समाचारं

फिएट् ५०० अस्थायीरूपेण निलम्बितम् अस्ति, स्ट्रैटिस् निवेशं निरन्तरं कुर्वन् अस्ति, क्लासिक्स् न त्यक्तुं दृढनिश्चयः

2024-10-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा यथा अधिकं शास्त्रीयं मॉडलं भवति तथा तथा तस्य विच्छेदः भविष्यति? यथा, बीटलः, क्लासिकः पुरातनः mini च यस्य विषये सर्वे अतीव परिचिताः सन्ति, इदानीं fiat 500 इत्यस्य अपि विच्छेदः भविष्यति?

अधुना स्ट्रान्टिस् समूहस्य दुर्गतेः कारणात् उत्तर-अमेरिकायाः ​​मुख्यविपण्ये jeep तथा dodge इत्येतयोः विक्रयः न्यूनः भवति, समूहे अन्येषां ब्राण्ड्-समूहानां विक्रय-प्रदर्शनम् अपि सन्तोषजनकं नास्ति तदतिरिक्तं लोकप्रियतायां न्यूनतां प्राप्तस्य फिएट्-कम्पन्योः लघुकार-माडलस्य फिएट् ५००-इत्येतत् नवम्बर्-मासस्य प्रथमदिनपर्यन्तं स्थगितम् भविष्यति । मूलतः सेप्टेम्बरमासस्य मध्यभागात् आरभ्य केवलं प्रायः चतुर्सप्ताहपर्यन्तं फिएट् ५०० इत्यस्य उत्पादनं स्थगितुं योजना आसीत् । परन्तु विक्रयप्रदर्शने सुधारः न जातः इति कारणतः अतिरिक्तसप्ताहत्रयं यावत् उत्पादनं स्थगितम् इति अपेक्षा अस्ति । वर्तमानस्थित्या न्याय्यं चेत् उत्पादनं स्थगितम् इति न आश्चर्यम् ।

२०२४ तमस्य वर्षस्य प्रथमार्धे अमेरिकीविपण्ये फिएट् ५०० इत्यस्य विक्रयप्रदर्शनं ४७० यूनिट्-अधिकम् आसीत् । रोल्स्-रॉयस् इत्यस्मात् अपि दुर्लभतरम्। वैसे, अमेरिकादेशे प्रायः २००० तः अधिकाः रोल्स्-रॉयस्-वाहनानि विक्रीयन्ते ।

परन्तु फिएट् इत्यनेन क्लासिक मॉडल् ५०० इत्येतत् न त्यक्तम्, अपि च स्वस्य प्रतिस्पर्धां वर्धयितुं फिएट् ५०० इत्यस्मिन् निवेशः निरन्तरं कर्तुं योजना अस्ति । अस्मिन् विषये २ वर्षेषु ११० मिलियन अमेरिकी-डॉलर्-अधिकं निवेशं कर्तुं योजना अस्ति ।

एतत् निवेशं पेट्रोलसंकरसंस्करणस्य विकासाय उपयुज्यते, येन विपण्यमागधा वर्धते। तदतिरिक्तं फिएट् दीर्घकालीनस्थितिं पश्यन् बैटरी-विद्युत्वाहनेषु (bev) परिवर्तनं कर्तुं विचारयति च । नूतनविद्युत्प्रणालीषु कियत् निवेशः कार्यक्षमतायाः उन्नयनार्थं साहाय्यं करिष्यति इति अद्यापि अज्ञातम् । अद्यापि फिएट्-संस्थायाः दृष्ट्या केवलं विविधाः प्रयासाः एव कर्तुं शक्यन्ते ।

स्ट्रान्टिस् समूहस्य अन्तः उच्चस्तरीयस्य ब्राण्ड् मसेराटी इत्यस्य प्रदर्शनमपि सन्तोषजनकं नास्ति । अस्मिन् विषये स्ट्रैटिस्-सङ्घस्य मुख्याधिकारी विक्रयस्य न्यूनतायाः कारणं विपणनविफलतायाः कारणम् अवदत् । परन्तु केचन उत्पादानाम् आदर्शाः पर्याप्तं प्रबलाः न सन्ति इति विपणेन सूचितम् । यद्यपि एतेषां उत्पादानाम् स्पर्धा पूर्वं दुष्टा नासीत्। परन्तु विलासिता-ब्राण्ड्-विद्युत्-परिवर्तनेन कार्याणि अधिकाधिकं प्रचुराणि भवन्ति । परन्तु मसेराटी अद्यापि स्थगितम् अस्ति, तस्य सर्वाधिकविक्रयित-उत्पादानाम् अपि अद्यापि चतुःसिलिण्डर-इञ्जिनस्य उपयोगः भवति, यत् तस्य उच्चस्तरीय-स्थित्या सह असङ्गतम् अस्ति

चीनीयविपण्ये स्ट्रान्टिस्-समूहस्य अन्तर्गतं ब्राण्ड्-मध्ये एकमात्रं घरेलु-ब्राण्ड्-इत्येतत् प्यूजो-सिट्रोएन्-इत्येतत् अस्ति । सम्प्रति एतयोः ब्राण्ड्-योः आन्तरिकविक्रयः औसतः अस्ति, परन्तु निर्यातार्थं स्वदेशीयरूपेण अपि उत्पादयितुं शक्यते । जीप, डी एस, अन्ये च एकदा घरेलुब्राण्ड्-संस्थाः अधुना आन्तरिकविपण्यतः निवृत्ताः सन्ति । एकदा क्रिसलर-क्लबः तान् आयात्य विक्रीतवान्, परन्तु अद्यत्वे विक्रयः अत्यल्पः अस्ति ।

अतः स्ट्रैन्टिस् इत्यस्य विक्रयस्य न्यूनतायाः समग्रस्थितौ चीनीयब्राण्ड्-संस्थानां स्ट्रैन्टिस्-इत्यस्य स्वामित्वं उच्चस्तरीय-ब्राण्ड्-अधिग्रहणस्य अवसरः भवितुम् अर्हति इति अफवाः सन्ति भविष्ये उच्चस्तरीयविकासस्य विदेशविस्तारस्य च सज्जतां कुर्वन्तु।