समाचारं

बहुराष्ट्रीयकारकम्पनीनां विक्रयः न्यूनः अभवत्, केवलं यूरोप-अमेरिका-देशयोः "उन्मत्त" परिच्छेदः किमर्थम्?

2024-10-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे आरभ्य यूरोपीय-अमेरिकन-वाहन-कम्पनीभिः परिच्छेदस्य तरङ्गः आरब्धः ।
फोर्ड, टेस्ला, जनरल् मोटर्स्, फोक्सवैगेन् समूहः, स्टेलान्टिस् समूहः इत्यादयः बहुराष्ट्रीयकारकम्पनयः क्रमशः छंटनीयोजनायाः घोषणां कृतवन्तः । अस्मिन् समये कारकम्पनीभिः अधिकांशः परिच्छेदः १,००० तः अधिकाः जनाः सन्ति, येषु फोक्सवैगनसमूहः (यः संघेन सह वार्तायां वर्तते, न तु अन्तिमपरिच्छेददत्तांशः) टेस्ला च १०,००० तः अधिकाः जनाः सन्ति
शीततरङ्गः भागानां आपूर्तिशृङ्खलायां प्रसृता अस्ति। चिप् निर्माता इन्फिनिओन्, चार्जिंग उपकरणनिर्माता ब्लिङ्क् चार्जिंग्, स्वीडिश बैटरी निर्माता नॉर्थवोल्ट् इत्यादिभिः घटककम्पनीभिः अपि कर्मचारिणां परिच्छेदस्य पुष्टिः अथवा योजना कृता अस्ति।
द्रष्टुं शक्यते यत् एषः परिच्छेदस्य दौरः मुख्यतया यूरोप-अमेरिका-देशयोः प्रमुखयोः वाहन-उद्योगकेन्द्रयोः केन्द्रितः अस्ति । तस्य विपरीतम् जापान-दक्षिणकोरिया-देशयोः अपि वैश्विकविक्रयस्य न्यूनता वर्तते, अस्मिन् स्तरे अपि एतादृशानां परिच्छेदानां वार्ता अल्पा एव अस्ति । किं केवलं विक्रयप्रदर्शनस्य स्मार्टविद्युत्परिवर्तनस्य दबावस्य च कारणेन एतादृशी विषमता अस्ति, अथवा तस्य पृष्ठतः गहनतरं कारणम् अस्ति वा?
यूरोपीय-अमेरिकन-कार-कम्पनीषु परिच्छेद-तरङ्गस्य पृष्ठतः
यूरोपीय-अमेरिकन-कार-कम्पनीनां मध्ये परिच्छेद-तरङ्गस्य पृष्ठतः विक्रयस्य न्यूनतायाः, दुर्बल-स्मार्ट-विद्युत्-परिवर्तनस्य च द्वय-दबावः अस्ति परिचालनव्ययस्य न्यूनीकरणाय, अतिरिक्तनिर्माणक्षमतायां कटौतीं कर्तुं बहुराष्ट्रीयकारकम्पनयः सर्वसम्मत्या परिच्छेदस्य "बृहत् छूरी" इत्यस्य उपयोगं कर्तुं चयनं कृतवन्तः
उदाहरणरूपेण फोक्सवैगनसमूहं गृह्यताम् यतः यूरोपीयविपण्ये वाहनानां मागः अद्यापि महामारीपूर्वस्तरं प्रति पूर्णतया न पुनः आगतः, अतः जर्मनीदेशे तस्य उत्पादनं प्रायः ५,००,००० यूनिट् न्यूनीकृतम्, यत् द्वयोः वार्षिकोत्पादनक्षमतायाः समीपे अस्ति कारखानानि। अस्मिन् वर्षे प्रथमार्धे फोक्सवैगन-समूहस्य वैश्विकविक्रयः ४३.५ लक्षं वाहनम् आसीत्, वर्षे वर्षे २% किञ्चित् न्यूनता, २०१९ तमस्य वर्षस्य प्रथमार्धे ५४ लक्षवाहनानां अपेक्षया कोटि-कोटि-वाहनानां भेदः च अभवत्
