2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"वाशिङ्गटनपोस्ट्" तथा "द टाइम्स् आफ् इजरायल्" इत्येतयोः समाचारानुसारं ६ अक्टोबर् दिनाङ्के स्थानीयसमये फ्रांसदेशस्य राष्ट्रपतिः मैक्रोन् इजरायलस्य प्रधानमन्त्री नेतन्याहू इत्यस्मै प्रत्यक्षतया दूरभाषेण अवदत् यत् "युद्धविरामस्य समयः आगतः" इति
प्रतिवेदनानुसारं द्वयोः देशयोः नेतारः "फ्रांको-इजरायल-मैत्रीं अतीव निष्कपटतया आदरपूर्वकं च वदन्ति स्म
मैक्रोन् इत्यनेन पूर्वमतं पुनः उक्तं यत् सः इजरायल्-विरुद्धं युद्धविराम-राज्ये बलस्य प्रयोगस्य विरोधं करोति । नेतन्याहू इजरायलस्य मित्रराष्ट्रेभ्यः समर्थनं प्राप्स्यति इति आशास्ति, न तु प्रतिबन्धाः इति अवदत्।
५ दिनाङ्के मैक्रों गाजा-पट्टिकायां इजरायलस्य कार्याणि शस्त्रप्रदानस्य समाप्तिम् आह्वयत्, इजरायल्-देशः एतेन बहु असन्तुष्टः अभवत्, यत् फ्रांस्-देशः अन्ये च पाश्चात्य-देशाः इजरायल्-देशस्य विरुद्धं शस्त्र-प्रतिबन्धस्य प्रस्तावम् अयच्छन् ।
फ्रेंच राष्ट्रपतिभवनम्एलिसी पैलेस५ दिनाङ्के सायंकाले सः नेतन्याहू इत्यस्य "अतिशयेन टिप्पण्याः" विषये खेदं प्रकटितवान्, परन्तु तस्मिन् एव काले फ्रान्सदेशः अद्यापि इजरायलस्य "अचलमित्रः" इति बोधितवान्
इति कथ्यतेमध्यपूर्वःआगन्तुकः फ्रांसदेशस्य विदेशमन्त्री बैरो ७ दिनाङ्के इजरायलस्य अधिकारिभिः सह वार्तालापं करिष्यति, आगामिषु कतिपयेषु दिनेषु मध्यपूर्वस्य स्थितिविषये मैक्रों इत्यस्मै प्रतिवेदनं दास्यति।
अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रकाशनं न कर्तुं शक्यते ।