समाचारं

अमेरिकनबन्दरगाहाः कियत् दुष्टाः सन्ति ? “चीनदेशः प्रथमस्थाने अस्ति, अमेरिकादेशः ५३ तमे स्थाने अस्ति।”

2024-10-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अक्टोबर्-मासस्य ६ दिनाङ्के वालस्ट्रीट् जर्नल्-जालस्थले एकः टिप्पणीलेखः प्रकाशितः यत् अमेरिकी-बन्दरगाहाः अकुशलाः सन्ति इति विश्वबैङ्कस्य आँकडानि दर्शयन्ति यत् चीनस्य याङ्गशान-बन्दरगाहः बन्दरगाहस्य दृष्ट्या प्रथमस्थाने अस्ति, यदा तु सर्वोत्तम-प्रदर्शनं कुर्वन् अमेरिकी-बन्दरगाहः केवलं अस्ति ५३ तमे स्थाने। लेखेन एतदपि दर्शितं यत् अद्यैव हड़तालं कृतवन्तः अमेरिकनगोदीकर्मचारिणः वेतनसुधारस्य आग्रहं कृतवन्तः, स्वचालनस्य अस्वीकारस्य अपि आग्रहं कृतवन्तः।

लेखः लिखति यत् उत्तर-अमेरिका-सङ्घस्य "अन्तर्राष्ट्रीय-लॉन्गशोरमेन्स् एसोसिएशन्" (ila) इत्यस्य षड्वर्षाणां वेतनवृद्धेः ६२% माङ्गं पूरितस्य अनन्तरं नियोक्त्रेण सह अस्थायी सम्झौतां प्राप्तवान् अस्ति तथा च श्रमिकाः कार्ये पुनः आगमिष्यन्ति, परन्तु श्रमविवादः अद्यापि न समाप्तः . “युद्धस्य” द्वितीयपरिक्रमे संघेन “स्थायिरूपेण कार्याणां रक्षणार्थं” अमेरिकीबन्दरगाहेषु कस्यापि स्वचालितसाधनस्य उपयोगे प्रतिबन्धः करणीयः इति आग्रहः कृतः ।

अन्तर्राष्ट्रीय-लॉन्गशॉर्मेन्-सङ्घस्य अध्यक्षः हैरोल्ड् डैगेट् इत्यनेन ७ सितम्बर्-दिनाङ्के संघस्य सदस्येभ्यः पत्रे लिखितम् यत् संघस्य माङ्गल्याः तलरेखा अस्ति यत् सा "अर्धस्वचालनसहितं किमपि प्रकारस्य स्वचालनस्य समर्थनं न करोति" इति

अन्तर्राष्ट्रीय-लॉन्गशॉर्मेन्-सङ्घः एतादृशं किमपि प्रौद्योगिकी-उन्नतिं न इच्छति यत् जहाज-भार-अवरोहणं द्रुततरं, सुरक्षितं, अधिकं च कुशलं करोति, यथा चतुरतर-क्रेन्, गेट्, कंटेनर-सञ्चालन-ट्रकाः च येषां संचालनाय न्यूनानां श्रमिकाणां आवश्यकता भवति "वालस्ट्रीट् जर्नल्" इति लेखेन उक्तं यत् ते उत्पादकताम् न वर्धयित्वा वेतनं वर्धयितुं आशां कुर्वन्ति, यत् घोरप्रतिस्पर्धायुक्ते वैश्विक-आर्थिक-परिदृश्ये अस्थायित्वं वर्तते

एतादृशानां आवश्यकतानां वास्तविकपरिणामान् दर्शयितुं वालस्ट्रीट् जर्नल् इति पत्रिकायाः ​​वैश्विकबन्दरगाहप्रदर्शनस्य विश्वबैङ्कस्य श्रेणीनिर्धारणस्य उल्लेखः कृतः । २०२३ तमे वर्षे जहाजानां बन्दरगाहेषु व्यतीतसमयस्य आधारेण २०२३ तमे वर्षे कंटेनर-बन्दर-प्रदर्शनसूचकाङ्क-क्रमाङ्कनं दर्शयति यत् कोऽपि अमेरिकी-बन्दरगाहः शीर्ष-५०-मध्ये स्थानं न प्राप्नोति, यत्र दक्षिण-कैरोलिना-देशस्य चार्ल्सटन-नगरस्य सर्वोच्च-क्रमाङ्कनं केवलं ५३ तमे स्थाने अस्ति चीनस्य याङ्गशान्-बन्दरगाहः विश्वे प्रथमस्थाने अस्ति, चीनदेशः लैटिन-अमेरिका-देशेषु अन्येषु च स्थानेषु बन्दरगाहेषु निवेशं कुर्वन् अस्ति ।

