समाचारं

ऑडी ए६ ई-ट्रॉन् विश्वप्रीमियरः : पोर्शे इत्यस्य समाने मञ्चे निर्मितम्, यस्य व्याप्तिः ७५०कि.मी.पर्यन्तं भवति

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - वैश्विकसंजालः

[Global Network Technology Comprehensive Report] ३१ जुलै दिनाङ्के ऑडी इत्यस्य नूतनं मध्यतः बृहत्पर्यन्तं शुद्धविद्युत्सेडान् ए६ ई-ट्रॉन् विश्वे पदार्पणं कृतवान् । एतत् प्रक्षेपणं न केवलं द्वौ मॉडलौ, A6 e-tron तथा S6 e-tron इति प्रक्षेपणं करोति, अपितु क्रमशः Sportback coupe तथा Avant station wagon इति द्वौ मॉडलौ अपि प्रदाति, उपभोक्तृभ्यः विविधविकल्पान् आनयति


पोर्शे इत्यनेन संयुक्तरूपेण उपयुज्यमानस्य पीपीई शुद्धविद्युत्मञ्चस्य द्वितीयप्रतिरूपत्वेन ऑडी ए६ ई-ट्रॉन् विद्युत्वाहनानां क्षेत्रे विघटनकारीमहत्त्वं वर्तते, तस्य त्रिविद्युत्प्रणाली च व्यापकरूपेण अनुकूलितं कृतम् अस्ति

रूप-निर्माणस्य दृष्ट्या ऑडी ए६ ई-ट्रॉन् ईंधन-सञ्चालित-ओडी-माडलात् महत्त्वपूर्णतया भिन्नम् अस्ति । यद्यपि एतत् ऑडी इत्यस्य प्रतिष्ठितं बृहत् मुखस्य डिजाइनं धारयति तथापि एतत् बन्दं आकारं स्वीकुर्वति तथा च सर्व-कृष्ण-अग्र-परिवेशेन सह युग्मितम् अस्ति, येन कारस्य अधिकं प्रौद्योगिकी-अनुभूतिः भवति नवीनकारः विभक्त-हेडलाइट्-इत्यस्य अपि उपयोगं करोति ।

शरीरस्य पार्श्वे स्पोर्ट्स् कूपस्य मुद्रा दर्शिता अस्ति तथा च अन्यकारकम्पनीनां गुप्तहन्डलात् अवगाहितं इलेक्ट्रॉनिकरूपेण नियन्त्रितं द्वारहस्तकं उपयुज्यते । तदतिरिक्तं नूतनकारस्य इलेक्ट्रॉनिकपृष्ठदृश्यदर्पणाः अपि प्रवर्तन्ते, वाहनस्य चक्रहबस्य मध्ये स्थितं ऑडी-चिह्नं च परिभ्रमितुं शक्यते, येन वाहनस्य प्रौद्योगिक्याः भावः अधिकं वर्धते

कारस्य पृष्ठभागे ऑडी ए६ ई-ट्रॉन् थ्रू-टाइप् टेललाइट् डिजाइनं स्वीकृत्य ८ शैल्याः उपलभ्यते । यदा वाहनस्य दुर्घटना भवति अथवा भग्नं भवति तदा पुच्छप्रकाशाः चेतावनीचिह्नानि प्रदर्शयितुं शक्नुवन्ति, येन चालनसुरक्षायाः अतिरिक्तं रक्षणं प्राप्यते ।


आन्तरिकस्य दृष्ट्या ऑडी ए६ ई-ट्रॉन् इत्येतत् अपि तथैव आश्चर्यजनकम् अस्ति । एतत् ऑडी-परिवारस्य नवीनतमं डिजाइन-भाषां स्वीकुर्वति, इन्स्ट्रुमेण्ट्-पैनलः, केन्द्रीय-नियन्त्रण-पर्दे च चालकं प्रति वक्रं भवति, यदा तु यात्रिक-मनोरञ्जन-पर्दे स्वतन्त्रम् अस्ति । त्रयाणां पटलानां आकारः क्रमशः ११.९ इञ्च्, १४.५ इञ्च्, १०.९ इञ्च् च भवति । वाम-दक्षिण-पार्श्वयोः इलेक्ट्रॉनिक-पृष्ठदृश्य-दर्पण-प्रदर्शनैः सह युग्मितं, अग्रे पङ्क्तौ कुलम् ५ पटलानि सन्ति, येन चालकान् यात्रिकान् च परम-दृश्य-अनुभवः प्राप्यते

