2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सेप्टेम्बरमासस्य अन्ते विदेशेषु संचारमाध्यमेषु ज्ञातं यत् ब्रिटिशबौद्धिकसम्पत्तिकार्यालये प्रस्तूयमाणेषु मैकलेरेन् इत्यस्य व्यापारचिह्नेषु द्वौ नूतनौ नामौ आस्ताम् : "w1" तथा "mp1" इति तेषु w1 इति नूतनपीढीयाः सुपरकारस्य नाम इति मन्यते ।
ततः मैक्लेरेन् इत्यनेन घोषितं यत् सः आधिकारिकतया अक्टोबर् ६ दिनाङ्के नूतनं सुपरकारं विमोचयिष्यति, यस्य आन्तरिकं कोडनाम p18 इति । इदं नूतनं कारं मैक्लेरेन् पी१ इत्यस्य उत्तराधिकारी इति पुष्टिः कृता अस्ति तथा च मैकलेरेन् इत्यस्य नवीनतमं डिजाइनभाषां नवविकसितं वी ८ संकरप्रणालीं च स्वीकरोति ।
म्याक्लेरेन् इत्यनेन उक्तं यत् w1 इति नाम तस्य "विश्वविजेता मानसिकतायाः" प्रेरितम् अस्ति, तथा च मैकलेरेन् w1 इत्यस्य विमोचनं निर्मातुः प्रथमस्य f1 विश्वविजेतृत्वस्य ५० वर्षाणि यावत् भवति
अधुना, मैकलेरेन् इत्यस्य नूतनं w1 अन्ततः अत्र अस्ति । w1 इत्येतत् मैक्लेरेन् इत्यनेन इतिहासे द्वयोः प्रमुखयोः सुपरकारयोः युगनिर्मातृ उत्तराधिकारी इति मन्यते - मैकलेरेन् f1 तथा mclaren p1 इति एतत् मैकलेरेन् "1" श्रृङ्खलायाः क्रीडाकारानाम् प्रदर्शनं नूतनस्तरं प्रति उन्नतयति
w1 वर्षाणां रेसिंग-नवीनीकरणात् प्राप्तं लघु-इञ्जिनीयरिङ्ग-वायुगतिकी-प्रदर्शने मैकलेरेन्-संस्थायाः असाधारण-विशेषज्ञतां एकत्र आनयति । नूतनस्य मैकलेरेन् डब्ल्यू१ इत्यस्य पृष्ठतः अभियांत्रिकीदलेन मैकलेरेन् इत्यस्य चालकस्य, दलस्य च वर्गेषु १६ एफ१ विश्वचैम्पियनशिप-उपाधिः प्राप्तुं साहाय्यं कृतम् अस्ति ।
w1 इत्यस्य क्रान्तिकारी उच्च-अधःबलः, न्यून-कर्षणं, भू-प्रभाव-वायुगतिकी-निर्माणं तथा च भूमि-निष्कासनं न्यूनीकृतम् (अग्रभागे ३७ मि.मी. न्यूनं पृष्ठभागे च १७ मि.मी. न्यूनम्) अग्रे पृष्ठे च सक्रियपक्षाः उद्घाटिताः भवन्ति, तथा च मैकलेरेन् सक्रियः दीर्घः पृष्ठपक्षः ३०० मि.मी.पर्यन्तं पृष्ठतः विस्तृतः भवति, येन w1 इत्यस्य १,००० किलोग्रामपर्यन्तं डाउनफोर्सं जनयितुं साहाय्यं भवति
नूतनं mhp-8 4.0-लीटरं द्वि-टर्बोचार्जड् v8 इञ्जिनं w1 इत्यस्मिन् पदार्पणं करोति एतत् नवीनं 1275-अश्वशक्तियुक्तं उच्च-प्रदर्शन-संकरं नूतनेन e-मॉड्यूलेन (एकीकृत-रेडियल-फ्लक्स-विद्युत्-मोटर-मोटर-नियन्त्रण-एककेन) तथा च e--इत्यनेन सुसज्जितम् अस्ति । reverse कार्यात्मक 8-गति संचरण। पूर्वं केवलं पटलविशिष्टसुपरकारैः, रेसकारैः च प्राप्तं प्रदर्शनस्तरं प्राप्तुं ।
कुञ्जी अस्ति यत् w1 इत्यस्य भारः केवलं 1,399 किलोग्रामः अस्ति, अतः एतत् 911 अश्वशक्ति/टनस्य आश्चर्यजनकं शक्ति-भार-अनुपातं प्राप्नोति - यत् मैकलेरेन्-संस्थायाः कदापि कानूनी-मार्ग-गामि-माडल-मध्ये सर्वोच्चं मूल्यम् अस्ति
w1 इत्यस्य आश्चर्यजनकं त्वरणप्रदर्शनम् : ० तः १०० कि.मी./घण्टापर्यन्तं त्वरणं प्राप्तुं केवलं २.७ सेकेण्ड्, ० तः २०० कि.मी./घण्टापर्यन्तं त्वरणं कर्तुं ५.८ सेकेण्ड्, तथा च ० तः ३०० कि.मी.
प्रत्येकस्य मैकलेरन सुपरकारस्य मूलसिद्धान्ताः: अत्याधुनिकवायुगतिकी तथा हल्के चेसिसप्रौद्योगिक्याः माध्यमेन चरमशक्तिं मुक्तं कुर्वन्तु तथा च शुद्धतमं चालनपरस्परसंयोजनं विविधवाहनचालनस्थितीनां कृते उपयुक्तं चालनवातावरणं निर्माति
मैकलेरेन् डब्ल्यू 1 अपि मार्ग-कानूनी सुपरकाररूपेण मैकलेरेन्-इतिहासस्य द्रुततम-परिक्रमण-समयः, सशक्ततम-त्वरणं च इति युग-निर्माण-अस्तित्वम् अस्ति