2024-10-06
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनदेशस्य पश्चात् अमेरिकादेशः विश्वस्य बृहत्तमः वाहनविपण्यः अस्ति, अनेके ब्राण्ड्-नवीनकाराः च प्रतिवर्षं विक्रयार्थं घोरं स्पर्धां कुर्वन्ति । २०२४ तमस्य वर्षस्य तृतीयत्रिमासे विक्रयपरिणामानां प्रकाशनेन परिचिताः लोकप्रियाः च मॉडलाः प्रकाशन्ते, परन्तु तुल्यकालिकरूपेण सर्वाधिकं दुर्विक्रयितवाहनानि अपि ध्यानं आकर्षयन्ति यद्यपि फोर्ड एफ-१५०, टोयोटा कैमरी, शेवरलेट् सिल्वेराडो इत्यादीनि मॉडल् विक्रयसूचौ दृढतया शीर्षस्थाने सन्ति तथापि विशेषतया बृहत्संख्याकाः उत्पादाः अपि विक्रीयन्ते
अद्यैव विच्छिन्नानि वा कतिपयेभ्यः मासेभ्यः पूर्वं प्रक्षेपितानि वा वाहनानि विहाय बहवः सेडान्-एसयूवी-वाहनानि सन्ति, येषां विषये उपभोक्तारः कष्टेन एव चिन्तयन्ति अस्मिन् हुण्डाई, लेक्सस, टोयोटा इत्यादीनां ब्राण्ड्-समूहानां मॉडल् अपि अन्तर्भवति ये सामान्यतया उत्तमं विक्रीयन्ते ।
सर्वाधिकं न्यूनविक्रययुक्तं मॉडलं हुण्डाई मोटरस्य हाइड्रोजन-इन्धनकोशिका suv nexo इति अस्ति । यतः एतत् हाइड्रोजन-इन्धनकोशिका-उत्पादम् अस्ति, अतः एतत् मॉडल् केवलं कैलिफोर्निया-देशे एव विक्रीयते, अस्मिन् वर्षे केवलं ८९ यूनिट्-विक्रयः अभवत् । पृष्ठतः निकटतया अनुसरणं कुर्वन् टोयोटा मिराई अपि हाइड्रोजन-इन्धन-वाहनम् अस्ति । २०२४ तमस्य वर्षस्य जनवरीतः सितम्बरमासपर्यन्तं मिराय-नगरे केवलं ३४६ यूनिट्-विक्रयः अभवत् । हाइड्रोजन-इन्धन-पूरण-स्थानकस्य आधारभूत-संरचनायाः सीमायाः कारणेन एषा विक्रय-मन्दी आंशिकरूपेण अपेक्षिता अस्ति ।
नूतनं ५०० विमानं विक्रयणार्थं फिएट्-कम्पनीयाः समस्या अस्ति । अस्मिन् वर्षे केवलं ४३९ फिएट् ५०० विमानाः एव विक्रीताः । यतः अमेरिकनजनाः बृहत्काराः रोचन्ते, अतः अपेक्षितं यत् फिएट् इत्यादीनां लघुकारानाम् विक्रयः न्यूनः भवति ।
जेनेसिस् इत्यस्य प्रमुखं सेडान् जी९०, यत् तुल्यकालिकं ताजां डिजाइनं कृत्वा पुनः विपण्यां प्रादुर्भूतम्, तत् अपि अमेरिकादेशे अप्रकाशितम् । केवलं १०१७ यूनिट् विक्रीतम् । ऑडी इत्यस्य विलासिता-सेडान्-द्वयं ए७, ए८ च क्रमशः १,०४०, १,२३२ च यूनिट्-सहितं जेनेसिस् जी९० इत्यस्मात् किञ्चित् अग्रे आसीत् ।
अस्मिन् वर्षे केषुचित् मॉडल् मध्ये लेक्सस् इत्यनेन अभिलेखविक्रयणं प्राप्तम् । परन्तु अनेकाः क्रीडाकाराः दुर्बलं प्रदर्शनं कृतवन्तः । एलसी १,२९४ यूनिट् विक्रीतवान्, आरसी कूपे १,३७० यूनिट् विक्रीतवान्, एलएस बृहत् सेडान् १७०६ यूनिट् विक्रीतवान् । उल्लेखनीयं यत् उत्तर-अमेरिका-विपण्ये एतानि त्रीणि मॉडल् शीघ्रमेव विच्छिन्नं भवितुम् अर्हति इति अपि अफवाः सन्ति ।
bmw z4 तथा xm इत्यनेन सह उत्तमं न करोति। केवलं क्रमशः १,४७१, १३८५ च यूनिट् विक्रीताः । आल्फा रोमियो इत्यस्य गिउलिया सेडान् इत्यस्य विक्रयणं अद्यापि कष्टं वर्तते । सुबारु विद्युत्कार बीआरजेड् इत्यस्य अपि अस्मिन् वर्षे केवलं २३२३ यूनिट् विक्रीतम् । तदतिरिक्तं मिनी कूपर ४-द्वार, ऑडी क्यू८ स्पोर्टबैक् ई-ट्रॉन् इत्यादीनां केषाञ्चन मॉडल्-इत्यस्य परिणामाः अपि अपेक्षितापेक्षया न्यूनाः आसन् ।
२०२४ तमस्य वर्षस्य तृतीयत्रिमासे विक्रय-आँकडानां विश्लेषणात् न्याय्यं चेत्, हाइड्रोजन-इन्धन-वाहनानि, उच्च-स्तरीय-क्रीडा-काराः, उच्च-मूल्य-विद्युत्-वाहनानि, विलासिता-बृहत्-सेडान्-वाहनानि च विपण्यां अल्पं प्रतिक्रियां प्राप्नुवन्ति हाइड्रोजनवाहनानां कृते मुख्यं कारकं चार्जिंग् आधारभूतसंरचनायाः अभावः अस्ति । विश्लेषणस्य अनुसारं केषाञ्चन विलासितानां, क्रीडाकारानाम् उत्पादशक्तिः उपभोक्तृणां ध्यानं आकर्षयितुं पर्याप्तं नास्ति । भविष्ये विपण्यां एतेषां आदर्शानां स्थितिं सुदृढां कर्तुं नूतनानां रणनीतयः परिवर्तनानां च आवश्यकता अपेक्षिता अस्ति ।