समाचारं

कथं होण्डा प्रोलोग् इत्यस्य स्थाने सार्वभौमिकशरीरेण स्थापिता?

2024-10-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वाहन-उद्योगे व्ययस्य न्यूनीकरणं, न्यूनतां पूरयितुं च एतादृशाः क्षेत्राः सन्ति येषु कम्पनयः महत् महत्त्वं ददति । अतः एतादृशी स्थितिः भविष्यति यत्र द्वौ भिन्नौ कम्पनौ उत्पादनार्थं सहकार्यं कृत्वा समानकोरप्रौद्योगिक्याः काराः भिन्ननाम्ना डिजाइनेन च विपण्यं प्रति आनयन्ति।

यतः मूलप्रौद्योगिकी समाना अस्ति, तस्मात् शक्तिव्यवस्था, प्रौद्योगिकी, वाहनचालनस्य अनुभवः इत्यादयः प्रायः समानाः भवन्ति ।

होण्डा-कम्पन्योः प्रथमं विद्युत्-एसयूवी-इत्येतत् प्रोलोग्-इत्यपि अस्य सहकार्यस्य माध्यमेन जातम् । जनरल् मोटर्स् इत्यस्य अल्टियम-मञ्चस्य आधारेण विकसितं वाहनम् अस्ति । अनिवार्यतया एकं सार्वभौमिकं खोलप्रतिस्थापनम्!

होण्डा प्रोलोग् एलिट् ट्रिम ८५.० किलोवाट्-घण्टायाः बैटरी-पैक्, २८८ अश्वशक्तिं प्रदातुं द्विज-विद्युत्-मोटरैः च चालितम् अस्ति । २७३ माइल (प्रायः ४३९ किलोमीटर्) यावत् कुलवाहनपरिधिं प्रदाति । अग्रचक्रचालितस्य एकमोटरसंस्करणस्य २९६ माइलपर्यन्तं व्याप्तिः अस्ति ।

अधिकांशशुद्धविद्युत्कारानाम् इव होण्डा प्रोलोग् इत्यस्य ऋजुरेखात्वरणप्रदर्शनं प्रभावशाली अस्ति, परन्तु उत्कृष्टं न । यदि sport mode इत्यत्र सेट् भवति तर्हि प्रतिक्रियाशीलता सुधरति, परन्तु राजमार्गवेगेषु केवलं औसतं भवति । संचालनम् अपि अस्य कारस्य दृढं बिन्दुः नास्ति। सुगतिचक्रस्य प्रतिक्रियाशीलता प्रारम्भे द्रुतं भवति, परन्तु सुगतिकोणः यथा बृहत् भवति तथा प्रतिक्रिया न्यूना भवति तथा च गुरुत्वं भवति

परन्तु होण्डा-जीएम-इत्येतयोः ईवीयोः मुख्यभेदस्य भागः सवारी अस्ति । होण्डा प्रोलोग् इत्यस्मिन् आश्चर्यजनकरूपेण आरामदायकं सवारीं प्रदातुं विशेषस्प्रिंग्स्, डैम्पर् च उपयुज्यते । यद्यपि अस्य वाहनस्य भारः प्रायः २३९० किलोग्रामः अस्ति, २१ इञ्च् चक्राणि च सन्ति तथापि लघुडीजल-इञ्जिनस्य अपेक्षया अस्य सवारी मृदुतरम् अस्ति ।

अन्तर्गृहे अपि अतीव शान्तम् अस्ति । ध्वनिरोधः उत्तमः अस्ति तथा च उच्चवेगेषु अपि आन्तरिकभागः अतीव शान्तः एव तिष्ठति । मध्य-परिधि-उपरि-माडल-मध्ये चर्म-आसनानि प्रदत्तानि सन्ति । अस्मिन् १०-मार्गीयविद्युत्समायोजनं, काटिसमर्थनकार्यं च अस्ति, अतः भवान् आरामदायकं उपविष्टमुद्रां अनुभवितुं शक्नोति । द्वितीयपङ्क्तौ प्रचुरस्थानस्य कारणात् दीर्घकालं यावत् भवन्तः असुविधां न अनुभविष्यन्ति ।

अस्मिन् ११.३ इञ्च् स्पर्शपर्दे, ११.० इञ्च् पूर्ण-एलसीडी-यन्त्रं च उपयुज्यते, येषां आकारः सामान्य-उद्देश्य-उत्पादानाम् समानः अस्ति । एषा प्रणाली एण्ड्रॉयड्-आधारितः इन्फोटेन्मेण्ट्-प्रणाली अपि अस्ति, या अधुना उत्तर-अमेरिका-विपण्ये अधिकं लोकप्रियः अस्ति, एण्ड्रॉयड्-प्रणाल्यां च विकसिता अस्ति । अस्मिन् विद्यमानदहनवाहनेषु होण्डा-इत्यनेन उपयुज्यमानस्य जहाजस्य अन्तः प्रणाल्याः अपेक्षया अधिकं चिकना चित्राणि, द्रुततरं स्पर्शप्रतिक्रिया च दृश्यते । तदतिरिक्तं वायरलेस् एप्पल् कारप्ले तथा एण्ड्रॉयड् ऑटो समर्थितम् अस्ति ।

परन्तु अस्याः प्रणाल्याः एकं विशेषं वस्तु अस्ति यत् भौतिक-हेडलाइट्-स्विच् नास्ति । तस्य स्थाने, स्क्रीनस्य कोणे स्थितस्य लघु-हेडलाइट्-चिह्नस्य उपयोगेन अथवा स्क्रीनस्य बहुवारं स्पर्शं कृत्वा सेटिंग्स्-प्रवेशः किञ्चित् कठिनम् अस्ति ।

होण्डा इत्यस्य चालकसहायताप्रणाल्याः मानकरूपेण आगच्छन्ति, यत्र अग्रे टकरावस्य चेतावनी, स्वचालित-आपातकालीन-ब्रेकिंग्, अनुकूली-क्रूज-नियन्त्रणं, अन्ध-स्थान-निरीक्षणम्, इत्यादीनि च सन्ति

honda prologue base model ex इत्यस्य मूल्यानि us$48,795 (लगभग rmb 342,000) तः आरभ्यन्ते । शीर्षविन्यासः us$59,295 (प्रायः rmb 416,100) अस्ति । इदं फोर्ड-मुस्टङ्ग-मच-ई-इत्यस्मात् किञ्चित् अधिकं अस्ति, यत् $४२,९८५ (प्रायः rmb ३०१,६००) मूल्यात् आरभ्यते ।

होण्डा प्रोलोग् जीएम उत्पादैः सह बहवः भागाः साझां करोति । परन्तु सार्वभौमिकस्य अल्टियम-मञ्चस्य धन्यवादेन समग्रगुणवत्ता अद्यापि अतीव उत्तमः अस्ति केवलं मूल्यं अमेरिकादेशे अतीव प्रतिस्पर्धात्मकं नास्ति ।