समाचारं

टोयोटा प्रियस् इत्यस्य २.५२l इत्यस्य ईंधनस्य उपभोगः विश्वस्य अभिलेखं भङ्गयति वा किं स्वदेशीयरूपेण निर्मितं प्लग-इन् संकरं विस्तारितायाः परिधियुक्तानां सर्वेषां प्लग-इन् संकरानाम् अपेक्षया न्यूनं न भविष्यति?

2024-10-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अविकृतः पञ्चमपीढीयाः टोयोटा प्रियस् गिनीज-विश्व-अभिलेखं भङ्गयति । संयुक्तं ईंधन-अर्थव्यवस्थायाः औसतं ९३.१५८ mpg (३९.६ कि.मी./लीटर) अस्ति । (परिवर्तितं औसतं ईंधनस्य उपभोगः २.५२l/१००कि.मी.)

अयं अभिलेखः अमेरिकादेशस्य यात्रायां जातः, लॉस एन्जल्सनगरभवनात् आरभ्य न्यूयॉर्कनगरभवने आगतः कुलयात्रा प्रायः २,१३३.६ मीटर् ऊर्ध्वतायाः भूभागस्य माध्यमेन अभवत् 40.56 डिग्री सेल्सियसस्य उच्चतापमानं भवति स्म यत् परिवर्तनशीलः भूभागस्य वातावरणं मौसमं च, तथा च एतादृशाः कठोरपरीक्षणस्थितयः 2.52l इत्यस्य कठोर-कोर-इन्धन-उपभोगं अपि सृज्यन्ते

टोयोटा इत्यनेन स्वस्य बलेन सिद्धं कृतं यत् प्लग-इन्-संकर-वाहनेभ्यः अथवा विस्तारित-परिधि-वाहनेभ्यः संकर-वाहनानि श्रेष्ठानि सन्ति । किमर्थं तत् वदसि ?

प्रथमं तु एतस्य अभिलेख-भङ्गस्य परीक्षणं टोयोटा-द्वारा एव न कृतम्, अपितु गिनीज-विश्व-अभिलेख-प्रमाणीकरण-अधिकारिणः पूर्ण-निरीक्षणेन प्राप्तम् इदं बहुभिः घरेलुब्राण्ड्-संस्थाभिः स्वस्य परीक्षणानन्तरं प्रति १०० किलोमीटर्-पर्यन्तं २.x लीटर-इन्धनस्य उपभोगस्य अपेक्षया अधिकं प्रत्ययप्रदम् अस्ति ।

द्वितीयं, एतत् अभिलेखभङ्गं समतलमार्गे न कृतम्, अपितु दीर्घकालं यावत् पर्वतस्य उपरि आरोहणं कृतम् । अपि च, न्यूनतापमानस्य मौसमस्य अनुभवं कृत्वा कारस्वामिना अपि वातानुकूलकं चालू कुर्वन् अभिलेखः भङ्गः कृतः ।

तृतीयम्, ध्यानं कुर्वन्तु यत् टोयोटा-संस्था महतीं इन्धनटङ्कीं न उपयुङ्क्ते, न च इन्धनस्य टङ्की कियत् दूरं गन्तुं शक्नोति इति विज्ञापनं न करोति । अभिलेखभङ्गप्रक्रियायां कारस्य त्रिवारं इन्धनं पूरितम् । प्रियस् इत्यनेन प्रयुक्ता इन्धनस्य टङ्की केवलं ४२.७ लीटरपर्यन्तं भवति, एकेन ईंधनेन १६८६ किलोमीटर् यावत् गन्तुं शक्नोति ।

