समाचारं

न्यूजीलैण्ड्देशे Microsoft 365 उपयोक्तृभ्यः प्रवेशकठिनता अभवत्, Microsoft इत्यनेन तत्कालं प्रतिक्रिया दत्ता

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - वैश्विकसंजालः

[Global Network Technology Comprehensive Report] अगस्तमासस्य प्रथमे दिने रायटर्-संस्थायाः अनुसारं न्यूजीलैण्ड्-देशे Microsoft 365-उपयोक्तृभ्यः अधुना एव Exchange Online-सहितस्य Microsoft-सेवानां सङ्ख्यायाः उपयोगं कुर्वन् गम्भीरसमस्याः अभवन् माइक्रोसॉफ्ट् इत्यनेन गुरुवासरे आधिकारिकतया विच्छेदस्य पुष्टिः कृता परन्तु प्रभावितानां उपयोक्तृणां सटीकसंख्या न प्रकाशिता।


एतस्याः आकस्मिकसमस्यायाः सम्मुखे माइक्रोसॉफ्ट् इत्यनेन शीघ्रमेव आपत्कालीनपरिहाराः कृताः, उपयोक्तृप्रवेशदबावस्य निवारणार्थं च यातायातस्य बैकअप-अन्तर्निर्मित-संरचनायाः कृते पुनः मार्गः कृतः यद्यपि माइक्रोसॉफ्ट् इत्यनेन उक्तं यत् सेवाक्षमतासु सुधारः आरब्धः अस्ति तथापि एषा घटना न्यूजीलैण्ड्-देशस्य व्यवसायानां व्यक्तिगत-उपयोक्तृणां च कृते पर्याप्तं कष्टं हानिं च जनयति स्म

ज्ञातव्यं यत् एषा सेवाविच्छेदः एकान्तघटना नास्ति। सप्ताहद्वयात् न्यूनकालपूर्वं माइक्रोसॉफ्टस्य विण्डोज-प्रचालनतन्त्रस्य उपयोगं कुर्वन्तः विश्वस्य कम्पनीषु CrowdStrike cybersecurity software इत्यस्मिन् दोषपूर्णसङ्केतस्य कारणेन अन्तिमेषु वर्षेषु बृहत्तमेषु प्रौद्योगिकीविच्छेदेषु अन्यतमः अभवत् एषा घटनाश्रृङ्खला Microsoft सेवानां स्थिरतायाः विश्वसनीयतायाः च विषये संशयं जनयितुं न शक्नोति।

माइक्रोसॉफ्ट् इत्यनेन उक्तं यत् सः "जालसमस्यायाः मूलकारणं चिन्तयितुं कार्यं करोति" यत् समस्यायाः समाधानार्थं पुनः एतादृशाः घटनाः न भवन्ति इति प्रयत्नः क्रियते परन्तु ये उपयोक्तारः पूर्वमेव प्रभाविताः सन्ति, तेषां कृते एषा प्रतिज्ञा स्पष्टतया तेषां दुर्दशायाः तत्कालं उपशमं न ददाति ।