चीनीयविपण्ये विक्रयस्य न्यूनतायाः मूल्ययुद्धानां प्रभावस्य च सह मिलित्वा वर्षस्य प्रथमार्धे "लाभं न वर्धयित्वा राजस्वं वर्धयितुं" फोक्सवैगनसमूहः दुविधायां पतितः अस्य राजस्वं १५८.८ अर्ब यूरो आसीत्, यत् वर्षे वर्षे १.६% वृद्धिः अभवत् । परिचालनलाभः वर्षे वर्षे ११% न्यूनः भूत्वा १०.१ अरब यूरो यावत् अभवत्, परिचालनलाभमार्जिनं च ६.३% यावत् न्यूनीकृतम् । एतेन प्रभावितः फोक्सवैगन-समूहः स्वस्य पूर्णवर्षस्य परिचालनलाभमार्जिनस्य पूर्वानुमानं ६.५%-७% यावत् न्यूनीकृतवान् ।
"जर्मनीदेशे कम्पनीयाः व्ययः प्रतिस्पर्धात्मकस्तरं यावत् न्यूनीकर्तुं" फोक्सवैगनसमूहः श्रमसम्झौतानां श्रृङ्खलां समाप्तुं योजनां करोति, यत्र रोजगारप्रतिश्रुतिसम्झौताः अपि सन्ति ये २०२९ पर्यन्तं षट् जर्मनकारखानेषु स्थास्यन्ति मुख्यकार्यकारी ओलिवर ब्लूम इत्यनेन प्रकटितं यत् मध्यमकालीनरूपेण जर्मनीदेशे कर्मचारिणां संख्या ३०,००० इत्येव न्यूनीकरिष्यते, यत् जर्मनीदेशस्य कुलकर्मचारिणां संख्यायाः प्रायः १०% भागं भवति फोक्सवैगनसमूहः जर्मनीदेशस्य श्रमिकसङ्घैः सह स्वस्य परिच्छेदयोजनाविषये वार्तालापं कुर्वन् अस्ति ।
तस्मिन् एव काले फोक्सवैगनसमूहः उत्पादनक्षमतायाः सॉफ्टवेयरस्य च व्ययस्य न्यूनीकरणं करिष्यति यथा जर्मनीदेशे नूतनः बैटरीसंस्थानः स्वस्य योजनाकृतस्य उत्पादनक्षमतायाः आर्धं भागं त्यक्ष्यति
यूरोप-अमेरिका-देशयोः नूतन-ऊर्जा-विपण्येषु अपेक्षितापेक्षया न्यून-माङ्गल्याः कारणेन टेस्ला-संस्थायाः विद्युत्-वाहन-वितरणस्य अपि क्रमशः द्वौ त्रैमासिकौ न्यूनता अभवत्, तथा च चतुर्णां त्रैमासिकानां कृते क्रमशः लाभस्य लक्ष्यं प्राप्तुं असफलः अभवत्
विशेषतया, २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे यावत्, वितरणस्य मात्रायाः प्रभावात् (४११,००० वाहनानां उत्पादनमात्रायाः, वर्षे वर्षे १४% न्यूनता) तथा च विक्रयमूल्यानां न्यूनतायाः कारणात्, टेस्ला-संस्थायाः वाहनव्यापारस्य राजस्वं वर्षे ७% न्यूनीकृतम् । वर्षे, तस्य शुद्धलाभः आर्धेन कटितः, १.४८ अरब अमेरिकीडॉलर् यावत् लाभान्तरम् अपि ९.६% तः ६.३% यावत् न्यूनीकृतम् । द्वितीयत्रिमासिकवित्तीयप्रतिवेदनस्य प्रकाशनस्य परदिने टेस्ला-संस्थायाः शेयरमूल्यं १२% न्यूनीकृतम्, तस्य विपण्यमूल्यं च १०० अरब अमेरिकी-डॉलर्-अधिकं वाष्पितम् अभवत् ।