प्लग-इन् संकरस्य अथवा विस्तारितायाः श्रेणीयाः अपेक्षया ईंधन-कुशलः संकरः किमर्थं अधिकः शक्तिशाली भवति ? सर्वाधिकं महत्त्वपूर्णं कारणं यत् व्ययः न्यूनः अस्ति! यतः संकराः लघु बैटरी-प्रयोगं कुर्वन्ति, ते सर्वाधिकं व्ययस्य न्यूनीकरणं कर्तुं शक्नुवन्ति । प्लग-इन् संकरः अथवा विस्तारितः परिधिः बृहत् बैटरीणां उपयोगं अवश्यं करोति, यत् महत् व्ययः भवति ।

तदतिरिक्तं लघु बैटरी उपयुज्यमानस्य prius इत्यस्य गुणवत्ता नियन्त्रणम् अतीव उत्तमम् अस्ति शरीरस्य भारः केवलं १.५ टनः अस्ति, यत् byd qin l इत्यस्मात् लघुतरम् अस्ति, यस्य शक्तिक्षयः २.९ लीटरः इति कथ्यते

तृतीयः सुरक्षा अस्ति यतः लघु बैटरी उपयुज्यते तथा च बैटरी पृष्ठपीठस्य अधः गुप्तस्थाने निगूढं कर्तुं शक्यते, अतः बैटरी इत्यस्य बाह्यबलेन टकरावस्य सम्भावना अतीव न्यूना भवति, अतः अग्निस्य, स्वतःस्फूर्तदहनस्य च जोखिमः अपि भविष्यति न्यूनीकृतः भवतु। एतावता टोयोटा एचईवी-जगति वाहनानां बैटरी-दुर्घटनानां कारणेन विद्युत्-रिसावस्य, विद्युत्-आघातस्य वा बैटरी-विस्फोटस्य, दहनस्य च एकः अपि प्रकरणः न अभवत्, यस्य वर्णनं "पूर्णतापमानं, पूर्ण-परिधिः, स्थिरं, विश्वसनीयं च" इति कर्तुं शक्यते

अतः एतावता लाभानाम् विषये कथयित्वा अहं बहु भ्रमितः अभवम्। सम्प्रति चीनविपण्ये पेट्रोलवाहनानां विद्युत्वाहनानां च स्पर्धा पूर्वमेव अतीव तीव्रा अस्ति । तथा च प्लग-इन् अथवा विस्तारिता श्रेणी नूतना विपण्यवृद्धिप्रवृत्तिः अभवत् इति भाति, टोयोटा-संस्थायाः घरेलुविक्रये अपि किञ्चित् न्यूनता अभवत् । अतः एतादृशे परिस्थितौ टोयोटा-कम्पनी प्रियस्-वाहनं स्वदेशीयरूपेण किमर्थं न निर्माति ?

प्रथमं, प्रियसः चिरकालात् प्रसिद्धः अस्ति, उच्चप्रतिष्ठा च अस्ति । द्वितीयं, गिनीज वर्ल्ड रिकार्ड्स् इत्यनेन प्रमाणितं सर्वाधिकं ईंधन-कुशलं कारम् अस्ति अस्य विश्वसनीयता अपि अनेकेषां घरेलु-ब्राण्ड्-प्रचारात् अधिकं विश्वसनीयः अस्ति । तृतीयम्, टोयोटा इत्यनेन कदापि "अग्रे" इति गर्वः न कृतः अपितु संकरविपण्ये प्रथमाङ्कः इति सिद्धयितुं प्रौद्योगिक्याः, विपण्यस्य च उपयोगः कृतः ।

चीनीयविपण्यस्य वर्तमानयुगे यत्र पेट्रोलवाहनानि, संकरवाहनानि, शुद्धविद्युत्वाहनानि च त्रयः भागाः विभक्ताः सन्ति, यदि टोयोटा आन्तरिकरूपेण प्रियस्-वाहनं निर्मातुम् अर्हति तर्हि अहं मन्ये तस्य प्रभावः टेस्ला-संस्थायाः घरेलु-उत्पादनात् न्यूनः न भविष्यति, तथा च उपभोक्तृभ्यः पेट्रोलवाहनानां पुनः परिचयं करिष्यति।