समाचारं

"नवस्य कृते पुरातनम्" इति प्रभावः दर्शयति यत् "वास्तविकधनम्" अवकाशस्य अर्थव्यवस्थां सक्रियं करोति

2024-10-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

राष्ट्रदिवसस्य अवकाशकाले शाण्डोङ्गप्रान्ते लिन्यीनगरे एकस्मिन् वाहनप्रदर्शने विभिन्नाः कारविक्रयकम्पनयः व्यापार-अनुदानस्य प्राधान्य-उपायान् घोषितवन्तः, शो-कृते कार-चयनार्थं आगच्छन्तः ग्राहकानाम् अनन्तधारा आसीत्
"अधुना राज्यस्य अनुदानं प्लस् निर्मातृणां अनुदानं च ४०,००० तः ५०,००० युआन् यावत् रक्षितुं शक्नोति। मूल्यं अतीव व्यय-प्रभावी अस्ति। अहं एतत् अवसरं स्वीकृत्य मम परिवारेण १० वर्षाणाम् अधिकं कालात् चालितं कारं प्रतिस्थापयितुम् इच्छामि , शाण्डोङ्ग-प्रान्तस्य लिन्यी-नगरस्य नागरिकः अवदत् ।
एतत् विभिन्नस्थानेषु उपभोक्तृवस्तूनाम् व्यापारस्य प्रबलप्रवर्धनस्य सूक्ष्मविश्वः अस्ति । अस्मिन् राष्ट्रियदिवसस्य अवकाशकाले गुआङ्गडोङ्ग, शङ्घाई, हुबेई च सहितं २० क्षेत्रेषु गृहउपकरणानाम् अष्टवर्गाणाम् आधारेण ड्रायर्, स्वीपर, डिशवॉशर इत्यादीनि अनुदानस्य व्याप्तेः अन्तर्भवन्ति येषां कृते देशे २३ क्षेत्राणि अनुदानस्य मानकानि स्पष्टतया परिभाषितानि सन्ति बीजिंग, चोङ्गकिंग, जियांगसु क्षेत्राणि गृहउपकरणसहायतां निर्गन्तुं तत्कालं न्यूनीकरणप्रतिरूपं स्वीकुर्वन्ति; ...
"पुरानानां उपभोक्तृवस्तूनाम् नूतनानां वस्तूनाम् प्रतिस्थापनस्य प्रबलतया प्रचारः एकः प्रमुखः नीतिः अस्ति या उद्यमानाम् जनानां च लाभाय भवति, तथा च संसाधनसंरक्षणविभागस्य उपनिदेशकः वेन हुआ इत्यस्य रणनीत्याः कार्यान्वयनार्थं महत्त्वपूर्णः उपायः अपि अस्ति and environmental protection of the national development and reform commission, said at a press conference recently that currently , मम देशे 3 अरबतः अधिकाः प्रमुखाः गृहउपकरणाः सन्ति तथा च 300 मिलियनतः अधिकाः काराः सन्ति, अतः उन्नयनस्य विशालः सम्भावना अस्ति।
वाणिज्यमन्त्रालयसहितैः १४ विभागैः संयुक्तरूपेण जारीकृते "नवस्य कृते उपभोक्तृवस्तूनाम् व्यापारं प्रवर्तयितुं कार्ययोजना" स्पष्टतया उक्तवती यत् एषा कारानाम् "ऊर्जा" इत्यनेन प्रतिस्थापनं, गृहोपकरणानाम् "स्मार्ट्" इत्यनेन प्रतिस्थापनं प्रवर्धयिष्यति तथा च गृहसज्जायाः, पाकशालायाः, स्नानगृहस्य च "नवीकरणम्"। अधुना यावत् विभिन्नाः स्थानीयताः उपभोक्तृवस्तूनाम् व्यापारस्य समर्थनं सुदृढं कर्तुं कार्ययोजना जारीकृतवन्तः, समर्थनकार्यन्वयनविवरणं जारीकृतवन्तः, तथा च प्रासंगिकक्षेत्रेषु व्यापारस्य कार्यलक्ष्याणि, परिचालनप्रक्रियाः, उत्तरदायित्वविभागं च स्पष्टीकृतवन्तः।
