2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यैव २०२४ तमस्य वर्षस्य प्रथमार्धे मुख्यधारायां कारकम्पनीनां सायकललाभक्रमाङ्कनं प्रकाशितम् अस्ति । तथा एसएआईसी समूहः, चाङ्गन् आटोमोबाइलः, गुआङ्गझौ आटोमोबाइलसमूहः च ।
एतादृशी श्रेणीबद्धता अवश्यमेव बहवः जनान् आश्चर्यचकितं करिष्यति यत् वर्तमानस्य नूतन ऊर्जायाः सामान्यप्रवृत्तेः अन्तर्गतं byd इत्यस्य विपण्यप्रदर्शनं उत्कृष्टम् इति वक्तुं शक्यते। वर्षस्य प्रथमार्धे byd इत्यनेन १६ लक्षाधिकानि नवीन ऊर्जावाहनानि विक्रीताः, यत् सञ्चितरूपेण वर्षे वर्षे २८.४६% वृद्धिः अभवत्, यत् द्वितीयस्थाने स्थापिते chery automobile इत्यस्मात् प्रायः ५५०,००० अधिकम् अस्ति नेत्रयोः आकर्षकविक्रयदत्तांशस्य तुलने byd इत्यस्य सायकललाभः अत्यन्तं सन्तोषजनकः अस्ति ।
स्पष्टतया एतादृशस्य सशक्तस्य विपण्यप्रदर्शनस्य अन्तर्गतं द्विचक्रिकायाः लाभः केवलं ८,४५० युआन् एव भवति, यत् किञ्चित् भ्रान्तिकं दृश्यते । अतः, byd इत्यनेन स्वधनं कुत्र व्ययितम् ? अद्य मिलित्वा तस्य अन्वेषणं कुर्मः ।
1. विपण्यलाभः
वस्तुतः byd इत्यस्य व्ययनियन्त्रणशक्तेः विषये कोऽपि संदेहः नास्ति यत् प्रौद्योगिक्याः औद्योगिकशृङ्खलायां च खादः पर्याप्तं गभीरः अस्ति, अस्य लाभः अस्ति यत् "आपूर्तिकर्तारः" "मूलसाधननिर्मातारः" च एकीकृत्य अन्तिममूल्यं निर्धारयितुं अधिकारः अस्ति
परन्तु byd इत्यनेन सायकललाभस्य विस्तारः न कृतः तस्य स्थाने अधिकलाभप्रभाविमूल्यानां सह अधिकं विपण्यभागं ग्रहीतुं "मूल्यानां वर्धनं विना मात्रां वर्धयितुं" "वितरणं वर्धयितुं मूल्यानि न्यूनीकर्तुं च" इत्यादीनां रणनीतीनां चयनं कृतम्
उदाहरणार्थं byd इत्यनेन स्वस्य सर्वेषु प्लग-इन्-संकर-माडलयोः पारम्परिक-सीसा-अम्ल-बैटरी-प्रतिस्थापनं कृत्वा मानक-12v-लिथियम-लोह-फॉस्फेट्-प्रारम्भ-बैटरी-इत्येतत् प्रति स्विच् कृतम् पारम्परिक-सीसा-अम्ल-बैटरी-सम्बद्धानां तुलने लिथियम-लोह-फॉस्फेट्-स्टार्ट-बैटरी-इत्यस्य मूल्यं बहु अधिकम् अस्ति, परन्तु कार-स्वामिनः अनुभवः अपि पूर्णतया उन्नतः अस्ति, तथा च आयुः, शक्ति-हानिः, विद्युत्-उद्धारस्य आवश्यकता वा चिन्तायाः आवश्यकता नास्ति
