2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मया वक्तव्यं यत् lei jun इत्यस्य xiaomi कारः वास्तवमेव भयानकः अस्ति। यदा एनआईओ, एक्सपेङ्ग्, लिडेल् इत्यादयः नूतनाः कारनिर्माणशक्तयः सर्वे स्वस्य प्रथममाडलस्य लक्ष्यं एसयूवी-विपण्यं कृतवन्तः तदा शाओमी मोटर्स् इत्यस्य प्रथमं मॉडल् शाओमी एसयू७ इत्येतत् शुद्धविद्युत्सेडान् इति रूपेण स्थापितं
एकदा xiaomi अध्यक्षः lei jun अस्मिन् विषये स्वविचारं प्रकटितवान् । सामान्यः अर्थः अस्ति यत् xiaomi इत्यस्य सामान्यः मार्गः अस्ति शुद्धविद्युत्कारैः कार्यं कर्तुं कठिनं भवति एकवारं काराः सज्जाः भवन्ति तदा अन्येषु मॉडलेषु कार्यं कर्तुं बहु सुकरं भविष्यति।
अस्मिन् वर्षे मार्चमासस्य अन्ते xiaomi su7 इति वाहनं प्रदर्शितम् यद्यपि तस्मिन् समये xiaomi motors इत्येतत् अत्यन्तं प्रसिद्धम् आसीत् तथापि वस्तुतः अस्य कारस्य उत्तमविपण्यप्रदर्शनस्य विषये विवादः आसीत् । सर्वाधिकं आलोचितं वस्तु अस्ति यत् xiaomi su7 इत्यस्य रूपस्य डिजाइनं पोर्शे इत्यस्य सदृशम् अस्ति ।
फलतः केचन नेटिजनाः xiaomi su7 इत्यस्य उपनाम "porsche mi" इति कृतवन्तः । केचन नेटिजन्स् अपि स्पष्टतया अवदन् यत् यदि xiaomi su7 चालनकाले porsche taycan इत्यस्य सम्मुखीभवने xiaomi स्वामिनः लज्जिताः न भवन्ति तर्हि porsche स्वामिनः अवश्यमेव लज्जिताः भवन्ति।
तत् उक्त्वा, विक्रयमात्रायाः आधारेण, xiaomi su7 इत्यस्य प्रक्षेपणात् विगतमासेषु विपण्यप्रदर्शनेन खलु lei jun तथा xiaomi इत्यस्य प्रशंसकाः निराशाः न कृताः। सेप्टेम्बरमासस्य अन्ते यावत् शाओमी मोटर्स् इत्यनेन एकस्मिन् मासे १०,००० तः अधिकाः काराः क्रमशः चत्वारि मासाः विक्रीताः ।
एतादृशं विक्रयप्रदर्शनं चमत्कारं न भवति चेदपि, द्विलक्षयुआन्-अधिकमूल्येन शुद्धविद्युत्कारस्य कृते प्रभावशालिनी भवति, विशेषतः नूतनब्राण्डस्य प्रथममाडलस्य कृते।
ज्ञातव्यं यत् घरेलुमध्यम-बृहत्-शुद्ध-विद्युत्-सेडान्-वाहनेषु शाओमी-एसयू७-इत्यनेन जुलै-अगस्त-मासेषु द्वौ मासौ यावत् विक्रये जिक्रिप्टन्-००१-इत्येतत् अतिक्रान्तं कृत्वा शुद्धविद्युत्वाहनानां अस्य स्तरस्य विक्रयविजेता अभवत्
xiaomi su7 इत्यस्य उष्णविक्रयस्य कारणात् एव एतत् xiaomi auto इत्यस्मै अपि पर्याप्तं आत्मविश्वासं ददाति ।
अधुना एव xiaomi motors इत्यस्य अधिकारिणः उक्तवन्तः यत् xiaomi motors इत्यस्य अक्टोबर् मासे उत्पादनस्य वितरणस्य च लक्ष्यं २०,००० यूनिट् अस्ति, तथा च नवम्बरमासस्य अन्ते २०२४ तमस्य वर्षस्य कृते १,००,००० यूनिट् इत्यस्य वितरणस्य लक्ष्यं पूर्णं कर्तुं शक्यते इति अपेक्षा अस्ति
तस्मिन् एव काले अधुना एव xiaomi motors इत्यस्य प्रथमस्य suv मॉडलस्य विषये अपि नूतनाः वार्ताः सन्ति ।
केचन नेटिजनाः सामाजिकमञ्चेषु xiaomi suv इत्यस्य मार्गपरीक्षणस्य विडियो स्थापितवन्तः यद्यपि एतत् बहु स्पष्टं नास्ति तथापि मोटेन द्रष्टुं शक्यते यत् अस्य कारस्य बाह्यविन्यासः अपि xiaomi su7 इव स्पोर्टी अस्ति।
परन्तु अन्तर्जालस्य पूर्वं प्रतिवेदितं द्विगुणितद्वारस्य डिजाइनं न स्वीकुर्यात्, एतत् अपि समतलद्वारस्य डिजाइनं स्वीकुर्यात् यत् इदं बहुधा फ्रेमरहितद्वारैः सुसज्जितं भविष्यति क्रीडागुणयुक्तानि एसयूवी-वाहनानि।
नूतनकारस्य आन्तरिकं कोडनाम xiaomi mx11 अस्ति, तथा च एतत् मध्यमतः बृहत्पर्यन्तं suv इति रूपेण स्थितम् अस्ति । कारस्य छतम् अपि लिडार् इत्यनेन सुसज्जितं भविष्यति, केवलं शुद्धविद्युत्संस्करणं एव प्रक्षेप्यते इति महती सम्भावना अस्ति । यथा विस्तारित-परिधि-संकर-संस्करणं यस्य विषये सर्वेषां चिन्ता वर्तते, तत् xiaomi motors’ तृतीय-माडल-मध्ये कार्यान्वितं भवेत् ।
वर्तमान समये ज्ञातसूचनायाः आधारेण अयं कारः २०२५ तमे वर्षे आधिकारिकतया विमोचितः भविष्यति, आरम्भमूल्यं च xiaomi su7 इत्यस्मात् अधिकं भविष्यति इति अपेक्षा अस्ति । २२९,९०० भविष्यति वा २३५,९०० इति वक्तुं कठिनम् । परन्तु चे कुआइ पिंग इत्यस्य अनुमानानुसारं उच्चसंभावना २५०,००० तः अधिका न भविष्यति ।
तदतिरिक्तं, आगामिवर्षस्य प्रथमत्रिमासे xiaomi su7 ultra संस्करणम् अपि विमोचितं आधिकारिकतया च प्रक्षेपणं भविष्यति, यस्य औसतविक्रयमूल्यं ८,००,००० युआन् भविष्यति इति वार्ता अस्ति