2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यदा जलवायुपरिवर्तनस्य निवारणं तथा गतिशीलतायाः डिकार्बनीकरणं प्रमुखं लक्ष्यं भवति तदा शुद्धविद्युत्करणं, संकरः, हाइड्रोजन-इन्धनकोशिका च सर्वे विकल्पाः सन्ति । रेनॉल्ट् इत्यस्य उद्देश्यं २०४० तमे वर्षे यूरोपे, २०५० तमे वर्षे वैश्विकरूपेण च शुद्धशून्यकार्बन-उत्सर्जनं प्राप्तुं वर्तते ।
रेनॉल्ट् २०२४ तमे वर्षे पेरिस् मोटर शो इत्यस्मिन् रेनॉल्ट् एम्ब्लेम् इति अवधारणाकारं विमोचयिष्यति, यत् वाहनस्य सम्पूर्णजीवनचक्रे अधिकतमं डिकार्बनीकरणं कर्तुं डिजाइनं कृतम् अस्ति । अस्मिन् उत्पादनप्रक्रिया अपि अन्तर्भवति, न केवलं मार्गे धावन् उत्सर्जनस्य अभावः ।
अस्य कृते रेनॉल्ट् एम्ब्लेम् इति अवधारणाकारः हाइड्रोजन-इन्धनकोशिकानां उपयोगं करोति । वस्तुतः हाइड्रोजन-इन्धन-विद्युत्-वाहनानि रेन्ज-विस्तारित-संकर-रूपेण गणयितुं शक्यन्ते, केवलं रेन्ज-विस्तारः ईंधन-इञ्जिनं न, अपितु हाइड्रोजन-इन्धन-कोशः इति व्यतिरिक्तम्
रेनॉल्ट् एम्ब्लेम् अवधारणाकारस्य द्वय-स्रोत-विद्युत्-शक्ति-चालकं द्विधा चालयितुं शक्यते: दैनिक-उपयोगाय "नियमित" पुनः चार्ज-करणीय-बैटरी, दीर्घ-दूर-यात्रायै च हाइड्रोजन-इन्धन-कोशः
ampr medium मञ्चस्य आधारेण, पृष्ठीय-चक्र-चालक-वास्तुकलायां पावरट्रेनस्य विविधाः घटकाः (विद्युत्-मोटरः, बैटरी, ईंधन-कोशः, हाइड्रोजन-टङ्कः च) सन्ति, तथा च, न्यून-गुरुत्वाकर्षणकेन्द्रं, वर्धित-प्रदर्शन-दक्षतायाः च आदर्श-भार-वितरणं च निर्वाहयति
एम्ब्लेम इत्यस्य १६० किलोवाट् व्रणरोटरमोटरस्य दुर्लभपृथिवीसामग्रीणां उपयोगः नास्ति । एतत् लघु एनएमसी-बैटरी (४० किलोवाट्-घण्टा) इत्यनेन चालितं भवति, यत् शुद्धविद्युत्वाहनस्य बैटरी-अपेक्षया लघुतरं, सस्तां, लघुतरं, पर्यावरण-अनुकूलं च भवति । व्यापकः क्रूजिंग्-परिधिः शतशः किलोमीटर्-पर्यन्तं गच्छति, यत् दैनन्दिनयात्रा-आवश्यकतानां पूर्तये पर्याप्तम् अस्ति ।
प्रौद्योगिक्याः मूलं ३० किलोवाट् प्रोटॉन् विनिमय झिल्ली ईंधनकोशः (pemfc) अस्ति यः २.८ किलोग्रामस्य हाइड्रोजनभण्डारणटङ्कस्य माध्यमेन न्यूनकार्बनहाइड्रोजनेन चालयति यत् दीर्घदूरयात्रायै आवश्यकं शक्तिं प्रदातुं शक्नोति, यस्य अधिकतमदक्षता प्रायः भवति ६०% । प्रतिहाइड्रोजन-इन्धनं ३५० किलोमीटर् (पञ्चनिमेषेभ्यः न्यूनं) यावत् गन्तुं शक्नोति ।
बाह्यविन्यासस्य दृष्ट्या रेनॉल्ट् एम्ब्लेम कन्सेप्ट् एकं अद्वितीयं भविष्यस्य च डिजाइनं स्वीकुर्वति । अग्रमुखस्य आकारः नूतन ऊर्जामाडलयोः सामान्यः बन्दजालस्य डिजाइनः अस्ति, अग्रे हैचस्य उभयतः उद्धृताः पृष्ठभागाः सन्ति । हेडलाइट् समूहः विभक्तं डिजाइनं स्वीकुर्वति, यदा तु डॉट् मैट्रिक्स दिवा रनिंग लाइट्स् थ्रू-टाइप् डिजाइनं स्वीकुर्वन्ति ।
पृष्ठभागस्य स्टाइलिंग् इत्यस्य दृष्ट्या छतम् बृहत्तरेण स्पोइलरेण सुसज्जितम् अस्ति, तथा च पुच्छप्रकाशसमूहः अक्षरध्वजसदृशं डिजाइनं स्वीकुर्वति, प्रकाशसमूहस्य उपरि बकपुच्छम् अपि अस्ति, यत् पुच्छद्वारे उन्नतपृष्ठपार्श्वयोः सह सङ्गतम् अस्ति कारस्य पृष्ठभागं अलङ्कृत्य layering. अधोपरिवेशस्य अतिशयोक्तिः आकारः अस्ति तथा च स्थूलकृष्णत्रिमपटलैः सुसज्जितः अस्ति, येन क्रीडाभावः अधिकं वर्धते ।
हाइड्रोजन-इन्धनकोशस्य आदर्शरूपेण यदा रेनॉल्ट् एम्ब्ल्मे कन्सेप्ट् चालयति तदा वाहनेन उपभोक्तस्य ७५% विद्युत् ईंधनकोशेन उत्पद्यते, जलं विहाय अन्ये उत्सर्जनं न भवति