत्रैमासिकवित्तीयप्रतिवेदनं प्रकाशितम्। प्रतिवेदने दर्शितं यत् तृतीयवित्तत्रिमासे क्वालकॉमस्य राजस्वं ९.३९३ अरब अमेरिकीडॉलर् यावत् अभवत्, यत् गतवर्षस्य समानकालस्य ८.४५१ अरब अमेरिकी डॉलरस्य तुलने ११% वृद्धिः अभवत्, यत् १.८०३ अरब अमेरिकी डॉलरस्य तुलने १८% वृद्धिः अभवत् गतवर्षस्य तस्मिन् एव काले %. U.S.GAAP इत्यस्य अनुरूपं न, तृतीयवित्तत्रिमासे क्वालकॉमस्य समायोजितः शुद्धलाभः २.६४८ अरब अमेरिकीडॉलर् आसीत्, यत् गतवर्षस्य समानकालस्य २.१०५ अरब अमेरिकीडॉलर् इत्यस्य तुलने २६% वृद्धिः अभवत्


क्वालकॉमस्य तृतीयत्रिमासिकस्य राजस्वं तथा समायोजितं क्षीणं प्रतिशेयरं अर्जनं च वालस्ट्रीट् विश्लेषकाणां अपेक्षां अतिक्रान्तवान् तस्मिन् एव काले क्वालकॉमस्य चतुर्थत्रिमासिकराजस्वस्य दृष्टिकोणः अपि च समायोजितप्रतिशेयरस्य आयस्य दृष्टिकोणः अपि अपेक्षां अतिक्रान्तवान् वित्तीयप्रतिवेदनस्य प्रकाशनानन्तरं क्वाल्कॉम् इत्यस्य शेयरमूल्यं घण्टानां अनन्तरं ७% इत्येव तीव्ररूपेण वर्धितम्, परन्तु ततः न्यूनं जातम्, १% अधिकं पतितम् ।

२०२४ तमस्य वर्षस्य जूनमासस्य २३ दिनाङ्के समाप्तस्य वित्तत्रिमासे क्वालकॉम् इत्यस्य प्रतिशेयरं क्षीणं अर्जनं १.८८ अमेरिकीडॉलर् आसीत्, यत् गतवर्षस्य समानकालस्य १.६० अमेरिकीडॉलर् इत्यस्य तुलने १८% वृद्धिः अभवत् विशेष एकवारं कृतानि वस्तूनि विहाय तृतीयवित्तत्रिमासे क्वालकॉमस्य समायोजितं पतलाकृतं प्रतिशेयरं अर्जनं २.३३ अमेरिकीडॉलर् आसीत्, यत् गतवर्षस्य समानकालस्य १.८७ अमेरिकीडॉलर्-रूप्यकाणां तुलने २५% वृद्धिः अभवत्

तदतिरिक्तं तृतीयवित्तत्रिमासे क्वालकॉम् इत्यस्य करपूर्वलाभः २.२७९ अब्ज अमेरिकीडॉलर् आसीत्, यत् गतवर्षस्य समानकालस्य १.७५७ अब्ज अमेरिकीडॉलर् इत्यस्य तुलने ३०% वृद्धिः अभवत् विशेषैकवारं वस्तूनि विहाय तृतीयवित्तत्रिमासे क्वालकॉमस्य समायोजितः करपूर्वलाभः ३.०३४ अरब अमेरिकीडॉलर् आसीत्, यत् गतवर्षस्य समानकालस्य २.४३० अरब अमेरिकीडॉलर् इत्यस्य तुलने २५% वृद्धिः अभवत् तस्मिन् एव काले तृतीयवित्तत्रिमासे क्वाल्कॉम् इत्यस्य परिचालनलाभः अपि वर्धितः ।

प्रत्येकस्य विभागस्य कार्यप्रदर्शनस्य आधारेण तृतीयवित्तत्रिमासे क्वालकॉमस्य उपकरणेभ्यः सेवाभ्यः च राजस्वं, अनुज्ञापत्रात् च राजस्वं वर्धितम्। विशिष्टव्यापार-एककैः विभक्तं क्वालकॉम् सीडीएमए-प्रौद्योगिकीसमूहस्य तृतीयत्रिमासे राजस्वं १२% वर्धितम्, तथा च राजस्वस्य करपूर्वलाभानां अनुपातः अपि वर्षे वर्षे ३ प्रतिशताङ्केन वर्धितः सीडीएमए-प्रौद्योगिकीसमूहस्य अन्तः मोबाईल-फोन-चिप्-व्यापारस्य, वाहन-चिप्-व्यापारस्य च राजस्वं वर्धितम्, यदा तु इन्टरनेट्-ऑफ्-थिङ्ग्स्-व्यापारस्य राजस्वं न्यूनीकृतम् तस्मिन् एव काले तृतीयवित्तत्रिमासे क्वालकॉम-प्रौद्योगिकी-अनुज्ञापत्र-समूहस्य राजस्वस्य अपि ३% वृद्धिः अभवत्, तथा च राजस्वस्य कर-पूर्व-लाभानां अनुपातः अपि वर्षे वर्षे ४ प्रतिशत-बिन्दुभिः वर्धितः

व्ययस्य व्ययस्य च दृष्ट्या तृतीयवित्तत्रिमासे क्वालकॉमस्य कुलसञ्चालनव्ययः व्ययश्च वर्धितः, परन्तु व्यावसायिकसञ्चालनक्रियाकलापात् नकदप्रवाहः महतीं वृद्धिं प्राप्तवान्, गतवर्षस्य समानकालस्य तुलने प्रायः २.५ अरब डॉलरं वर्धितः २०२४ वित्तवर्षस्य तृतीयवित्तत्रैमासिकस्य अन्ते क्वालकॉम् इत्यस्य कृते धारितानां नगदस्य नगदसमतुल्यस्य च कुलराशिः अपि वर्षे वर्षे वृद्धिं प्राप्तवान्

भविष्यस्य कार्यप्रदर्शनस्य सम्भावनायाः विषये क्वालकॉम इत्यस्य अपेक्षा अस्ति यत् वित्तवर्षस्य २०२४ तमस्य वर्षस्य चतुर्थे त्रैमासिके राजस्वं ९.५ अरब अमेरिकी डॉलरतः १०.३ अरब अमेरिकी डॉलरपर्यन्तं भविष्यति, यत् वालस्ट्रीट् विश्लेषकाणां अपेक्षां अतिक्रान्तम् अस्ति तस्मिन् एव काले क्वालकॉम् अपि चतुर्थे त्रैमासिके प्रतिशेयरं क्षीणं आयं विश्लेषकाणां अपेक्षां अतिक्रमयिष्यति इति अपेक्षां करोति।

स्टॉकमूल्यपरिवर्तनस्य दृष्ट्या नियमितव्यापारे क्वाल्कॉम् इत्यस्य शेयरमूल्यं १४.०१ डॉलर अथवा ८.३९% अधिकं जातम् । परन्तु तदनन्तरं घण्टानां पश्चात् व्यापारे क्वाल्कॉम् इत्यस्य शेयरमूल्यं २.३९ डॉलरं न्यूनीकृतम्, यत् १.३२% न्यूनता अभवत् । विगत ५२ सप्ताहेषु क्वाल्कॉम् इत्यस्य सर्वोच्चमूल्यं २३०.६३ डॉलरं न्यूनतमं मूल्यं १०४.३३ डॉलरं च आसीत् ।