वालस्ट्रीट् जर्नल् इति पत्रिकायां दर्शितं यत् गोदीकर्मचारिणः प्रौद्योगिकीप्रगतेः सह प्रथमवारं संघर्षं कुर्वन्ति इति। यदा १९६० तमे दशके "कंटेनरक्रान्तिः" अभवत् तदा भागाः मालवाहकाः च बृहत् मानकीकृतपात्रेषु केन्द्रीकृताः, येन पात्राणां लोकप्रियतायाः सह गोदीकर्मचारिणां संख्या अपि न्यूनीभूता अद्यत्वे अन्यदेशेषु टर्मिनल्-स्थानानि अमेरिका-देशस्य अपेक्षया शीघ्रं स्वचालितं भवन्ति, येन ते सस्ताः, अधिक-दक्षाः च भवन्ति ।

लेखे उक्तं यत् - "अधुना यावत् अन्तर्राष्ट्रीय-लॉन्गशोरमेन्स्-सङ्घस्य ७८ वर्षीयः अध्यक्षः डैगेट्-महोदयः उत्पादकताविरुद्धं युद्धं हारित-युद्धम् इति अवगन्तुं अर्हति स्म । तेषां ब्रिटिश-खनकानां भाग्यं पश्यन्तु । ते एकदा चिन्तयन्ति स्म भवान् अलाभकारी अङ्गारखानानां बन्दीकरणस्य विरुद्धं युद्धं कर्तुं शक्नोति, स्वकार्यं च स्थापयितुं शक्नोति एकशताब्दपूर्वं ब्रिटिशवस्त्रकर्मचारिणः अपि यंत्रीकृतकरघाप्रवर्तनस्य विरुद्धं युद्धं कृतवन्तः” इति ।

कठिनसत्यं लेखकः लिखति यत् कम्पनीयाः उत्पादकताम् वर्धयति इति प्रौद्योगिकीप्रगतेः प्रायः अर्थः भवति यत् तेषु कम्पनीषु न्यूनाधिकश्रमिकाणां आवश्यकता भविष्यति।

"यदि यूनियनाः दीर्घकालीनकार्यसुरक्षायुक्तानां वृद्धानां कृते उत्तमक्रयणसंकुलं सुरक्षितुं शक्नुवन्ति, न तु अपरिहार्यं विलम्बं कर्तुं प्रयतन्ते, तर्हि दीर्घकालं यावत् स्वस्थं, वर्धमानं अर्थव्यवस्थां नूतनं च सृजति उत्तमकार्यं, यत् बेरोजगारश्रमिकाणां कृते अपि श्रेष्ठम् अस्ति।"

लेखस्य समापनम् अस्ति यत् विश्वस्य अन्ये देशाः येषां उत्पादकतासाधनानाम् बहिष्कारं कुर्वन्ति तेषां बहिष्कारः बन्दरगाहानां अतिरिक्तं अमेरिकी-अर्थव्यवस्थायाः, कोटि-कोटि-अमेरिकन-श्रमिकाणां च हानिं करिष्यति इति श्री डैगेट् तस्य सहभागी अमेरिकीराष्ट्रपतिः जो बाइडेन् च संघस्य ५०,००० सदस्यानां विरुद्धं अधिकं उत्तरदायीरूपेण कार्यं कर्तव्यम्।

अन्तर्राष्ट्रीय-डॉकर्-सङ्घस्य सदस्याः बीबीसी-इत्यस्य हड़तालस्य समये बन्दरगाह-स्वचालनस्य विरुद्धं चिह्नानि उत्थापितवन्तः

पूर्वं अनुबन्धनवीकरणवार्तालापस्य भङ्गस्य कारणात् अमेरिकादेशस्य पूर्वतटे सर्वेषां प्रमुखबन्दरगाहकार्यकर्तृणां प्रतिनिधित्वं कुर्वन् अन्तर्राष्ट्रीयलॉन्गशोरमेनसङ्घः आधिकारिकतया विगत ५० वर्षेषु प्रथमं हड़तालं कृतवान् यत् अक्टोबर्-मासस्य प्रथमदिनाङ्कस्य प्रातःकाले आरभ्य पूर्वी कालः। रायटर्-पत्रिकायाः ​​मते अस्य अर्थः अस्ति यत् अमेरिकादेशे समुद्रयानयानस्य प्रायः अर्धं भागं स्थगितम् अस्ति ।

अमेरिकी अर्थव्यवस्थायाः राजनीतिस्य च कृते अस्य श्रमहितविग्रहस्य प्रकोपस्य समयः अतीव सुकुमारः अस्ति अमेरिकीनिर्वाचनात् केवलं पञ्चसप्ताहपूर्वं हड़तालस्य आर्थिकप्रभावः "अधिकतमः" इति दावान् कुर्वन् बाइडेन् कर्तुं शक्नोति इतिहासे श्रमसमर्थकः," तथा च डेमोक्रेटिकपार्टी ट्रैप्ड् इति ।

