2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
निक्केइ इत्यस्य सूचना अस्ति यत् टोयोटा इत्यस्य योजना अस्ति यत् अमेरिकादेशे विद्युत्वाहननिर्माणस्य समयसूची एकवर्षं यावत् स्थगयितुं शक्नोति। टोयोटा इत्यनेन मूलतः २०२५ तमे वर्षे अमेरिकादेशे स्वस्य केन्टकी-संयंत्रे त्रिपङ्क्तियुक्तं विशालं विद्युत्-एसयूवी-वाहनं निर्मातुं योजना कृता आसीत् । परन्तु डिजाइनपरिवर्तनस्य कारणेन विद्युत्वाहनकार्डविपण्यस्य सम्भावनायाः कारणात् २०२६ तमे वर्षे स्थगितम् ।
निक्केइ इत्यस्य सूचना अस्ति यत् विद्युत्-एसयूवी-इत्यस्य डिजाइनस्य परिवर्तनस्य कारणेन उत्पादनस्य स्पष्टविलम्बः अस्ति । टोयोटा-प्रवक्ता स्कॉट् बार्किन् उल्लेखितवान् यत् - "केन्टकी-संयंत्रस्य कृते प्रथमं वाहनं योजनाकृतं त्रिपङ्क्तियुक्तं विद्युत्-एसयूवी अस्ति । अमेरिकनजनाः यत् शरीरशैल्याः इच्छन्ति तस्य आधारेण सम्प्रति विपण्यां प्रायः एतादृशं उत्पादं नास्ति
आख्यायिका : उत्तर अमेरिकादेशे टोयोटा ईवी bz3 तथा bz4x विक्रीयन्ते
फेब्रुवरीमासे टोयोटा-कम्पनी केन्टकी-संयंत्रे वाहनानां बैटरी-पैक्-इत्यस्य च संयोजन-रेखाः निर्मातुं १.३ अर्ब-डॉलर्-निवेशं करिष्यति इति अवदत् । टोयोटा-संस्थायाः उत्तर-कैरोलिना-संयंत्रे बैटरी-कोशिकानां उत्पादनं भविष्यति, यस्य निर्माणं २०२५ तमे वर्षे भविष्यति इति अपेक्षा अस्ति ।
उत्तर-अमेरिकादेशे उत्पादितानि विद्युत्वाहनानि एव अमेरिकी-सङ्घीयसर्वकारात् ७५०० डॉलर-रूप्यकाणां प्रोत्साहनं प्राप्तुं योग्याः भवितुम् अर्हन्ति । एतत् एव बृहत्तमं कारणं यत् वैश्विकवाहननिर्मातृभिः अमेरिकादेशे विद्युत्वाहनानि निर्मातव्यानि। पट्टे विक्रीयमाणाः ईवी-इत्येतत् अमेरिकादेशे न निर्मिताः सन्ति, ते च विद्युत्वाहनस्य अनुदानं प्राप्तुं शक्नुवन्ति ।
विशेषज्ञाः भविष्यवाणीं कुर्वन्ति यत् टोयोटा वाहनस्य डिजाइनस्य परिवर्तनस्य कारणेन उत्पादनं विलम्बितुं शक्नोति, परन्तु वैश्विकविद्युत्वाहनविक्रये न्यूनतायाः अपि पर्याप्तः प्रभावः अभवत् अस्मिन् वर्षे प्रविश्य यूरोपस्य अमेरिकादेशस्य च केषुचित् भागेषु विद्युत्वाहनविक्रयस्य वृद्धिः मन्दतां प्राप्तवती अस्ति ।
नई पीढी टोयोटा bz3c अवधारणा
विद्युत्वाहनानां विक्रयः अद्यापि वर्धमानः अस्ति, परन्तु पूर्ववत् न । अस्याः प्रवृत्तेः अन्तर्गतं जनरल् मोटर्स्, फोर्ड्, वोल्वो, मर्सिडीज-बेन्ज् इत्यादीनां वैश्विकवाहननिर्मातृभिः विद्युत्वाहनानां प्रक्षेपणरणनीतिषु पुनर्विचारः कृतः, स्वस्य समयसूचना च स्थगितम्
टोयोटा rav4
टोयोटा अपि नूतनानां कारानाम् पुनः प्राथमिकताम् अददात् । प्रथमं २०२६ तमे वर्षे विद्युत्वाहननिर्माणस्य लक्ष्यं न्यूनीकृतम् । २०२९ तमे वर्षे उत्तर-अमेरिकायां लेक्सस् ईवी-इत्यस्य निर्माणस्य योजना अपि त्यक्तवती । पूर्वमेव केषाञ्चन वैश्विकप्रतिद्वन्द्वीनां अपेक्षया अधिकसावधानीपूर्वकं विद्युत्वाहनानां विकासः। टोयोटा इत्यस्य अपि तर्कः अस्ति यत् अल्पकालीनरूपेण कार्बन उत्सर्जनस्य न्यूनीकरणाय तस्य एडवांटेज हाइब्रिड् अधिकव्यावहारिकः विकल्पः अस्ति ।
टोयोटा इदानीं अमेरिकादेशे केवलं द्वौ विद्युत्वाहनौ विक्रयति, परन्तु ३० संकरवाहनानि यावत् विक्रयति । तदपि आगामिवर्षद्वये अमेरिकादेशे ५-७ नूतनानि विद्युत्वाहनानि प्रक्षेपणस्य योजना अद्यापि वर्तते ।