जनरल् मोटर्स् इत्यस्य परिच्छेदाः तस्य बुद्धिमान् परिवर्तनस्य, कारखानानां नवीनीकरणस्य च बाधाभिः सह सम्बद्धाः सन्ति । जनरल् मोटर्स् विश्वे सहस्राधिकं सॉफ्टवेयर-सेवाविभागस्य कर्मचारिणः परिच्छेदं करिष्यति यतोहि सः सॉफ्टवेयरक्षेत्रे प्रवेशस्य अपेक्षां पूरयितुं असफलः अभवत् पूर्वं केचन नूतनाः काराः सॉफ्टवेयर-विफलतायाः कारणेन प्रक्षेपणात् विलम्बिताः आसन् ।
तदतिरिक्तं जनरल् मोटर्स् इत्यस्य कान्सास्-संयंत्रे अस्थायी-परिच्छेदस्य नवीनीकरणं कृत्वा अग्रिम-पीढीयाः शेवरलेट्-बोल्ट् ईवी-इत्यस्य, गैसोलीन-सञ्चालितस्य एक्सटी-४-माडलस्य च उत्पादनं क्रियते
ज्ञातव्यं यत् उच्चमूल्यकमाडल-पिकअप-ट्रकयोः केन्द्रीकरणं कृत्वा गुप्तचर-विद्युत्-प्रदानयोः निवेशस्य समुचितरूपेण समायोजनं कृत्वा वर्षस्य प्रथमार्धे जनरल्-मोटर्स्-संस्थायाः लाभ-मूलभूत-विषये निरन्तरं सुधारः अभवत् प्रतिवेदनकालस्य कालखण्डे राजस्वं ९१ अरब अमेरिकीडॉलर् यावत् अभवत्, शुद्धलाभः ७% अमेरिकीडॉलर् यावत् अभवत्, वर्षे वर्षे २०% वृद्धिः अभवत्
जापानी-कोरिया-देशयोः कारकम्पनयः “अतिस्थिराः” सन्ति ।
यूरोपीय-अमेरिकन-कार-कम्पनीनां तीक्ष्ण-विपरीतरूपेण चीन-विपण्ये विघ्नानाम् अतिरिक्तं जापानी-कोरिया-कार-कम्पनीनां विदेशेषु विपण्येषु विशेषतः स्थानीय-विपण्येषु स्थिरं कार्याणि सन्ति, बृहत्-परिमाणेन परिच्छेदस्य वार्ता अपि न प्राप्ता
अस्याः स्थिरस्थितेः महत्त्वपूर्णं कारणं अस्ति यत् जापानी-कोरिया-कार-कम्पनीनां लाभप्रदतायां निरन्तरं सुधारः भवति, विक्रयस्य किञ्चित् न्यूनतायाः च प्रभावः न भवति
बहुराष्ट्रीयकारकम्पनीनां विक्रयः न्यूनः अभवत्, केवलं यूरोप-अमेरिका-देशयोः "उन्मत्त" परिच्छेदः किमर्थम्?
किआ उदाहरणरूपेण गृह्यताम् उच्चलाभानां एसयूवी-वाहनानां, पेट्रोल-विद्युत्-वाहनानां च विक्रयात् लाभं प्राप्य वर्षस्य प्रथमार्धे तस्य लाभः नूतनं उच्चतमं स्तरं प्राप्तवान् । रिपोर्टिंग् अवधिमध्ये किआ इत्यस्य राजस्वं ४१ अरब अमेरिकी डॉलरं यावत् अभवत्, शुद्धलाभः ७% अमेरिकी डॉलरः अभवत्, वर्षे वर्षे १६.९% वृद्धिः, परिचालनलाभमार्जिनं च १३.२% यावत् वर्धितम्; .
