2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
टेस्ला विद्युत्वाहनेषु केन्द्रीकृत्य कृत्रिमबुद्ध्या रोबोटिक्सेन च स्वस्य व्यापारविभागस्य पुनर्निर्माणं कुर्वन् अस्ति, रोबोटैक्सी इत्यस्य कृते विद्युत्वाहनानां नूतनपीढीयाः, नूतनानां बैटरीणां च विकासः अपि प्रचलति टेस्ला-संस्था कार्यक्षमतां सुधारयितुम्, व्ययस्य न्यूनीकरणं, सामूहिक-उत्पादनं च इति लक्ष्यं कृत्वा नूतन-शुष्क-प्रकारस्य नकारात्मक-विद्युत्-बैटरी-इत्यस्य उपयोगं करोति ।
अमेरिकीमाध्यमानां "सूचना" इत्यस्य अनुसारं टेस्ला २०२६ तमे वर्षे ४६८० प्रकारस्य बैटरीणां चत्वारि नवीनसंस्करणं प्रक्षेपणं कर्तुं योजनां करोति । ४६८०' इति बैटरीकोष्ठस्य व्यासः (४६मि.मी.) लम्बता (८०मि.मी.) च निर्दिशति । सम्प्रति अन्येषु अन्येषु साइबर्ट्ट्रक्, मॉडल् वाई इत्येतयोः उपयोगः भवति ।
अक्टोबर्-मासस्य १० दिनाङ्के अनावरणं भवितुं शक्नुवन्त्याः रोबो-टैक्सी-वाहने बैटरी-नवसंस्करणानाम् एकेन अपि सज्जीकृता भविष्यति । आगामिवर्षे साइबर्ट्ट्रक् नूतनानां बैटरीप्रकारानाम् आरम्भं करिष्यति इति अपि सम्भवति। तदतिरिक्तं भविष्ये केषुचित् मॉडल्-मध्ये सिलिकॉन्-कार्बन्-कैथोड्-इत्यस्य उपयोगेन ४६८०-कोशिका-बैटरी-इत्यस्य उपयोगः भविष्यति इति अपेक्षा अस्ति ।
सम्प्रति टेस्ला प्रतिदिनं ५,००,००० ४६८० कोर्स् उत्पादयति । एतेन पूर्वं सामूहिकनिर्माणे बाधां जनयन्तः केचन अटङ्काः किञ्चित्पर्यन्तं समाधानं प्राप्नुवन्ति । परन्तु टेस्ला अद्यापि ४६८०-कोर "४६८०डी" इत्यस्य नूतनपीढीयाः सामूहिकनिर्माणे कष्टानां सामनां करोति । d" "शुष्क" निर्माणप्रक्रियायाः प्रतिनिधित्वं करोति ।
ओक्रिड्ज् नेशनल् रिसर्च इन्स्टिट्यूट् इत्यस्य अनुसारं विद्यमानाः बैटरी इलेक्ट्रोड् महत् मूल्यं धारयन्ति तथा च पर्यावरणस्य हानिकारकं आर्द्रप्रक्रियाः उपयुज्यन्ते । तस्य विपरीतम्, विषाक्तविलायकं निष्कास्य शुष्कचूर्णं बन्धकेन सह मिश्रयित्वा शुष्कप्रक्रिया अधिका कार्यक्षमा पर्यावरणस्य अनुकूला च भवति
एलोन् मस्क इत्यनेन टेस्ला-इञ्जिनीयरेभ्यः निर्देशः दत्तः यत् "अस्मिन् वर्षे समाप्तेः पूर्वं शुष्क-इञ्जिनीयरिङ्ग-बैटरी-समूहस्य सामूहिक-उत्पादनस्य योजनां निर्मातव्याः, अथवा विद्यमानं ४६८०डी-योजनां पूर्णतया त्यक्तुं" अस्मिन् लक्ष्ये ४६८०-कोशिकासाधारणबैटरीनां उत्पादनव्ययस्य न्यूनीकरणं अपि अन्तर्भवति । प्रतिवेदने उक्तं यत् शुष्क-इञ्जिनीयरिङ्गस्य उत्पादनदक्षतायाः न्यूनतायाः अभावेऽपि टेस्ला आगामिवर्षे साइबर्ट्-ट्रक्-इत्यस्मिन् नूतनानि बैटरी-प्रवर्तनं कर्तुं योजनां करोति ।
"शुष्कप्रक्रियायाः उपयोगेन नूतनस्य ४६८० कोरस्य संस्करणाः एनसी०५, एनसी२०, एनसी३०, एनसी५० च सन्ति । "एनसी" इति "नव सेल" इति निर्दिशति । एनसी०५ इत्यस्य उपयोगः रोबोट् टैक्सीषु भविष्यति । परन्तु २०२६ तमे वर्षे तस्य उत्पादनं भविष्यति इति अपेक्षा अस्ति .