अक्टोबर्-मासस्य ३ दिनाङ्के स्थानीयसमये सायं अन्तर्राष्ट्रीय-लॉन्गशॉर्मेन्-सङ्घः संयुक्तराज्य-समुद्री-गठबन्धनः (usmx) च संयुक्तवक्तव्यं प्रकाशितवन्तः यत् अमेरिका-देशस्य पूर्वतटस्य खाड़ीतटस्य च प्रमुखाः बन्दरगाहकर्मचारिणः बन्दरगाहेन सह प्रारम्भिकसमझौतां कृतवन्तः इति स्वामिनः वेतनविषयेषु भवन्ति तथा च प्रथमदिनाङ्कस्य प्रातःकाले आरब्धं विगत ५० वर्षेषु "बृहत्तमपरिमाणस्य" हड़तालकार्याणि "तत्क्षणमेव "स्थगयिष्यन्ति" तथा च मुख्यसन्धिना आच्छादितानि सर्वाणि कार्याणि पुनः आरभेत।

३० सितम्बर् दिनाङ्के समाप्तस्य मुख्यसन्धिस्य विस्तारः आगामिवर्षस्य जनवरीमासे १५ दिनाङ्कपर्यन्तं कर्तुं पक्षद्वयं सहमतम्, यस्य अर्थः अस्ति यत् यत्किमपि सम्भाव्यं हड़तालं, मालस्य सम्भाव्यं आपूर्ति-अभावं च नवम्बरमासे राष्ट्रपतिनिर्वाचनानन्तरं यावत् स्थगितम् भविष्यति। अमेरिकीमाध्यमेन उक्तं यत् एतेन परिणामेन डेमोक्रेट्-पक्षस्य विशेषतः उम्मीदवारस्य उपराष्ट्रपतिस्य च हैरिस्-पक्षस्य कृते "राजनैतिकसमयबम्बः" अपि निष्क्रियः अभवत् ।

एसोसिएटेड् प्रेस-पत्रिकायाः ​​अनुसारं यदा तृतीय-दिनाङ्के सायं कालस्य अन्तरिम-सम्झौतेः विषये पृष्टः तदा अमेरिकी-राष्ट्रपतिः बाइडेन् अवदत् यत् - "ईश्वरस्य अनुग्रहस्य, प्रतिवेशिनः सद्भावनायाः च कारणात् अयं सम्झौताः चीनदेशेन अनन्तरं विज्ञप्तौ उक्तवान् उभयपक्षेण कृतस्य कदमस्य "देशभक्तिपूर्णः" इति प्रशंसाम् अकरोत् तथा च हेलेन-तूफानस्य अनन्तरं पुनर्प्राप्त्यर्थं पुनर्निर्माणार्थं च प्रमुखसामग्रीणां आपूर्तिः सुनिश्चिता अभवत् ।

विषये परिचिताः जनाः अवदन् यत् श्वेतभवनेन श्रमस्य प्रबन्धनस्य च मध्ये शीघ्रं सम्झौतां प्रवर्तयितुं हस्तक्षेपार्थं कतिपयान् वरिष्ठान् सर्वकारीयाधिकारिणः प्रेषिताः। कतिपयदिनानां वार्तालापस्य अनन्तरं व्हाइट हाउसस्य मुख्याधिकारिणः ज़िएण्ट्स् इत्यनेन चतुर्थे स्थानीयसमये प्रातःकाले बहुराष्ट्रीयनौकायानकम्पनीनां वरिष्ठकार्यकारीभिः सह एकां ऑनलाइन-समागमः कृतः यत् तेन दबावः वर्धितः, यत्र आपदा-उत्तर-पुनर्निर्माणार्थं बन्दरगाहानां उद्घाटनस्य आवश्यकतायाः उपरि बलं दत्तम् राष्ट्रीय आर्थिकपरिषदः निदेशकः ब्रेनार्डः, कार्यवाहकः श्रममन्त्री स्यू वेइसी नियोक्तारं स्वस्य प्रस्तावस्य वर्धनार्थं आग्रहं कृतवान् यत् सः एतस्य उपयोगं संघं अनुनयितुं करिष्यति इति।

विषये परिचितानाम् अनुसारं बन्दरगाहश्रमिकाणां प्रबन्धनदलानां च मध्ये कृतस्य अस्थायीसमझौतेन आगामिषु षड्वर्षेषु बन्दरगाहकर्मचारिणां वेतनस्य वृद्धिः प्रायः ६२% भविष्यति। इयं श्रेणी अद्यापि ila इत्यनेन पूर्वं याचितस्य ७७% इत्यस्मात् न्यूना अस्ति, परन्तु usmx इत्यस्य पूर्वस्य ५०% वेतनवृद्धियोजनायाः अपेक्षया अधिका अस्ति । परन्तु रायटर्स् इत्यनेन तृतीये दिनाङ्के सूचितं यत् हड़तालस्य कृते एकः प्रमुखः विषयः अर्थात् बन्दरगाहस्वचालनप्रौद्योगिक्याः अनुप्रयोगः अद्यापि समाधानं न प्राप्तः, येन भविष्ये वार्तायां पक्षद्वयस्य मध्ये मतभेदः भवितुम् अर्हति। तदतिरिक्तं न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​उक्तं यत् संघाः अपि श्रमिकाणां निवृत्तिलाभानां वर्धनस्य आग्रहं कुर्वन्ति स्म ।

अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रकाशनं न कर्तुं शक्यते ।