अस्मिन् वर्षे किआ-संस्थायाः राजस्वस्य लक्ष्यं १०० खरब-वॉन् अस्ति । यदि स्वलक्ष्यं साधयति तर्हि स्थापनायाः अनन्तरं ६० वर्षाणाम् अधिकेषु प्रथमवारं १०० खरब वोन-अङ्कं अतिक्रान्तं भविष्यति ।
टोयोटा-संस्थायाः प्रदर्शनं अपि तथैव प्रभावशालिनी आसीत् । वर्षस्य प्रथमार्धे राजस्वं १६१.१ अरब अमेरिकी-डॉलर् यावत् अभवत्, यत् एक-खरब-युआन्-अधिकस्य शुद्धलाभस्य बराबरम् अस्ति, यत् वर्षे वर्षे २५% वृद्धिः अभवत्, येन एषा विश्वस्य सर्वाधिकलाभप्रदः कार-कम्पनी अभवत्
वर्षस्य प्रथमार्धे (५.१६ मिलियनवाहनानि) टोयोटा-संस्थायाः विक्रयः गतवर्षस्य समानकालात् किञ्चित् न्यूनः अभवत् अपि एतत् प्रदर्शनं प्राप्तम् संकरमाडलस्य विक्रयस्य वृद्धिः अनुकूलविनिमयदराणि च टोयोटा-संस्थायाः शुद्धलाभवृद्धेः मुख्यकारणद्वयम् अस्ति । वर्षस्य प्रथमार्धे टोयोटा इत्यस्य विद्युत्वाहनस्य विक्रयः (हाइब्रिड्, प्लग-इन् हाइब्रिड्, हाइड्रोजन-इन्धन-कोशः, शुद्ध-विद्युत् च समाविष्टः) वर्षे वर्षे ७१.८% वर्धितः, कुलविक्रयस्य ४०% भागः
तदतिरिक्तं जापानी-कोरिया-कार-कम्पनीभिः बृहत्-परिमाणेन परिच्छेदस्य परिहारः तेषां निगम-संस्कृत्या सह निकटतया सम्बद्धः अस्ति ।
जापानदेशः "आजीवनं रोजगारम्" संस्कृतिं प्रवर्धयति । एशिया न्यूज एजेन्सी इत्यस्य अध्यक्षस्य जू जिंगबो इत्यस्य विश्लेषणस्य अनुसारं कोनोसुके मात्सुशिता इत्यस्य आरम्भात् एव कर्मचारिणां दीर्घकालीननियोजनं सामाजिकं दायित्वं जातम् यत् जापानीकम्पनीभिः अवश्यमेव पूरणीयम्। "महामारीतः पूर्वं त्रयः वर्षाणि अपि तानि वर्षाणि आसन् यदा जापानीकम्पनयः न्यूनतमान् जनान् परित्यजन्ति स्म।"
तदतिरिक्तं जापानस्य कठोरपरिच्छेदव्यवस्था, उच्चक्षतिपूर्तिदेयता च कम्पनीनां कृते परिच्छेदनं अधिकं महत्त्वपूर्णं करोति । जापानीयानां श्रमकायदानेन निर्धारितं यत् कम्पनीभिः कर्मचारिणां परिच्छेदनात् पूर्वं एकमासस्य सूचनां दातव्या, प्रत्यक्षबृहत्परिमाणेन परिच्छेदस्य अनुमतिः नास्ति ।
जापानीकम्पनयः प्रायः "पूर्वनिवृत्तिबोनसव्यवस्था" स्वीकुर्वन्ति तथा च सामान्यतया पञ्चवर्षपर्यन्तं स्थायि चरणबद्धपरिच्छेदयोजनानि निर्मान्ति । छंटनीकृतकर्मचारिणः २४-३६ मासस्य वेतनस्य बराबरं विच्छेदवेतनं प्राप्तुं शक्नुवन्ति। दक्षिणकोरियादेशस्य कारकम्पनयः अपि स्वस्य अद्वितीयनिगमसंस्कृतेः प्रबन्धनसंकल्पनायाश्च कारणेन बृहत्परिमाणेन परिच्छेदं दुर्लभाः एव कुर्वन्ति । अस्मिन् वर्षे जापानी-कोरिया-देशयोः कारकम्पनयः अपि सामान्यतया विश्वे कर्मचारिणां वेतनं वर्धितवन्तः ।