अस्मिन् कारमध्ये एआर-एचयूडी लिफ्ट-अप डिस्प्ले सिस्टम्, चतुर्-तापमानक्षेत्रस्य स्वचालितवातानुकूलनम्, हेडरेस्ट् स्पीकरयुक्तं बैङ्ग एण्ड् ओलुफ्सेन् ब्राण्ड् ध्वनिप्रणाली च अस्ति श्रव्यप्रणाल्यां कुलम् २० स्पीकरः सन्ति, वाहनस्य श्रव्यप्रणाल्याः ८३० वाट् शक्तिः अस्ति, येन चालकान् यात्रिकान् च विमर्शपूर्णं श्रवण-अनुभवं प्राप्यते


निलम्बनस्य दृष्ट्या ऑडी ए६ ई-ट्रॉन् गतिशीलनिलम्बनेन वैकल्पिकेन अनुकूलवायुनिलम्बनेन च सुसज्जितम् अस्ति । एतत् डिजाइनं शरीरस्य गतिशीलतायाः अनुसारं चेसिसस्य ऊर्ध्वतां न्यूनीकर्तुं वा न्यूनीकर्तुं वा शक्नोति, येन वाहनस्य चालनस्थिरतायाः आरामस्य च अधिकं सुधारः भवति

शक्तिविषये ऑडी ए६ ई-ट्रॉन् इत्यस्य बैटरीपैक् क्षमता १००किलोवाट्घण्टापर्यन्तं भवति । तेषु ए६ स्पोर्ट्बैक् ई-ट्रॉन् इत्यस्य व्याप्तिः ७५०कि.मी.तः अधिका अस्ति, ए६ अवन्ट् ई-ट्रॉन् इत्यस्य व्याप्तिः ७२० किलोमीटर् अधिकः अस्ति । मोटरस्य अधिकतमशक्तिः २७० किलोवाट् अस्ति, तथा च अस्मिन् पृष्ठचक्रचालनस्य उपयोगः भवति ०-१००कि.मी. प्रदर्शनमाडलस्य शीर्षवेगः २१०कि.मी./घण्टापर्यन्तं गन्तुं शक्नोति ।

ऑडी एस ६ ई-ट्रॉन् इत्यस्य विषये अस्य मोटरस्य अधिकतमशक्तिः ३७० किलोवाट् अस्ति तथा च कतिपयेषु मोडेषु अधिकतमशक्तिः ४०५ किलोवाट् यावत् प्राप्तुं शक्नोति । एतेन S6 e-tron इत्यस्य गतिः केवलं 3.9 सेकेण्ड् मध्ये 0-100km/h यावत् भवति, यत्र शीर्षवेगः 240km/h यावत् भवति ।

चार्जिंग् इत्यस्य दृष्ट्या ऑडी ए६ ई-ट्रॉन् इत्यस्य अधिकतमं चार्जिंग् शक्तिः २७० किलोवाट् यावत् प्राप्तुं शक्नोति । चार्जं कर्तुं ३१० कि.मी.पर्यन्तं गन्तुं च केवलं १० निमेषाः भवन्ति । एसओसी १०% तः ८०% पर्यन्तं चार्जं कर्तुं केवलं २१ निमेषाः भवन्ति । ४००V चार्जिंग-स्थानके अपि ८००V-बैटरी-इत्येतत् बैटरी-पैक्-द्वये विभज्य समानान्तरे चार्जं कर्तुं शक्यते, यस्य अधिकतम-चार्जिंग-शक्तिः १३५ किलोवाट्-पर्यन्तं भवति

ऑडी इत्यस्य योजनानुसारं ऑडी ए६ ई-ट्रॉन् इत्यस्य उत्पादनमपि चीनदेशे भविष्यति । अपेक्षा अस्ति यत् एकस्मिन् समये शरीरस्य दीर्घीकरणं भविष्यति, चीनीयग्राहकानाम् आवश्यकतानां पूर्तये बुद्धिमान् स्मार्टड्राइविंग् च स्थानीयतया उन्नयनं भविष्यति।