अस्याः रणनीत्याः अन्तर्गतं घरेलुपरिवारकारविपण्यस्य मूल्यं खलु byd द्वारा "ताडितम्" अस्ति । गतवर्षे "गैसोलीनस्य विद्युत्स्य च समानमूल्यं" इति नारेण चॅम्पियनशिप-संस्करणस्य मॉडल्-माडलस्य श्रृङ्खला प्रारब्धा, यस्याः मूल्यं २,००,००० युआन्-तः न्यूनेन गृहविपण्यं व्याप्तम् इति वक्तुं शक्यते अस्मिन् वर्षे लिथियम-बैटरी-सम्बद्धानां अपस्ट्रीम-सामग्रीणां मूल्ये तीव्र-क्षयस्य, बैटरी-व्ययस्य न्यूनतायाः च कारणात् byd-इत्यनेन मूल्ययुद्धस्य प्रथम-शॉट्-प्रहारस्य अग्रणीः भूत्वा, honor edition-श्रृङ्खला उत्पादानाम् आरम्भः कृतः तेषु "तैलात् न्यूनविद्युत्" इति रणनीतिः शीघ्रमेव सम्पूर्णे उद्योगे आघातं जनयति स्म, अन्ये ब्राण्ड्-संस्थाः अपि तस्य अनुसरणं कर्तुं बाध्यन्ते
भवन्तः अवश्यं ज्ञातव्यं यत् नूतन ऊर्जायाः सामान्यप्रवृत्तेः अन्तर्गतं घरेलुवाहनविपण्यं क्रमेण पारम्परिक "त्रयप्रमुखवस्तूनि" संयुक्तोद्यमब्राण्ड्-द्वारा लंगरितस्य मूल्यव्यवस्थायाः च मुक्तिं प्राप्तुं आरब्धवान् अस्ति . अतः सम्प्रति अल्पकालिकलाभानां अपेक्षया विपण्यभागः अधिकः महत्त्वपूर्णः अस्ति, प्रमुखाः ब्राण्ड्-संस्थाः अपि "मूल्य-मात्रा" इति रणनीतिं स्वीकुर्वन्ति किन्तु यदि ते दृढं पदं प्राप्तुं न शक्नुवन्ति तर्हि ते समाप्ताः भविष्यन्ति अतः सम्पूर्णस्य घरेलुवाहनविपण्यस्य मूल्यस्तरः अपि अधिक "युक्तियुक्त" परिधिं प्रति प्रत्यागतवान्, उपभोक्तृभ्यः अपि अस्मात् लाभः अभवत्
2. अनुसंधान एवं विकास निवेश
स्पष्टतया, byd इत्यस्य "अग्रणी" केवलं मूल्ये न अवलम्बते, अपितु नवीनतायाः प्रौद्योगिक्याः च उपरि अवलम्बते। भवन्तः जानन्ति, ५,३०० तः अधिकानां ए-शेयर-सूचीकृतानां कम्पनीनां मध्ये २०२४ तमस्य वर्षस्य प्रथमार्धे byd इत्यस्य अनुसन्धानविकासव्ययः प्रथमस्थाने आसीत्, २०.२ अरब युआन् यावत् अभवत्, यत् गतवर्षस्य समानकालस्य अपेक्षया ४२% वृद्धिः अस्ति % तस्मिन् एव काले शुद्धलाभात् अधिकं । अस्य अर्थः अस्ति यत् byd न केवलं विपणात् प्राप्तं सर्वं लाभं नूतनप्रौद्योगिकीषु निवेशयति, अपितु स्वस्य उत्पादानाम् अग्रे पालिशं कर्तुं उपयोक्तृभ्यः प्रतिक्रियां दातुं च स्वस्य धनं व्ययति।