उपभोक्तृवस्तूनाम् व्यापारः निधिनां दृढसमर्थनात् पृथक् कर्तुं न शक्यते। राष्ट्रीयविकाससुधारआयोगेन वित्तमन्त्रालयेन सह मिलित्वा पूर्वं स्थानीयसरकारेभ्यः १५० अरब युआन् सुपरदीर्घकालीनविशेषसरकारीबन्धनिधिः आवंटितः यत् तदनुसारं नूतनानां वस्तूनाम् उपभोक्तृवस्तूनाम् व्यापारस्य कार्यान्वयनस्य समर्थनं भवति स्थानीयस्थितीनां सह । वित्तीयनिरीक्षणस्य राज्यप्रशासनेन गैर-बैङ्कसंस्थाः विभेदितव्यावसायिकवित्तीयकार्यं उत्तमरीत्या कर्तुं प्रोत्साहयितुं उपभोक्तृवस्तूनाम् व्यापारस्य समर्थनाय च सूचना अपि जारीकृता।
"यथा यथा नूतनानां कृते उपभोक्तृवस्तूनाम् व्यापारः निरन्तरं प्रवर्तते तथा तथा नीतेः प्रभावाः क्रमेण उद्भवन्ति। प्रत्यक्षप्रभावात्, एतेन प्रभावीरूपेण उपभोक्तृक्षमतां उत्तेजिताः, प्रत्यक्षतया उपभोक्तृवस्तूनाम् इत्यादीनां प्रमुखानां उपभोक्तृवस्तूनाम् विक्रयस्य तीव्रवृद्धिं चालयति वाहन, गृहउपकरणं, गृहसाजसज्जा च।" वेन्हुआ इत्यनेन उक्तं यत् उपभोक्तृवस्तूनाम् व्यापार-नीत्या अपि इदं प्रभावीरूपेण सम्बन्धित-उद्योगेषु निवेशस्य दक्षतायाश्च वृद्धिं उत्तेजितवती अस्ति तथा च निगमविकासस्य गतिं अधिकं वर्धितवती अस्ति।
चीन-आटोमोबाइल-विक्रेता-सङ्घस्य आँकडानुसारं अगस्त-मासे राष्ट्रिययात्रीकार-खुदरा-विक्रयः १.९०५ मिलियन-इकाईः अभवत्, यत् मासे मासे १०.८% महती वृद्धिः अभवत् राष्ट्रीयसांख्यिकीयब्यूरो इत्यस्य आँकडानुसारं अगस्तमासे गृहोपकरणानाम्, श्रव्यदृश्यसाधनानाञ्च विक्रये वर्षे वर्षे ३.४% वृद्धिः अभवत् अस्मिन् वर्षे जनवरीतः अगस्तमासपर्यन्तं उपभोक्तृवस्तूनाम् निर्माणे निवेशः वर्षे वर्षे १४.९% वर्धितः । अगस्तमासे उपभोक्तृवस्तूनाम् निर्माण-उद्योगस्य अतिरिक्तमूल्यं वर्षे वर्षे ४.२% वर्धितम्, जुलै-मासस्य तुलने वृद्धि-दरः च तीव्रताम् अवाप्तवान्
ज्ञातव्यं यत् यथा यथा निवासिनः उपभोगः निरन्तरं उन्नयनं करोति तथा तथा हरित, बुद्धिमान्, ऊर्जा-बचत-गृह-उपकरणाः, नवीन-ऊर्जा-वाहनानि च उपभोक्तृभिः अनुकूलाः भवन्ति
"गृहे वातानुकूलकस्य उपयोगः बहुवर्षेभ्यः भवति, तापनशीतलनप्रभावः च बहु उत्तमः नास्ति। अहं राष्ट्रियदिवसस्य अवकाशकाले मॉलमध्ये ऊर्जा-कुशलस्य वातानुकूलकस्य आडम्बरं गृहीतवान्। ट्रेड-इन्-अनुसारम् अनुदाननीतिः, अपि च भण्डारस्य छूट इत्यादीनां छूटानाम् एकां श्रृङ्खला, वातानुकूलकस्य अन्तिममूल्यं 3,000 युआनतः अधिकं आसीत् , 1,000 युआनतः अधिकं बचतम् अद्यापि उत्तमः सौदाः अस्ति," इति बीजिंगनिवासी श्री लियू अवदत्।