उदाहरणार्थं, यतोहि टोयोटा इत्यनेन वित्तवर्षे २०२३ तमे वर्षे नूतनलाभस्य उच्चतमं स्तरं प्राप्तम् (शुद्धलाभः ३१.३ अरब अमेरिकीडॉलर् यावत् अभवत्), अतः अस्मिन् वसन्तऋतौ श्रमवार्तालापस्य समये २५ वर्षेषु सर्वाधिकं वेतनवृद्धिप्रतिबद्धतां कृतवती: अस्मिन् वर्षे एप्रिलमासात् आरभ्य स्थानीयकर्मचारिणां वेतनम् जापानदेशे न्यूनातिन्यूनं ५% वृद्धिः भविष्यति, अधिकतमं मासिकवेतनवृद्धिः २८,४४० येन (प्रायः १,३८७ युआन्) भवति, वर्षान्तस्य बोनसः च ६.७ मासस्य वेतनात् ७.६ मासपर्यन्तं वर्धितः अस्ति जापानदेशे टोयोटा-संस्थायाः वैश्विक-उत्पादनक्षमतायाः एकतृतीयभागः भवति इति कथ्यते, यत्र सम्प्रति १४ कारखानानि सन्ति ।
न केवलं टोयोटा, अपितु होण्डा, निसान, माज्डा इत्यादीनां जापानीकारकम्पनीनां अपि वेतनवृद्धेः महती घोषणा कृता अस्ति । तदतिरिक्तं अस्मिन् वर्षे जनवरीमासादारभ्य टोयोटा-होण्डा-इत्यादीनां जापानी-कम्पनीनां उत्तर-अमेरिका-देशस्य कर्मचारिणां (अमेरिकन-श्रमिक-सङ्घस्य, कम्पनीनां च मध्ये वार्तायां परिणामेण अमेरिकी-वाहन-कम्पनीनां प्रायः सर्वेषां कर्मचारिणां वेतनवृद्धिः प्राप्ता) अपि सामान्यतया वृद्धिः प्राप्ता ९%-११% वेतनस्य ।
दक्षिणकोरियादेशस्य हुण्डाई मोटरसमूहः अपि अस्मिन् वर्षे जुलैमासे स्थानीयश्रमिकसङ्घैः सह सम्झौतां कृतवान् (स्थानीयनिर्माणक्षमता तस्य वैश्विकनिर्माणक्षमतायाः प्रायः ४०% भागं भवति) यत् २०२४ तमे वर्षे कर्मचारिणां मूलभूतवेतनं ४.६५% वर्धयितुं शक्नोति
सर्वस्य पक्षपाताः सन्ति। इयं स्थिरं रोजगाररणनीतिः कर्मचारिणां अधिकारानां हितानाञ्च रक्षणं कर्तुं शक्नोति तथा च कम्पनीयाः दीर्घकालीनविकासस्य आधारं स्थापयति तथापि यदा प्रबन्धनं वा संचालनं वा उत्तमं न भवति तदा सहजतया अनावश्यकपदानि, बहूनां कर्मचारिणां च कारणं भवितुम् अर्हति
चीनदेशे “परिच्छेदनम्” इति विषये सहमतिः प्राप्ता अस्ति ।
चीनदेशे विश्वस्य बृहत्तमः वाहनविपण्ये यूरोपीय-अमेरिका-जापानी-कोरिया-देशयोः वाहन-कम्पनयः अधुना अपूर्व-चुनौत्यस्य सामनां कुर्वन्ति - विपण्यं संकुचति, लाभः च क्षीणः भवति |.
