समाचारं

"korean trend 1358" huundai ioniq 5 चालकरहितं टैक्सी अमेरिकादेशे प्रक्षेपणं भविष्यति

2024-10-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अत्र अन्तर्जालस्य सर्वाधिकव्यावसायिकः आधिकारिकः च कोरिया-कारः कोरिया-कार-विपण्य-श्रृङ्खला, "कोरिया-कार-प्रवृत्तयः" अंकः १३५८ अस्ति ।

हुण्डाई मोटर इत्यनेन गूगलस्य मूलकम्पनी अल्फाबेट् इत्यस्य स्वामित्वे स्वायत्तवाहनचालनकम्पनी वेमो इत्यनेन सह रणनीतिकसाझेदारी कृता अस्ति । पूर्वं जनरल् मोटर्स् (gm) इत्यनेन सह सहकार्यं घोषितवती हुण्डाई मोटर् प्रमुखवैश्विककम्पनीभिः सह सहकार्यं त्वरयति ।

एतत् सहकार्यं अवसररूपेण गृहीत्वा द्वयोः कम्पनीयोः waymo इत्यस्य षष्ठपीढीयाः पूर्णतया स्वायत्तं वाहनचालनप्रौद्योगिकी "waymo driver" इत्येतत् ioniq 5 इत्यत्र प्रयोक्तुं स्वयमेव चालयितुं शक्यते इति टैक्सीसेवायाः "waymo one" इत्यस्य संचालने स्थापयितुं च निर्णयः कृतः

waymo इत्यस्मै आपूर्तिं कृतं ioniq 5 इत्यस्य उत्पादनं जॉर्जियादेशस्य समर्पिते विद्युत्वाहनकारखाने "hyundai motor group metaplant america" ​​इत्यत्र भविष्यति, तथा च hyundai motor इत्यस्य योजना अस्ति यत् स्थिरआपूर्तिसञ्चालनद्वारा "waymo one" सेवायाः विकासाय समर्थनं कर्तुं शक्नोति

कम्पनीद्वयं २०२५ तमस्य वर्षस्य अन्ते waymo driver इत्यनेन सुसज्जितस्य ioniq 5 इत्यस्य प्रारम्भिकमार्गपरीक्षणं आरभेत, यस्य लक्ष्यं भवति यत् waymo one सेवाप्रयोक्तृभ्यः कतिपयवर्षेभ्यः अन्तः तस्य उपयोगं कर्तुं शक्यते

हुण्डाई मोटरस्य वैश्विकमुख्यसञ्चालनपदाधिकारी (सीओओ) राष्ट्रपतिः जोसे मुनोज् अवदत् यत् "उभौ कम्पनौ जनानां यात्रायाः सुरक्षां, दक्षतां, सुविधां च सुधारयितुम् दृष्टिः साझां कुर्वन्ति। ioniq 5 मार्गसुरक्षासुधारार्थं waymo इत्यस्य अभिनवप्रौद्योगिकीम् कार्यान्वयति। आदर्शवाहनानि, in वेमो वन सेवानां विस्तारेण सह, नूतननिर्माणसुविधायां एच्एमजीएमए इत्यत्र पर्याप्तसङ्ख्यायां वाहनानां उत्पादनार्थं सज्जतां कुर्वन् अस्ति, सः एतदपि बोधयति स्म यत् “अस्मात् सहकार्यात् आरभ्य द्वयोः कम्पनयोः सक्रियरूपेण अधिकसहकार्यस्य अवसरानां अन्वेषणं भविष्यति।”.

वेमो इत्यस्य सह-मुख्यकार्यकारी अधिकारी (ceo) टेकेड्रा मावाकाना अवदत् यत्, “हुण्डाई मोटर इत्यनेन सह अस्माकं साझेदारीद्वारा विश्वस्य सर्वाधिकविश्वसनीयः चालकः भवितुम् अस्माकं मिशनं अग्रे सारयितुं वयं उत्साहिताः स्मः स्थायित्वस्य शक्तिशालिनः च विद्युत्वाहनस्य मार्गचित्रे वयं भविष्यामः वेमो इत्यस्य उत्तमः भागीदारः अस्ति तथा च अधिकेषु प्रदेशेषु अधिकाधिकप्रयोक्तृभ्यः पूर्णस्वायत्तवाहनसेवाः प्रदातुं आशासे” इति।