राष्ट्रियविकाससुधारआयोगस्य उपनिदेशकः झाओ चेन्क्सिन् इत्यनेन पत्रकारसम्मेलने उक्तं यत् पुरातनानां स्थाने नूतनानां स्थापनेन कार-गृह-उपकरणानाम् इत्यादीनां विद्यमानानाम् उत्पादानाम् ऊर्जा-दक्षता-स्तरस्य सुधारः मम देशस्य समग्र-ऊर्जा-उपभोग-स्तरं न्यूनीकर्तुं साहाय्यं करिष्यति तथा च कार्बन उत्सर्जन तीव्रता।
नीतीनां मार्गदर्शनेन अगस्तमासे नूतनानां ऊर्जावाहनानां उत्पादनं वर्षे वर्षे ३०.५% वर्धितम्, नूतनानां ऊर्जावाहनानां प्रवेशस्य दरः ५३.९% यावत् अभवत्, यः मासद्वयं यावत् क्रमशः ५०% अधिकः अभवत् प्रारम्भिकसांख्यिकयानुसारं २६ अगस्ततः ८ सितम्बरपर्यन्तं प्रथमस्तरस्य ऊर्जा-कुशलस्य रेफ्रिजरेटरस्य, वातानुकूलकस्य, वाशिंग मशीनस्य, दूरदर्शनस्य, गैसजलतापकस्य च राष्ट्रिय-अनलाईन-विक्रये ५४.६%, १४०.२%, ३१.८%, ३९६.२%, तथा क्रमशः ७८.४१% वर्षे वर्षे वृद्धिदरः एकस्मिन् एव वर्गे गृहोपकरणानाम् समग्रस्तरात् महत्त्वपूर्णतया द्रुततरः अस्ति ।
राष्ट्रियविकाससुधारआयोगस्य राष्ट्रियसूचनाकेन्द्रस्य स्थूलआर्थिकसंशोधनकार्यालयस्य उपनिदेशकः ज़ौ युन्हानः अवदत् यत् सम्प्रति उपभोक्तारः "किमपि अस्ति" इति अनुसरणं कृत्वा "उत्तमं वा न वा" इति विषये ध्यानं दत्तुं, बुद्धिमान् च माङ्गल्यां च गतवन्तः तथा हरित-उत्पादानाम् विशाल-क्षमता अस्ति। नूतनानां कृते पुरातनवस्तूनाम् व्यापारः उपभोगस्य उन्नयनस्य आवश्यकतां पूरयति, दैनन्दिनजीवने उच्चगुणवत्तायुक्तानां स्थायिउपभोक्तृवस्तूनाम् प्रवेशं त्वरितं करोति, जनानां उत्तमजीवनस्य आकांक्षां च पूरयति
"अग्रे चरणे राष्ट्रियविकाससुधारआयोगः सम्बन्धितपक्षैः सह कार्यं करिष्यति यत् 'द्वौ नवीनौ' नीतीनां समर्थनार्थं विविधनीतिषु अतिदीर्घकालीनविशेषसरकारीबन्धनिधिषु च पूर्णतया उपयोगं करिष्यति, येन नीतिलाभांशेन लाभः क उपभोक्तृणां व्यापकपरिधिः उत्तमतया, द्रुततरं, अधिकसुविधापूर्वकं च एतत् निवासिनः जीवने प्रवेशार्थं अधिकगुणवत्तायुक्तानि स्थायिउपभोक्तृवस्तूनि प्रवर्धयति, प्रभावीरूपेण निवासिनः जीवनस्य गुणवत्तायां सुधारं करोति, विकासपद्धतीनां हरितरूपान्तरणं च त्वरयति" इति वेनहुआ ​​अवदत्।
जनदैनिकस्य संवाददाता डु यान्फेइ
स्रोतः - पीपुल्स डेली ऑनलाइन
प्रतिवेदन/प्रतिक्रिया