गस्गु ऑटोमोटिव रिसर्च इन्स्टिट्यूट् इत्यस्य आँकडा अस्य चित्रस्य रूपरेखां ददति : २०२४ तमस्य वर्षस्य प्रथमार्धे चीनदेशस्य प्रमुखानां संयुक्तोद्यमकारकम्पनीनां उत्पादनं सामान्यतया न्यूनीकृतम्, तेषु चतुर्षु द्विअङ्कीयक्षयः अपि अभवत् केवलं कतिपये ब्राण्ड्-संस्थाः यथा चङ्गन् माज्दा, एसएआईसी फोक्सवैगन, चङ्गन् फोर्ड् इत्यादयः किञ्चित् वृद्धिं स्थापयितुं समर्थाः अभवन् ।
सर्वाधिकं दृष्टिगोचरं एसएआईसी-जीएम-संस्थायाः दुर्दशा अस्ति, यस्य उत्पादनं वर्षे वर्षे ५४% न्यूनीकृतम्, गतवर्षे अस्मिन् एव काले ४५१,००० वाहनानि यावत् २०७,००० वाहनानि अभवन् मूल्ययुद्धस्य प्रभावेण सह एसएआईसी-जीएम इत्यस्य राजस्वं ३२ अरब युआन् यावत् संकुचितं लाभात् हानिपर्यन्तं च परिणतम्, यत्र २.२७५ अरब युआन् शुद्धहानिः अभवत्
तस्मिन् एव काले २०२४ तमस्य वर्षस्य प्रथमार्धस्य जनरल् मोटर्स् इत्यस्य वित्तीयप्रतिवेदने चीनीयविपण्ये २१० मिलियन अमेरिकीडॉलर् (प्रायः १.४७ अब्ज आरएमबी) हानिः अभवत् इति ज्ञातम् एकदा मूलकम्पनीं प्रति ३० अरब युआन् अधिकं वार्षिकशुद्धलाभं योगदानं दत्तवान् अयं संयुक्तोद्यमः अधुना अस्मिन् एव न्यूनः भविष्यति इति कः चिन्तयिष्यति स्म
यतः चीनीयविपण्यस्य सामना कर्तुं अस्थायीरूपेण अत्यन्तं प्रतिस्पर्धात्मकं स्मार्टविद्युत्-उत्पादानाम् उत्पादनं कर्तुं असमर्थः अस्ति, अतः जनरल् मोटर्स्-कम्पनी चीनदेशे स्वस्य रणनीत्याः पुनः परीक्षणं कृतवती - मुख्यधारा-माडलात् विलासिता-माडल-मध्ये स्वस्य ध्यानं स्थानान्तरितवान् जनरल् मोटर्स् इत्यनेन अपि अद्यैव उक्तं यत् चीनदेशे स्वव्यापारस्य पुनर्गठनार्थं चीनदेशस्य संयुक्तोद्यमसाझेदारैः सह सहकार्यं करिष्यति येन सः लाभं निरन्तरं कर्तुं शक्नोति।
जापानीकारकम्पनयः अपि अप्रतिरक्षिताः न सन्ति । विगतवर्षद्वये चीनदेशे जापानीयानां प्रमुखानां त्रयाणां संयुक्तोद्यमब्राण्ड्-होण्डा-टोयोटा-निसान-ब्राण्ड्-समूहानां उत्पादनं भिन्न-भिन्न-प्रमाणेन न्यूनीकृतम् अस्ति अस्मिन् वर्षे प्रथमार्धे गुआङ्गझौ आटोमोबाइल होण्डा इत्यस्य उत्पादनं वर्षे वर्षे ४२% न्यूनीकृत्य १८५,००० यूनिट् यावत् अभवत्, ग्वाङ्गझौ आटोमोबाइल टोयोटा इत्यस्य उत्पादनं अपि २६.३% न्यूनीकृत्य ३४०,००० यूनिट् यावत् अभवत् चीनीय-ब्राण्ड्-प्लग-इन्-संकर-माडलस्य प्रभावेण "स्थायित्वस्य, ईंधन-अर्थव्यवस्थायाः च" दृष्ट्या जापानी-कारानाम् पारम्परिक-लाभाः क्रमेण दुर्बलाः भवन्ति
