2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[ग्लोबल नेटवर्कस्य संवाददाता झाङ्ग जिओया] "हैरिस् नेतन्याहू इत्यस्य 'सहयोगी' इति वक्तुं नकारयति" । "रूस टुडे" (rt) इत्यनेन अस्मिन् विषये ६ दिनाङ्के ज्ञापितं यत् अमेरिकी उपराष्ट्रपतिः हैरिस् इजरायल्-प्रधानमन्त्री नेतन्याहू-इत्येतत् अमेरिका-देशस्य "निकट-मित्रं" इति मन्यते वा इति प्रकटयितुं न अस्वीकृतवान् आरटी इत्यनेन उक्तं यत् पूर्वं नेतन्याहू लेबनान-इजरायल-सीमायां अमेरिका-नेतृत्वेन युद्धविराम-प्रस्तावस्य अवहेलनां कृतवान् ।
हैरिस् (दक्षिणे) नेतन्याहू च सञ्चिकाचित्रं स्रोतः : चित्रैः सह आरटी रिपोर्ट्
अमेरिकी "न्यूजवीक्" इति पत्रिका अपि एतां वार्ताम् अयच्छत्, तत्र उक्तं यत् आगामिनि सीबीएस "६० मिनिट्" इति विशेषकार्यक्रमे हैरिस् इत्यनेन अमेरिका-इजरायल-प्रधानमन्त्री-योः सम्बन्धस्य विषये प्रश्नानाम् उत्तरं सावधानीपूर्वकं दत्तम्
प्रतिवेदनानुसारं प्रसारितस्य साक्षात्कारस्य पूर्वावलोकने यदा एकः संवाददाता हैरिस् इत्यनेन पृष्टवान् यत् नेतन्याहू "वास्तविकः निकटसहयोगी" अस्ति वा इति तदा हैरिस् प्रत्यक्षतया प्रश्नस्य उत्तरं दातुं परिहरति स्म अपि तु सा प्रश्नस्य पुनः रूपरेखां कृतवती यत् "अहं मन्ये श्रेष्ठः प्रश्नः अस्ति यत् अमेरिकादेशस्य जनानां इजरायलस्य जनानां च मध्ये महत्त्वपूर्णः गठबन्धनः अस्ति वा? उत्तरं हाँ" इति
हैरिस् इत्यस्य साक्षात्कारः cbs इत्यस्य "60 minutes" इत्यनेन कृतः
स्थानीयसमये २५ सितम्बर् दिनाङ्के व्हाइट हाउस् इत्यनेन स्वस्य आधिकारिकजालस्थले प्रकाशितं यत् अमेरिका-फ्रांस्-सहितैः १२ देशैः, संस्थाभिः च संयुक्तवक्तव्यं प्रकाशितं यत् लेबनान-इजरायल-सीमायां २१ दिवसान् यावत् तत्कालं युद्धविरामस्य आह्वानं कृतम् एजेन्स फ्रान्स-प्रेस् इत्यस्य मते अस्य युद्धविरामप्रस्तावस्य प्रतिक्रियारूपेण प्रधानमन्त्रिकार्यालयेन २६ तमे स्थानीयसमये विज्ञप्तौ उक्तं यत् नेतन्याहूसर्वकारेण अमेरिकादेशस्य तस्य मित्रराष्ट्रानां च प्रस्तावस्य प्रतिक्रिया न दत्ता, नेतन्याहू हू इत्यनेन दत्तम् इति च इजरायलसैन्यं "सर्वशक्त्या युद्धं निरन्तरं कुर्वन्तु" इति आज्ञां दत्तवान् । एक्सिओस् न्यूज नेटवर्क् इत्यनेन उक्तं यत् इजरायल् इत्यनेन उपर्युक्तं वक्तव्यं प्रकाशितस्य अनन्तरं व्हाइट हाउस् तस्य विषये क्रुद्धः अभवत् । इजरायलस्य प्रधानमन्त्रिकार्यालयेन २६ दिनाङ्के सायं नवीनतमं वक्तव्यं प्रकाशितं यत् लेबनान-इजरायल-सीमायां अमेरिका-नेतृत्वेन "२१ दिवसीय-युद्धविराम-योजनायाः" "इजरायल-देशः सहमतः" इति ब्रिटिश "गार्जियन" इत्यनेन टिप्पणी कृता यत् नेतन्याहू इत्यनेन कतिपयेषु घण्टेषु प्रस्तावस्य विषये द्वे वक्तव्ये "विरोधी" इति ।
प्यालेस्टिनी-इजरायल-सङ्घर्षस्य वर्तमान-चक्रस्य प्रकोपस्य प्रथम-वर्ष-समारोहस्य अवसरे अन्तर्राष्ट्रीय-समुदायः सामान्यतया चिन्तितः अस्ति यत् द्वन्द्वः वर्धते, पूर्ण-परिमाण-युद्धे च स्खलितः भविष्यति | विग्रहः गम्भीरः भविष्यति। संयुक्तराष्ट्रसङ्घस्य महासचिवः एण्टोनियो गुटेरेस् इत्यनेन २४ सितम्बर् दिनाङ्के संयुक्तराष्ट्रसङ्घस्य महासभायाः सामान्यविमर्शे स्वभाषणे उक्तं यत् लेबनानदेशस्य इजरायलस्य च स्थितिः “आश्चर्यजनकः” अस्ति तथा च लेबनानदेशः संकटस्य कगारे अस्ति इति लेबनानदेशः, इजरायलजनाः, विश्वस्य जनाः वा लेबनानदेशः “अन्यः गाजापट्टिका” भवति इति स्वीकुर्वितुं शक्नुवन्ति स्म ।