2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
उच्चप्रदर्शनस्य टायरस्य विषये वदन्ते सति बहवः मित्राणि पिरेल्लि अथवा मिशेलिन् इति चिन्तयन्ति । परन्तु वयं दृष्टवन्तः यत् सुपरकारस्य छतस्य क्षेत्रे लेम्बोर्गिनी ग्राण्ड् प्रिक्स्, मेवेरिक्स्, फेरारी २९६, रोमा इत्यादीनां सुपरकारानाम् एकः श्रृङ्खला bridgestone potenza sport इत्यनेन सुसज्जितः अस्ति
किं कारणम् ? सम्भवतः पुरातनाः f1-प्रशंसकाः ज्ञास्यन्ति यत् फेरारी-वंशः, शुमाकरस्य च पञ्च क्रमशः चॅम्पियनशिप्-क्रीडाः च सर्वे ब्रिजस्टोन्-टायरस्य उपयोगेन प्राप्ताः । १९९० तमे दशके ब्रिजस्टोन् f1-क्षेत्रे प्रविष्टवान्, अनन्तरं अनन्य-टायर-आपूर्तिकर्ता अभवत् ।
अतः उच्चप्रदर्शनस्य नागरिकटायरस्य क्षेत्रे ब्रिजस्टोन् इत्यस्य प्रदर्शनं औसतं भवितुम् अर्हति । परन्तु अति-उच्च-प्रदर्शन-टायर-क्षेत्रे ब्रिजस्टोन् अपि अतीव प्रबलः भवितुम् अर्हति ।
अधुना एव ऑडी इत्यनेन स्वस्य नूतनस्य ऑडी ई-ट्रॉन् जीटी मॉडल् इत्यस्य मूलसाधनरूपेण ब्रिजस्टोन् पोटेन्जा स्पोर्ट् ए टायर इत्यस्य चयनं कृतम् । साझेदारी ब्रिजस्टोन् इत्यस्य ऑडी इत्यनेन सह दीर्घकालीनसाझेदारी इत्यस्य निरन्तरता अस्ति, यत्र विश्वव्यापीरूपेण प्रत्येकं पञ्चसु ऑडी-वाहनेषु एकं ब्रिजस्टोन् टायर-युक्तं विक्रीतम् अस्ति
पोटेन्जा स्पोर्ट् ए अपि ब्रिजस्टोन् इत्यस्य प्रथमः सामूहिकरूपेण उत्पादितः टायरः अस्ति यः ५५% पुनःप्रयुक्तानां नवीकरणीयसामग्रीणां च उपयोगं करोति, तथा च अन्तर्राष्ट्रीयस्थायित्व-कार्बन-प्रमाणीकरणेन (iscc) plus इत्यनेन मान्यतां प्राप्तम् अस्ति उत्तमं सुरक्षां स्थायित्वं च अत्र प्राप्यते ।
इदं टायरं विशेषतया नूतनस्य ऑडी ई-ट्रॉन् जीटी इत्यस्य उच्चप्रदर्शनार्थं विकसितम् आसीत् यथा वैश्विकः ओई प्रमाणित टायरः ब्रिजस्टोन् पोटेन्जा स्पोर्ट् ए ऑडी इत्यस्य नवीनतमस्य सर्वविद्युत् s तः आरएस प्रदर्शनस्य मॉडलस्य कृते आवश्यकं प्रदर्शनं प्रदातुं शक्नोति e-tron gt performance इत्यस्य अधिकतमशक्तिः ९२५ अश्वशक्तिः अस्ति ।
अस्य टायरस्य रोलिंग् प्रतिरोधः यूरोपीयसङ्घस्य लेबल ए स्तरं प्राप्नोति, यत् ऑडी ई-ट्रॉन् जीटी इत्यस्य दीर्घक्रूजिंग् रेन्जस्य सज्जतां करोति यत् प्रायः ५०० किलोमीटर् यावत् भवति । आर्द्रमार्गपरिग्रहस्य दृष्ट्या एतत् वर्गे सर्वोत्तमं यूरोपीयसङ्घस्य ए-स्तरस्य लेबलं प्राप्तवान् अस्ति । अद्वितीयं ट्रेड पैटर्न डिजाइनं, सुदृढीकरणप्रौद्योगिकी तथा च शवस्य डिजाइनं विशेषतया ई-ट्रॉन् जीटी कृते अनुकूलितम्।
अयं उच्चप्रदर्शनयुक्तः ब्रिजस्टोन् टायरः सम्प्रति यूरोपे विकसितः अस्ति, इटलीदेशस्य रोमनगरस्य समीपे ब्रिजस्टोन् इत्यस्य कारखाने च निर्मितः अस्ति । इदं 265/35 r21 101xl y (अग्रे) तथा 305/30 r21 104xl y (पृष्ठतः) विनिर्देशेषु उपलभ्यते ।
अस्य टायरस्य उत्तमप्रदर्शनेन भविष्ये अधिकाधिकाः शीर्षस्तरीयाः सुपरकाराः potenza sport इत्यस्य उपयोगं कर्तुं शक्नुवन्ति । अस्मिन् वर्षे पूर्वं लेम्बोर्गिनी इत्यनेन ब्रिजस्टोन् इत्यनेन सह अनुबन्धः कृतः, यः लेम्बोर्गिनी इत्यस्य अनन्यः टायर-आपूर्तिकर्ता भविष्यति ।
सम्प्रति bridgestone potenza sport इत्येतत् आफ्टरमार्केट् इत्यत्र न्यूनतमं 255/40 r19 इत्येतत् प्रदातुं शक्नोति, तथा च सर्वोच्चस्तरः lamborghini इत्यस्य प्रमुखस्य revuelto इत्यस्य 355/25 r22 इत्यस्य पृष्ठचक्रम् अस्ति