2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
टेस्ला इत्यस्य लोकप्रियस्य "मॉडेल् २" इत्यस्य पूर्वानुमानपत्रं प्रकाशितम् अस्ति, येन जनानां ध्यानं आकृष्टम् अस्ति । विदेशेषु मीडिया cascoups इत्यनेन "model 2" इत्यस्य पूर्वानुमानपत्रं निर्मितं प्रकाशितं च यत् tesla इत्यस्य $25,000 उत्पादस्य निर्माणस्य लक्ष्यस्य आधारेण तथा च अन्येषां कारकानाम् अन्तर्गतं लघु क्रॉसओवर क्रेतृणां ध्यानं आकर्षयिष्यति वा इति।
टेस्ला अस्मिन् वर्षे अवदत् यत् तस्य बहुप्रतीक्षितः लोकप्रियः ईवी अद्यापि विकासाधीनः विकासशीलः च अस्ति। एतस्य प्रतिज्ञायाः अभावेऽपि अद्यापि प्रक्षेपणदिनाङ्कस्य पुष्टिः न कृता । कतिपयवर्षेभ्यः समयः भवितुं शक्नोति ।
विशेषज्ञाः मन्यन्ते यत् "टेस्ला इत्यस्य न्यूनलाभस्य क्रॉसओवर-मॉडेल् प्रायः २०,००० अमेरिकी-डॉलर्-रूप्यकाणां कृते वास्तवमेव टेस्ला-संस्थायाः सद्यः एव स्थगितस्य विक्रय-प्रदर्शनस्य उन्नयनार्थं साहाय्यं करिष्यति रद्दः अभवत् ।
एलोन् मस्क इत्यनेन अपि आरोपः कृतः यत् "इदं पूर्णतया निर्मितं प्रतिवेदनम् अस्ति" इति ततः शीघ्रमेव टेस्ला-डिजाइन-निर्देशकः फ्रांज् वॉन् होल्झौसेन् अवदत् यत् "कृपया (मॉडेल् २) इत्यस्य विषये ध्यानं निरन्तरं कुर्वन्तु परन्तु मॉडल् २ इत्यस्य आधिकारिकप्रक्षेपणदिनाङ्कः अद्यापि न निर्धारितः, तस्य डिजाइनस्य विवरणस्य च विषये केवलं निराधाराः अफवाः एव सन्ति ।
cascoups द्वारा विमोचितस्य model 2 पूर्वानुमानस्य आधारेण, एतत् 5-द्वारयुक्तं शरीरशैलीं हैचबैक्, क्रॉसओवर च व्याप्तम् अस्ति । यद्यपि आकारेण संकुचितं तथापि विशालं आन्तरिकस्थानं सुनिश्चितं करोति तथा च उत्तमविन्यासद्वारा व्यावहारिकतां प्रदाति ।
कैप्शन : टेस्ला मॉडल् २ परीक्षणकारस्य सद्यः एव गृहीताः छायाचित्राः
मॉडल् २ इत्येतत् विद्युत्-हैचबैक्-इत्यनेन सह स्पर्धां करोति यथा फोक्सवैगन-आइडी.३, एमजी४ च, तथैव रेनॉल्ट् मेगन-ई-टेक्, आगामि-नवीन-निसान-लीफ्-इत्येतत् च । महत्त्वपूर्णं यत् मूल्यस्य दृष्ट्या एतत् विद्यमानस्य मॉडल् ३ सेडान् तथा मॉडल् वाई एसयूवी इत्येतयोः अधः उपविशति, येन टेस्ला इत्यस्य पङ्क्तिषु नूतनं प्रवेशबिन्दुः स्थापितः ।
समस्या लाभप्रदता अस्ति यदि मॉडल् 2 इत्यस्य सामूहिकरूपेण उत्पादनं करणीयम् अस्ति तर्हि उत्पादनस्य अनुसंधानविकासस्य च महत् निवेशस्य आवश्यकता भविष्यति। लोकप्रियस्य टेस्ला मॉडल् २ इत्यस्य नूतना माङ्गल्याः एतेषां व्ययस्य प्रतिपूर्तिः कर्तव्या । वर्तमानवैश्विकविपण्यं दृष्ट्वा लघुकारानाम् अल्पलाभस्य कारणेन सर्वदा लाभप्रदतायाः समस्या भवति ।
अधुना उत्तर-अमेरिकायां टेस्ला-संस्थायाः मुख्य-माडल-माडल-३, वाई-इत्येतयोः विक्रयः अत्यन्तं न्यूनः अभवत्, सम्पूर्णे यूरोपे विद्युत्-वाहनानां माङ्गं न्यूनीकृतम् अपि जोखिमकारकम् अस्ति अस्मिन् द्रुतगत्या परिवर्तमानवातावरणे २०३० तमवर्षपर्यन्तं प्रतिवर्षं २ कोटिवाहनानां विक्रयणस्य महत्त्वाकांक्षी लक्ष्यं प्राप्तुं टेस्ला-संस्थायाः कृते मॉडल् २ आवश्यकम् अस्ति ।