परन्तु जनरल् मोटर्स्, फोर्ड, जापानी कारकम्पनीनां कृते चीनीयविपण्ये दुर्बलप्रदर्शनस्य प्रभावः तेषां समग्रप्रदर्शने नियन्त्रणे एव भवति, यतः तेषां मुख्यविपणयः यूरोप, अमेरिका इत्यादिषु प्रदेशेषु सन्ति टोयोटा इत्यादीनां जापानीकारकम्पनीनां कृते थाईविपण्ये चीनीयब्राण्ड्-समूहानां तीव्र-आक्रमणं अधिकं प्रभावं जनयितुं शक्नोति । सम्प्रति थाई-विपण्ये जापानी-कारानाम् भागः ८०% तः न्यूनः अभवत् ।
तस्य विपरीतम् जर्मनीदेशस्य कारकम्पनयः सर्वाधिकं आहताः अभवन् । चीनदेशस्य विपण्यं त्रयाणां प्रमुखानां जर्मनकारकम्पनीनां विक्रयस्य प्रायः एकतृतीयभागं भवति, फोक्सवैगनसमूहः, बीएमडब्ल्यू, मर्सिडीज-बेन्ज् च, चीनदेशे तेषां प्रदर्शनं च समग्रस्थितिं प्रत्यक्षतया प्रभावितं करोति
उदाहरणरूपेण फोक्सवैगनसमूहं गृह्यताम् यद्यपि चीनीयविपण्ये विक्रयमात्रा अद्यापि फोक्सवैगनसमूहस्य वैश्विकविक्रयस्य एकतृतीयभागः अस्ति तथापि शुद्धलाभस्य अनुपातः १०% यावत् न्यूनीकृतः अस्ति अस्मिन् वर्षे प्रथमार्धे चीनदेशे १३.४५ मिलियनं वाहनानां विक्रयः अभवत्, यत् वर्षे वर्षे ७.४% न्यूनता अभवत् । चीनदेशे शुद्धलाभः ८०१ मिलियन यूरो (प्रायः ६.२६ अरब आरएमबी) आसीत्, वर्षे वर्षे ३०% न्यूनता अभवत् । द्विचक्रिकाणां शुद्धलाभः २०२२ तमे वर्षे ८२०० युआन् इत्यस्मात् अद्यत्वे ४७०० युआन् यावत् न्यूनीकृतः अस्ति ।
२०२४ तमस्य वर्षस्य प्रथमार्धे बीएमडब्ल्यू-समूहस्य वैश्विकप्रदर्शनम् अपि चीनीयविपण्येन प्रभावितम् आसीत् । बीएमडब्ल्यू इत्यनेन चीनदेशे वर्षस्य प्रथमार्धे ३७६,००० नूतनानि काराः वितरितानि, यत् वर्षे वर्षे ४.३% न्यूनता अभवत् । किं अधिकं कष्टप्रदं यत् स्थानीयचीनीकारकम्पनीभिः आरब्धस्य मूल्ययुद्धस्य टेस्ला-प्रभावस्य च सम्मुखे बीएमडब्ल्यू प्रतिस्पर्धां निर्वाहयितुम् टर्मिनल्-लाभ-मार्जिनं वर्धयितुं बाध्यः अभवत् परन्तु एषा रणनीतिः न केवलं विपण्यभागं स्थिरीकर्तुं असफलतां प्राप्तवती, अपितु लाभस्य न्यूनतां अपि जनयति स्म ।
चीनीयविपण्येन प्रभावितः बीएमडब्ल्यू-समूहस्य वैश्विककरपूर्वलाभः वर्षस्य प्रथमार्धे वर्षे वर्षे १४.२% न्यूनः भूत्वा ८.०२३ अरब यूरो (प्रायः ६२.७९ अरब आरएमबी) अभवत् चीनीयविपण्ये दुर्बलमागधायाः कारणात् बीएमडब्ल्यू-समूहेन पूर्णवर्षस्य लाभमार्जिनस्य पूर्वानुमानं "६% तः ७% यावत्" इति न्यूनीकृतम् ।