अधिक ऊर्जाघनत्वयुक्तं एनसी२० विद्युत् एसयूवी, साइबर्टट्रक इत्यादिषु भविष्येषु विद्युत्वाहनेषु उपयुज्यते। एनसी३०, एनसी५० च सिलिकॉन् कार्बनकैथोड् इत्यस्य उपयोगं कुर्वन्ति । शोधं दर्शयति यत् सिलिकॉन्-कार्बन-एनोड् अधिकं लिथियमं संग्रहीतुं शक्नोति, येन चालन-परिधिः, चार्जिंग-वेगः च सुधरति । nc30 भविष्यस्य कार-साइबर्ट-ट्रकयोः स्थापनं भविष्यति, nc50 च उच्च-प्रदर्शन-संस्करणयोः स्थापनं भविष्यति ।
सम्प्रति टेस्ला इत्यस्य अधिकांशं बैटरी जापानदेशस्य पैनासोनिक, चीनदेशस्य catl, दक्षिणकोरियादेशस्य lg energy solutions इत्येतयोः क्रयणं भवति । तदतिरिक्तं टेस्ला स्वयं ४६८० बैटरीकोशिकानां बृहत् उत्पादनम् अपि कुर्वन् अस्ति । मस्कः उक्तवान् यत् - "४६८०-कोशिका-बैटरी-इत्यस्य विशाल-उत्पादनेन सस्तानां विद्युत्-वाहनानां प्रदातुं महती सहायता भविष्यति ।
समस्या उत्पादनस्य स्केल अप करणीयम् अस्ति। परीक्षणनिर्माणकाले टेस्ला-संस्थायाः कैथोड्-सामग्रीणां ७०% तः ८०% पर्यन्तं हानिः अभवत् इति प्रतिवेदनानि सूचयन्ति । तस्य विपरीतम् पारम्परिकबैटरीनिर्मातृभिः केवलं प्रायः २% हानिः अभवत् ।
२०२६ तमः वर्षः टेस्ला-सहितस्य अनेकानाम् वाहननिर्मातृणां कृते महत् वर्षं भवितुं आकारं गृह्णाति । अमेरिकीविपण्ये बहवः विद्युत्काराः सन्ति ये ३०,००० डॉलरात् न्यूनेन मूल्येन प्रक्षेपिताः भविष्यन्ति । वर्तमानस्थितौ यत्र जनरल् मोटर्स्, हुण्डाई मोटर्, फोर्ड इत्यादयः कम्पनयः टेस्ला इत्यस्य विपण्यभागं खादन्ति, तत्र नूतनानां बैटरीणां विकासः, सामूहिकनिर्माणं च टेस्ला इत्यस्य प्रतिस्पर्धायां स्थातुं महत्त्वपूर्णं कारकं भवितुम् अर्हति
टेस्ला विद्युत्वाहनविपण्ये अग्रणीस्थानं निर्वाहयितुम् बैटरीप्रौद्योगिक्याः नवीनतां कर्तुं सर्वं प्रयतते इति दृश्यते। ४६८० कोरस्य नूतनसंस्करणस्य विकासः शुष्कप्रक्रियाणां आरम्भः च व्ययस्य न्यूनीकरणाय, कार्यक्षमतायाः उन्नयनस्य च महत्त्वपूर्णाः प्रयासाः सन्ति आगामिषु कतिपयेषु वर्षेषु बहु ध्यानं आकर्षयिष्यति यतः टेस्ला-संस्थायाः कृते नूतनं कूर्दनं प्राप्तुं प्रतियोगिनां कृते अवसरान् प्रदातुं च वर्षं भविष्यति ।