घरेलुकारब्राण्ड्-मध्ये byd इत्यस्य अनुसंधानविकासनिवेशः अन्येषां कारकम्पनीनां निवेशात् दूरम् अधिकः अस्ति । अधुना यावत् byd इत्यनेन विश्वे ४८,००० तः अधिकानि पेटन्ट्-पत्राणि आवेदनानि कृतानि, येषु ३०,००० तः अधिकाः अधिकृताः पेटन्ट्-पत्राणि अपि सन्ति । प्रतिभाभण्डारस्य दृष्ट्या byd इत्यस्य ९००,००० कर्मचारिणां मध्ये सम्प्रति प्रायः ११०,००० तकनीकी अनुसंधानविकासकर्मचारिणः सन्ति, येन विश्वे सर्वाधिकं अनुसंधानविकासकर्मचारिणः कारकम्पनी अस्ति
प्रौद्योगिक्याः अनुसन्धानविकासे च बलं निरन्तरं निवेशः च अस्ति यत् byd नूतन ऊर्जायाः क्षेत्रे स्वस्य प्रयत्नानाम् विकासं कर्तुं तथा च ब्लेड बैटरी, dm-i सुपर हाइब्रिड्, ई-प्लेटफॉर्म 3.0, ctb बैटरी-शरीर-एकीकरणं, yi sifang इत्यादीनां विकासं कर्तुं समर्थं कृतवान् , तथा युन्नान इत्यादीनि नवीन ऊर्जा प्रौद्योगिकीनि पारम्परिकं ईंधनवाहनानि अतिक्रम्य।
संक्षेपः
ईंधनवाहनानां युगे विलम्बेन आरब्धानां चीनीयब्राण्ड्-समूहानां कृते इञ्जिन-गियरबॉक्स-इत्यादिषु क्षेत्रेषु विदेशेषु ब्राण्ड्-अतिक्रमणं कर्तुं कठिनं भवति अतः ते प्रायः प्रौद्योगिक्यां "अटन्" भवन्ति, अन्तर्राष्ट्रीय-विपण्ये विदेश-कार-कम्पनीभिः सह स्पर्धां कर्तुं न शक्नुवन्ति संयुक्त उद्यमकारकम्पनीनां विशाललाभैकाधिकारं भङ्गयितुं शक्नोति।
byd इत्यनेन स्वस्य ऊर्ध्वाधर-एकीकरण-रणनीत्याः, आपूर्ति-शृङ्खला-लाभ-नियन्त्रण-क्षमतायाः, तथा च प्रौद्योगिकी-नवीनीकरणेन आनयितानां व्यय-कमीकरण-दक्षता-सुधारस्य माध्यमेन स्वस्य "तकनीकी-बाधाः" स्थापिताः, अन्ततः उच्च-गुणवत्ता-युक्ताः, न्यून-मूल्येन च उत्पादानाम् माध्यमेन विपण्यं प्रति प्रत्यागच्छति
द्विचक्रिकायाः लाभः केवलं ८,४५० युआन् इति वक्तुं शक्यते, यत् byd द्वारा "जानी-बुझकर कृतम्" अस्ति । अस्य उद्देश्यं उत्पादमूल्यानां, निगमलाभानां, विपण्यस्य आकारस्य च सम्बन्धस्य सन्तुलनार्थं प्रौद्योगिकी-नवीनीकरणस्य चालकरूपेण उपयोगः भवति । मम विश्वासः अस्ति यत् "प्रौद्योगिकी राजा, नवीनता आधारः" इति विकासस्य अवधारणायाः पालनेन byd सम्पूर्णस्य उद्योगस्य उच्चगुणवत्तायुक्तं विकासं प्रवर्धयिष्यति तथा च चीनीयब्राण्ड्-समूहानां विपण्यप्रतिस्पर्धां सशक्ततां प्राप्तुं साहाय्यं करिष्यति! अस्मिन् विषये भवतः किं मतम् ? "सीमारहितवाहनानि" इति अनुसरणं कर्तुं स्वागतम् अस्ति तथा च byd bicycle इत्यस्य लाभस्य विषये स्वविचारं साझां कर्तुं अधः टिप्पणीक्षेत्रे सन्देशं त्यजन्तु।