तस्मिन् एव काले लाभं निर्वाहयितुम् अस्मिन् वर्षे जुलैमासे बीएमडब्ल्यू-समूहः अग्रणीः अभवत् यत् चीनीयविपण्ये मूल्ययुद्धात् निवृत्तिम् इति तदनन्तरं संयुक्तोद्यमब्राण्ड्-संस्थाः अपि तस्य अनुसरणं कृतवन्तः । परन्तु एतस्य कदमस्य प्रतिकूलप्रभावः जातः इति दृश्यते, येन चीनदेशे बीएमडब्ल्यू-संस्थायाः विक्रयः अत्यन्तं न्यूनः अभवत् । अगस्तमासे चीनीयविपण्ये बीएमडब्ल्यू-कम्पनी केवलं ३४,८०० वाहनानि विक्रीतवान्, यत् वर्षे वर्षे ४२% न्यूनता अभवत् । नष्टं विपण्यभागं पुनः प्राप्तुं अद्यतनं वार्ता अस्ति यत् तस्य विक्रेतारः स्वतन्त्रतया मूल्ययुद्धं प्रति प्रत्यागन्तुं निश्चयं कृतवन्तः ।
एतेन चीनीयविपण्ये विदेशीयब्राण्ड्-समूहानां सम्मुखीभूता दुविधा अपि प्रतिबिम्बिता भवति यत् मूल्ययुद्धे भागं गृह्णन्ति चेत् लाभः नष्टः भविष्यति, मूल्ययुद्धात् निवृत्तः चेत् विपण्यभागः नष्टः भविष्यति परन्तु उत्पादनव्ययस्य न्यूनीकरणं सर्वेषां सहमतिः अस्ति, उत्पादनक्षमतायां कटनं, परिच्छेदनं च प्रत्यक्षतमं प्रभावी च साधनम् अस्ति ।
अतः वयं दृष्टवन्तः यत् टोयोटा, होण्डा, फोक्सवैगन इत्येतयोः प्रतिनिधित्वेन विदेशीयब्राण्ड्-संस्थाः चीनीयविपण्ये परिच्छेदस्य योजनां प्रारब्धवन्तः । गस्गू इत्यस्य अनुसारं फोक्सवैगन चाइना, जीएसी/डोङ्गफेङ्ग होण्डा, जीएसी टोयोटा, टेस्ला इत्यादीनां बहवः विदेशीय/संयुक्तोद्यमस्य ब्राण्ड्-संस्थाः गतवर्षात् आरभ्य छंटनीम् आरब्धवन्तः क्षतिपूर्तिस्य दृष्ट्या चीनदेशे विदेशीयाः ब्राण्ड् सामान्यतया अधिकं उदाराः भवन्ति, तेषु अधिकांशः "n+1" पारम्परिकक्षतिपूर्तियोजनायाः अपेक्षया अधिकः भवति ।
स्पष्टतया स्मार्टविद्युत्ीकरणस्य अस्मिन् तरङ्गे बहुराष्ट्रीयकारकम्पनयः (टेस्ला-नगरं विहाय) तावत्पर्यन्तं अग्रणीः भवितुम् न शक्तवन्तः । विशेषतः चीनीयविपण्ये मूल्यव्यवस्थायाः पुनर्गठने स्थानीयब्राण्ड्-संस्थाः अग्रणीः अभवन्, विदेशीयाः कार-कम्पनयः निष्क्रियरूपेण अनुसरणं कुर्वन्ति ।
परन्तु वैश्विकविपण्यं दृष्ट्वा इन्वोल्यूशनयुद्धं मूल्ययुद्धं च रामबाणं न भवति । चीनीयब्राण्ड्-समूहानां अद्यापि अन्तर्राष्ट्रीय-विपण्ये बहिः गन्तुं मार्गं प्राप्तुं पूर्वं लाभप्रदतां सुनिश्चित्य स्वस्य विद्युत्करणस्य बुद्धिमान्-प्रौद्योगिकी-स्तरस्य च निरन्तरं सुधारस्य आवश्यकता वर्तते |. (gasgoo cars xiang tiange) 1999।
स्रोतः - गस्गू
प्रतिवेदन/प्रतिक्रिया